नरकचतुर्दशी दीपावली - मूलं वैशिष्ट्यञ्च । संवादः । ज. श्रीनिवासः - रा. प्रेमकुमारः । Deepawali 2021

36 views
Skip to first unread message

Nagaraj Paturi

unread,
Oct 20, 2025, 3:05:59 AM (2 days ago) Oct 20
to भारतीयविद्वत्परिषत्
https://youtu.be/zAN2zzuG9Xg

अस्मिन् मुद्रणे जम्मलमडक श्रीनिवास - राळ्ळबण्डि प्रेमकुमारयोः मध्ये नरकचतुर्दशी-दीपावली-पर्वणी पुरस्कॄत्य संवादः निबिडीकृतः। नरकचतुर्दशी दीपावलिश्च किमर्थं कथं च अनुष्ठेयम् ? नरकासुरवधस्य नरकचतुर्दश्याश्च सम्बन्धः अस्ति न वा ? सोटकानां (crackers) उपयोगः विहितः न वा? इत्यादीन् विषयानधिकृत्य विहितः संवादः

Suchetan M

unread,
Oct 20, 2025, 4:07:42 AM (2 days ago) Oct 20
to bvpar...@googlegroups.com
enlightening

On Mon, Oct 20, 2025 at 12:36 PM Nagaraj Paturi <nagara...@gmail.com> wrote:
https://youtu.be/zAN2zzuG9Xg

अस्मिन् मुद्रणे जम्मलमडक श्रीनिवास - राळ्ळबण्डि प्रेमकुमारयोः मध्ये नरकचतुर्दशी-दीपावली-पर्वणी पुरस्कॄत्य संवादः निबिडीकृतः। नरकचतुर्दशी दीपावलिश्च किमर्थं कथं च अनुष्ठेयम् ? नरकासुरवधस्य नरकचतुर्दश्याश्च सम्बन्धः अस्ति न वा ? सोटकानां (crackers) उपयोगः विहितः न वा? इत्यादीन् विषयानधिकृत्य विहितः संवादः

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/bvparishat/632067b5-767a-4333-9db6-e8ce36cc2cadn%40googlegroups.com.
Reply all
Reply to author
Forward
0 new messages