नमो विद्वद्भ्यः
This is something related to सिद्धान्तस्कन्ध , useful in computing the पञ्चाङ्गम् । We follow प्राचीनपद्धतिपञ्चाङ्गम् ।
Thee are twelve युगाः in the sixty year cycle starting with प्रभव and ending with क्षय --
युगं भवेत् वत्सरपञ्चकेन युगानि तु द्वादश वर्षषष्ट्याम् -- श्रीपतिः ।
चान्द्रं सौरं च नाक्षत्रं बार्हस्पत्यं च सावनम् -- इति पञ्चमानविभागः ।
Bonus Info --
ज्योतिषं नेत्रमुच्यते -- शिक्षा ।
ज्योतिषामयनं चक्षुः -- पाणिनीयशिक्षा ।
उभयत्र वेदपुरुषस्य इति शेषः ।
If we take the commentaries in different शास्ताणि / दर्शनानि we hardly find any reference to ज्योतिषम् ।
I have seen ten commentaries each in वेदान्त - पूर्वमीमांसा - न्यायवैशेषिके - व्याकरणम् -- nowhere did I find any serious reference to ज्योतिषम् ।
It is only श्रीहर्ष , in खण्डनखण्डखाद्यम् who refered to ज्योतिषम् and आयुर्वेद ।
पाणिनि earmarked fifty सूत्रs for ज्योतिषम् and one सूत्रम् for सामुद्रिकम् / हस्तसामुद्रिकम् ( I learnt सामुद्रिकम् , both, in 1972) .
He clearly said that people are running to the houses of सिद्धान्तिs /ज्यौतिषिकs with horoscopes .
I studied (roughly) two thousand जातकचक्रs between 1977 and 1993 . Study involves offering predictions .
My mother's father (सिद्धान्ती - पञ्चाङ्गप्रणेता) and brother , both had noted the time of death .
(वराह-) मिहिराचार्य declares that the वैयाकरणाः - मीमांसकाः - नैयायिकाः - वैशेषिकाः - वेदान्तिनः had miserably failed in their efforts to cross the ocean of होरातन्त्र/ होरास्कन्ध (अ - होरा - त्र) / जातकस्कन्ध and claims that he was compiling the book ब्रुहज्जातकम् for them --
भूयोभिः पटुबुद्धिभिः पटुधियां होराफलज्ञप्तये
शब्दन्यायसमन्वितेषु बहुशः शास्त्रेषु दृष्टेश्वपि ।
होरातन्त्रमहार्णवप्रतरणे भग्नोद्यमानामहं
स्वल्पं वृत्तविचित्रमर्थबहुलं शास्त्रप्लवं प्रारभे ॥ 2, बृहज्जातकम्
ज्ञप्तिः ज्ञानम् इति प्रौढमनोरमा । उडुपं तु प्लवः कोलः - इत्यमरः ।
धन्यो’स्मि
Dr.Korada Subrahmanyam
Adju.Professor , Dept of Heritage Science and Technology, IIT, Hyderabad
299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741