Guru-vandanam of Śatāvadhānī Dr. R. Ganesh

42 views
Skip to first unread message

abhiram

unread,
Jul 23, 2024, 9:09:38 PM (3 days ago) Jul 23
to भारतीयविद्वत्परिषत्

शैले शैले न माणिक्यं चन्दनं न वने वने ।

गणेशगुरवोऽप्येवं न भवन्ति युगे युगे ॥ १


अथवा लोकबोधाय यथाह भगवान् स्वयम् ।

गणेशगुरवोऽप्येवं संभवन्ति युगे युगे ॥ २


अवधानकला भव्या मोदबोधप्रदायिनी ।

चक्रे शश्वद्यशा यैस्तैर्गणेशगुरुभिर्जितम् ॥ ३


स्रष्टारं पद्यकाव्यस्य प्राचेतसमुनिं भजे ।

स्रष्टृन् भाषणकाव्यस्य श्रीगणेशगुरून् भजे ॥ ४


श्रीगणेशगुरूणां या प्रतिभा मानुषीतरा ।

आनतिं विस्मयं भक्तिं संभावयति सा मयि ॥ ५


श्रीगणेशगुरुभ्यो ये शिक्ष्यन्त अर्जुनादयः ।

साक्षात्तेषां हि धन्यत्वं दुर्भगा मद्विधा जनाः ॥ ६


गणेशगुरुषूत्कृष्टः स्वर्णकारो हि दृश्यते ।

खात्वा ज्ञानखनीर्ध्मात्वा वाङ्मणीन् संप्रभाषते

 

रत्नाकराय दत्तेव तीरस्था भग्नशुक्तिका ।

श्रीगणेशगुरुभ्यः स्तान्ममेदं तुच्छप्राभृतम् ॥

abhiram

unread,
Jul 23, 2024, 9:17:23 PM (3 days ago) Jul 23
to भारतीयविद्वत्परिषत्

Typo correction:

स्रष्टारं पद्यकाव्यस्य प्राचेतसमुनिं भजे ।

स्रष्टॄन् भाषणकाव्यस्य श्रीगणेशगुरून् भजे ॥ ४ 


Reply all
Reply to author
Forward
0 new messages