Angirasa

31 views
Skip to first unread message

Parameshwar Puttanmane

unread,
Dec 10, 2014, 9:51:28 AM12/10/14
to bvpar...@googlegroups.com
Who is Angirasa?
And which thing this name refer to...?
Please inform me!!!!



With Regards,

papu!
ಮೇಶ್-ಪುಟ್ಟನ್ಮನೆ

Hnbhat B.R.

unread,
Dec 10, 2014, 9:59:41 AM12/10/14
to bvpar...@googlegroups.com
आङ्गिरस

[L=1169] [p= 1-148] Āṅgirasa --a teacher of Atharva Veda. (Āṅgirasa kalpa 
Burnouf). 
Bhā. XII. 7. 4.


​Please look for more information on अङिरस्, and आङिरस, 


and 


in Mahabharata, for the names.


Shrivathsa B

unread,
Dec 10, 2014, 3:17:11 PM12/10/14
to BHARATIYA VIDVAT
the bR^ihadAraNyaka upaniShat 1.3.19 has the following about A~Ngirasa:

सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः प्राणो वा अङ्गानां रसः प्राणो हि वा अङ्गानां रसस्तस्माद्यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदेव तच्छुष्यत्येष हि वा अङ्गानां रसः ॥ १९ ॥

The bhAShya of sha~NkarAcArya for this mantra is:
‘सोऽयास्य आङ्गिरसः’ इत्यादि यथोपन्यस्तमेवोपादीयते उत्तरार्थम् । ‘प्राणो वा अङ्गानां रसः’ इत्येवमन्तं वाक्यं यथाव्याख्यातार्थमेव पुनः स्मारयति । कथम् ? — प्राणो वा अङ्गानां रस इति । प्राणो हि ; हि-शब्दः प्रसिद्धौ ; अङ्गानां रसः ; प्रसिद्धमेतत्प्राणस्याङ्गरसत्वं न वागादीनाम् ; तस्माद्युक्तम् ‘प्राणो वा’ इति स्मारणम् । कथं पुनः प्रसिद्धत्वमित्यत आह — तस्माच्छब्द उपसंहारार्थं उपरित्वेन संबध्यते ; यस्माद्यतोऽवयवात्, कस्मादनुक्तविशेषात् ; यस्मात्कस्मात् यतः कुतश्चिच्च, अङ्गाच्छरीरावयवादविशेषितात्, प्राणः उत्क्रामत्यपसर्पति, तदेव तत्रैव, तदङ्गं शुष्यति नीरसं भवति शोषमुपैति । तस्मादेष हि वा अङ्गानां रस इत्युपसंहारः । अतः कार्यकरणानामात्मा प्राण इत्येतत्सिद्धम् । आत्मापाये हि शोषो मरणं स्यात् । तस्मात्तेन जीवन्ति प्राणिनः सर्वे । तस्मादपास्य वागादीन्प्राण एवोपास्य इति समुदायार्थः ॥


--
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
---
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
Visit this group at http://groups.google.com/group/bvparishat.
For more options, visit https://groups.google.com/d/optout.

Shrivathsa B

unread,
Dec 10, 2014, 3:29:12 PM12/10/14
to BHARATIYA VIDVAT
please find the same word described in an earlier mantra in bR^ihadAraNyaka 1.3.8.

ते होचुः क्व नु सोऽभूद्यो न इत्थमसक्तेत्ययमास्येऽन्तरिति सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः ॥ ८ ॥

ते प्रजापतिप्राणाः, मुख्येन प्राणेन परिप्रापितदेवस्वरूपाः, ह ऊचुः उक्तवन्तः, फलावस्थाः ; किमित्याह — क्व न्विति वितर्के ; क्व नु कस्मिन्नु, सोऽभूत् ; कः ? यो नोऽस्मान्, इत्थम् एवम्, असक्त सञ्जितवान् देवभावमात्मत्वेनोपगमितवान् । स्मरन्ति हि लोके केनचिदुपकृता उपकारिणम् ; लोकवदेव स्मरन्तो विचारयमाणाः कार्यकरणसंघाते आत्मन्येवोपलब्धवन्तः ; कथम् ? अयमास्येऽन्तरिति — आस्ये मुखे य आकाशस्तस्मिन्, अन्तः, अयं प्रत्यक्षो वर्तत इति । सर्वो हि लोको विचार्याध्यवस्यति ; तथा देवाः ।
यस्मादयमन्तराकाशे वागाद्यात्मत्वेन विशेषमनाश्रित्य वर्तमान उपलब्धो देवैः, तस्मात् — स प्राणोऽयास्यः ; विशेषानाश्रयत्वाच्च असक्त सञ्जितवान्वागादीन् ; अत एवाङ्गिरसः आत्मा कार्यकरणानाम् ; कथमाङ्गिरसः ? प्रसिद्धं ह्येतत्, अङ्गानां कार्यकरणलक्षणानाम्, रसः सार आत्मेत्यर्थः ; कथं पुनरङ्गरसत्वम् ? तदपाये शोषप्राप्तेरिति वक्ष्यामः । यस्माच्चायमङ्गरसत्वाद्विशेषानाश्रयत्वाच्च कार्यकरणानां साधारण आत्मा विशुद्धश्च, तस्माद्वागादीनपास्य प्राण एवात्मत्वेनाश्रयितव्य इति वाक्यार्थः । आत्मा ह्यात्मत्वेनोपगन्तव्यः ; अविपरीतबोधाच्छ्रेयःप्राप्तेः, विपर्यये चानिष्टाप्राप्तिदर्शनात् ॥

Damodara Dasa

unread,
Dec 11, 2014, 1:51:55 AM12/11/14
to bvpar...@googlegroups.com
Some information about Angirasa in nutshell:
--------------------------------------------------------------------
Angirasa: He is the son of Maharsi angirä and is known as bRhaspati,
the priest of the demigods. It is said that DroNAcArya was
his partial
incarnation. SukrAcArya was the spiritual master of the demons, and
BRhaspati challenged him. His son is Kaca, and he delivered the fire weapon
first to BharadvAja Muni. He begot six sons (like the fire-god) by his wife
CandramAsI, one of the reputed stars. He could travel in space, and
therefore he could present himself even in the planets of Brahmaloka and
Indraloka. He advised the King of heaven, Indra, about conquering the
demons. Once he cursed Indra, who thus had to become a hog on the earth
and was unwilling to return to heaven. Such is the power of the attraction
of the illusory energy. Even a hog does not wish to part
with its earthly
possessions in exchange for a heavenly kingdom. He was the religious
preceptor of the natives of different planets.

>> From Srimad Bhagavatam 1.9.8, purport by HDG A. C. Bhaktivedanta Swami Prabhupada,
Bhaktivedanta Book Trust.
--
www.bvks.com
www.speakingstrongly.com

Parameshwar Puttanmane

unread,
Dec 12, 2014, 10:10:24 AM12/12/14
to bvpar...@googlegroups.com
Thank You!

Yours faithfully,

papu!

ಮೇಶ್-ಪುಟ್ಟನ್ಮನೆ

Subrahmanyam Korada

unread,
Dec 15, 2014, 8:54:42 AM12/15/14
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

यज्ञ  has got  two  kinds of body - वाचा निर्वर्त्यम् (त्रिभिर्वेदैः) and मनसा निर्वर्त्यम् (अथर्ववेदेन) ।

गोपथब्राह्मणम् (3-1) says  - ... ऋग्विदमेव होतारं वृणीष्व । यजुर्विदम् अध्वर्युम् । सामविदम् उद्गातारम् । अथर्वाङ्गिरोविदं ब्रह्माणम् । तथा हास्य यज्ञः चतुष्पात् प्रतितिष्ठति ।

Jaimini defined  ऋक् , यजुष् and साम (पू मी 2-1- 32, 35 & 37) - then there is no need to have a separate one called अथर्ववेद ? 
Sayanacartya , in his  अथर्ववेदभाष्यभूमिका  explains --

ननु अस्मिन् वेदे मन्त्राणाम् ऋगाद्युक्तलक्षणयोगात्  तदन्यतमव्यपदेशभावत्वम् युक्तम् । नैव दोषः । अथर्वाख्येन ब्रह्मणा दृष्टत्वात् तन्नाम्ना अयं वेदो व्यपदिश्यते । तथा हि । पुरा खलु सृष्ट्यर्थं स्वयम्भु ब्रह्म तपस्तेपे। तस्मात् तप्यमानात् सर्वेभ्यो रोमकूपेभ्यः स्वेदधारा अजायन्त। तासु स्वेदजातासु अप्सु स्वां छायां पश्यन्तो रेतश्चस्कन्द । तद्रेतस्सहिता आपो द्विरूपा अभवन् ।
तत्रैकतः स्थितं रेतो भृज्ज्यमानं सत्  भृगुर्नाम महर्षिरभवत् । स एव भृगुः स्वोत्पादकस्य तिरोहितस्य ब्रह्मणो दर्शनाय " अथर्वाग् एनम् एतास्वेवाप्स्वन्विच्छ " (गोपथब्रा 1-4) इति अशरीरया वाचा उक्तत्वात् अथर्वाख्यो’भवत् ।

अवशिष्टरेतोयुक्ताभिः अद्भिः आवृतस्य वरुणशब्दवाच्यस्य ब्रह्मणस्तप्तस्य सर्वेभ्यो’ङ्गेभ्यो रसो’क्षरत् । सो’ङ्गरसभूतत्वात् अङ्गिरा नाम महर्षिरभवत् । 

ततः तत्कारणं ब्रह्म तम् अथर्वाणम् अङ्गिरसं चाभ्यतपत् । ततः एकर्चद्वृचादिमन्त्रद्रष्टारो विंशतिसंख्याकाः अथर्वाणो’ङ्गिरसश्चोत्पन्नाः । तेभ्यः तप्तेभ्यःऋषिभ्यः सकाशात् स्वयम्भु ब्रह्म मन्त्रान् अद्राक्षीत् । सो’थर्वाङ्गिरश्शब्दवाच्यो वेदो’भवत् ।

(अथर्वाङ्गिरसः = अथर्ववेदः = ब्रह्मवेदः)

धन्यो’स्मि

Dr.Korada Subrahmanyam
Professor of Sanskrit, CALTS,
University of Hyderabad,
Ph:09866110741(M),91-40-23010741(R),040-23133660(O)
Skype Id: Subrahmanyam Korada
Personal Website: www.korada.org




Reply all
Reply to author
Forward
0 new messages