वर्णक्रमपाठविषये स्वरभक्तिसम्बन्धी कश्चन प्रश्नः

30 views
Skip to first unread message

Deepro Chakraborty

unread,
Feb 27, 2020, 4:01:20 AM2/27/20
to भारतीयविद्वत्परिषत्
नमो विद्वद्भ्यः,

वर्णक्रमपाठकाले यदा स्वरभक्तेः प्रसक्तिस्तदा स्वरभक्त्या सह रेफस्य लकारस्य वा पाठो भवति न वेति प्रश्नः। 

यथा, बर्हिः इत्यत्र बकार-अकारयोः परं करेण्वाख्यायाः स्वरभक्तेः प्राग् रेफः उच्चार्यते? उत बकार-अकारयोरूर्ध्वं साक्षात् करेणुसंज्ञा स्वरभक्तिरेव पठ्यते?

इति विनीतो,
दीप्रः
Reply all
Reply to author
Forward
0 new messages