प्रश्नः पण्डितराजजगन्नाथसम्बद्धः

35 views
Skip to first unread message

Abirlal Gangopadhyay

unread,
Jun 8, 2017, 3:18:33 PM6/8/17
to भारतीयविद्वत्परिषत्
पण्डितराजस्य जगन्नाथस्य गुरोः शेषोपाधिकस्य वीरेश्वरस्य वंशतालिकां ज्ञातुमिच्छामि। दीयते चेत् अनुगृहीतः स्याम्। इति विदुषामनुचरः

Ashok Aklujkar

unread,
Jun 9, 2017, 1:35:15 AM6/9/17
to bvpar...@googlegroups.com, Abirlal Gangopadhyay

> On Jun 8, 2017, at 12:18 PM, Abirlal Gangopadhyay <abirlalga...@gmail.com> wrote:
>
> पण्डितराजस्य जगन्नाथस्य गुरोः शेषोपाधिकस्य वीरेश्वरस्य वंशतालिकां ज्ञातुमिच्छामि।

Perhaps the attached will help you.

The editor’s name is at the bottom of the right-hand page.

a.a.
Relevant page fr Prau.dha-manoramā edn of 1934.pdf

Ashok Aklujkar

unread,
Jun 9, 2017, 2:48:33 PM6/9/17
to Abirlal Gangopadhyay, Bharatiya Vidvatparishat



On Jun 8, 2017, at 11:21 PM, Abirlal Gangopadhyay <abirlalga...@gmail.com> wrote:

सत्यम्। प्रकाशनसंस्थाया नाम्नः ज्ञानं भवेद्वा? 

On 9 Jun 2017 11:38 am, "Ashok Aklujkar" <ashok.a...@gmail.com> wrote:
प्रौढ-मनोरमाया:संस्करणम् इति संलग्न-ग्रन्थांश-शीर्षकेण ज्ञाप्यत इति मया न पृथङ् निर्दिष्टम् ।


On Jun 8, 2017, at 10:37 PM, Abirlal Gangopadhyay <abirlalga...@gmail.com> wrote:

धन्यवादः भवते। पुस्तकस्य नाम किमिति उच्यते चेत् उपकाराय मे।
Reply all
Reply to author
Forward
0 new messages