--- Vid Rakesh Joshi
NO . I have learnt संहिता , ब्राह्मणम् and उपनिषत् -- i e committed to heart .
No such book is available .
While learning itself one would understand the ब्राह्मणवाक्यानि ।
Take a couple of examples ---
तैत्तिरीयम् - अरुणम् (61,62,63) --
1.(अपक्रामत गर्भिण्यः) अष्टयोनीमष्टपुत्राम् ..... गर्भः प्राजापत्यः । (यथास्थानं गर्भिण्यः) |
(let pregnant ladies go away ) ...(let pegnant ladies be free) .
Some decades ago pregnant women were being given water purified with these मन्त्रs for easy delivery .
2. इति मन्त्राः । कल्पो’त ऊर्ध्वम् । यदि बलिग्ं हरेत् । .... सर्वभूताधिपतये नम इति । ibid 123,124
3. संवत्सरमेतद् व्रतं चरेत् । द्वौ वा मासौ । नियमस्समासेन । .......अन्यद्वा शुक्लम् । यथाशक्ति वा । एवग्ग्ं स्वाध्यायधर्मेण । अरण्ये’धीयीत । तपस्वी पुण्यो भवति तपस्वी पुण्यो भवति। (ibid , 128,129,130) .
तैत्तिरीये स्वाध्यायब्राह्मणम् --
In this प्रश्न , one would find a number of विधिs -- यज्ञोपवीतधारणम् - सन्ध्यावन्दनम् (along with the story) - कूष्माण्डहोमः पवित्रीकरणार्थम् - व्रतम् (quoted in पस्पशा , महाभाष्यम्) - भ्रूणह्त्या - पञ्चमहायज्ञाः - आचमनम् (त्रिराचामेत्) - दक्षिणा - वर्षे अमावास्यायाम् वायौ ... अध्ययननिषेधः - अनध्यायौ - अरण्ये ग्रामे वा अध्ययनम् - वेदविदि ब्राह्मणे सर्वदेवताः तस्मान्नमस्कुर्यात् नाश्लीलं कीर्तयेत् इत्यादीनि ।
धन्यो’स्मि
Dr.Korada Subrahmanyam
Adju.Professor , Dept of Heritage Science and Technology, IIT, Hyderabad
299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741