नमो विद्वद्भ्यः
एके - अनेके - अनेकम्
एके मुख्यान्यकेवलाः -- अमरः ।
In शास्त्रs. while discussing an aspect where there is difference of opinion , the term एके is used .
Here is the question - एके is in plural . Now can we make नञ्समास and use a word like अनेके ?
This is in light of the fact that पाणिनि nowhere uses this word अनेके but employs the term अनेकम् , instead 'अनेकम् अन्यपदार्थे’ पा 2-2-24 .
Now the question is whether usages like 'पतन्त्यनेके जलधेरिवोर्मयः’ (जनाः इति शेषः) quoted in भूषणसार (नञर्थविचार) and commented - इत्यादिकमपि सूपपादम् ।
In उद्योत on नञ् पा 2-2-6 , Nagesabhatta says - आरोपितैकत्ववत्त्वेनैव बोधाच्च एकवचनसिद्धिः । एवं च अनेके इति बहुवचनम् असाध्वेवेति बोध्यमिति मञ्जूषायां विस्तरः ।
In लघुमञ्जूषा (निपातार्थविचारः - नञर्थविचारः) he says -- पतन्त्यनेके इत्याद्यसाध्वेव ।
So when one wants to denote बहुवचनम् he should use अनेकम् but not अनेके । The नञ् would have विश्रान्ति in each one of them .
धन्यो’स्मि
Dr.Korada Subrahmanyam
Adju.Professor , Dept of Heritage Science and Technology, IIT, Hyderabad
299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741