18 views
Skip to first unread message

Bishnupada pal

unread,
Nov 29, 2021, 3:56:25 AM11/29/21
to bvpar...@googlegroups.com, kora...@gmail.com, ushavis...@gmail.com

इहाधीतो पूर्वे धृतधरणिभारः कमठरा-

डपां नाथेनास्माद्गिरिशतशरण्येन पठिताः।

ततः प्राप्तां दूरीकृतभुवनतापैर्जलधरै-

स्सतां तु स्वोपज्ञ सततमुपकारोपनिषदः॥४१॥   

१) श्लोकोऽयं शृङ्गारप्रकाशस्य अधिकरणभेदालोचनावसरे दृष्टान्तत्वेन प्रदत्तः। परन्तु श्लोकोऽयम् कुत्रत्यः।

नैमित्तिकस्याधिकरणस्य द्वौ भेदौ- शुद्धम्, संकीर्णम् 

शुद्धम् ----तस्य दृष्टान्तः 

( कटुके/ कथं सखि धूमान्धकारेऽभ्युत्तेजनमग्नेः समाप्यते।

मुखकमलचुम्बनलम्पटे पार्श्वस्थिते देवरे॥)

२) शुद्धस्य किं लक्षणम्। कथं वा उदाहरणे सङ्गतिः करणीया इति कृपया वदन्तु।

संकीर्णम्---- तस्य दृष्टान्तः

इहाधीतो पूर्वे धृतधरणिभारः कमठरा-

डपां नाथेनास्माद्गिरिशतशरण्येन पठिताः।

ततः प्राप्तां दूरीकृतभुवनतापैर्जलधरै-

स्सतां तु स्वोपज्ञ सततमुपकारोपनिषदः॥४१॥  

३) संकीर्णस्य किं लक्षणम्। कथं वा उदाहरणे सङ्गतिः करणीयेति कृपया ज्ञापयन्तु। 

Reply all
Reply to author
Forward
0 new messages