विश्वजिता यजेत

43 views
Skip to first unread message

Rakesh Das

unread,
Jun 1, 2023, 3:16:07 AM6/1/23
to bvparishat
विदुषः प्रणम्य,
विश्वजिता यजेत इति विधिवाक्यं कुत्र वर्तते इति कृपया ज्ञापयन्तु।
इत्थं सश्रद्धं निवेदयति
राकेश दाशः
Rakesh Das
Asst. Professor
Dept. of Sanskrit Studies
School of Indian Heritage
Ramakrishna Mission Vivekananda Educational and Research Institute
(Deemed to be University)
Belur Math Howrah
वंशीविभूषितकरान्नवनीरदाभात्
पीताम्बरादरुणबिम्बफलाधरोष्ठात्।
पूर्णेन्दुसुन्दरमुखादरविन्दनेत्रात्
कृष्णात्परं किमपि तत्त्वमहं न जाने।।
भारत माता की जय

Mahamaho. Subrahmanyam Korada

unread,
Jun 2, 2023, 7:36:42 AM6/2/23
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

पूर्वमीमांसा ----

विश्वजिन्न्यायः --
In एकाहकाण्ड there is a मन्त्र -- विश्वजिता यजेत (one should perform the sacrifice with विश्वजित्) । 

But  no फलम् is mentioned for विश्वजिद्याग । After a lengthy discussion it is decided that स्वर्ग is the फलम् of विश्वजिद्याग ।

The combination of fifth , sixth and seventh अधिकरणs of third पाद of  fourth अध्याय are called विश्वजिन्न्याय --\

पञ्चमषष्ठसप्तमाधिकरणानि समष्ट्या ’ विश्वजिन्न्याय ’ इति नाम्ना प्रसिद्धानि -- मीमांसानुक्रमणिका of मण्डनमिश्र (P 177) । (समष्टि is the correct word - समिष्टि is an अपशब्द) ।

पूर्वपक्षः -- फलस्याश्रुतत्वात् नास्ति विश्वजिति फलम्।

सू (4-3-5-10) -- चोदनायां फलाश्रुतेः कर्ममात्रं  प्रतीयेत न हि अशब्दं प्रतीयते । 12 - वाक्यार्थश्च गुणार्थवत् । 

’तेन अश्रुतफलानामपि अध्याहृतफलत्वान्वयात् ।
सर्वेषां कर्मणामत्र फलवत्त्वमवस्थितम् ॥          --- शास्त्रदीपिका - पार्थसारथिमिश्रः

(विश्वजिदादीनां सफलत्वाधिकरणम् -- here विश्वजिदादीनाम् - आदि refers to पिण्डपितृयज्ञ etc .(मयूखमालिकाव्याख्या of सोमानन्द on शास्त्रदीपिका ) ।

सिद्धान्तः -- 
सू (4-3-7-15) -- सः स्वर्गः स्यात् सर्वान् प्रति अविशिष्टत्वात् (विश्वजिदादीनां स्वर्गफलताधिकरणम्) ।

एकं यत् किञ्चिदथवा नियतं न नियामकम् ।
तस्मादाद्यः सर्वपुंसाम् इष्टत्वात् स्वर्ग एव तत् ॥ जैमिनीयन्यायमालाविस्तरः of माधवाचार्य 

तदुच्यते -- स्वर्गो’नतिशयप्रीतिरूपः दुःखविवर्जितः । भूयांसो’भिलषन्त्येनम् अल्पे त्वल्पसुखं नराः ॥ सति संभवे शास्त्रस्यभूयोविषयत्वं न्याय्यम् अविशेषप्रवृत्तस्य  
अतिसंकोचपरिहारात् । स्वर्गश्च  दुःखासंयुक्तनिरतिशयसुखात्मकः सर्वेषाम् अभिमतः । पश्वादिसुखं तु दुःखानुषक्तं अल्पं च केचिदेव प्रार्थयन्ते  । -- शास्त्रदीपिका

So it is recommended that students should study at least ten commentaries on each issue in each शास्त्रम् ।

धन्यो’स्मि

Dr.Korada Subrahmanyam
Adju.Professor , Dept of Heritage Science and Technology, IIT, Hyderabad
299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741
Skype Id: Subrahmanyam Korada


--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/CANvR2UW8mz_9Gc_0hQP4_%2Bj7PXsot8dHd3OjmK5ugEa9xcMnaQ%40mail.gmail.com.
Reply all
Reply to author
Forward
0 new messages