Nyuṅkha (न्युङ्ख) Means ??

69 views
Skip to first unread message

SVG

unread,
Jul 21, 2024, 11:42:18 PM (5 days ago) Jul 21
to bvpar...@googlegroups.com
Humble PraNAmAs To The Learned 🙏🙏

न्यूङ्खा ओकाराः। षोडश (द्र० — आश्व०श्रौ०उत्तरार्द्घ १.११)। तेषु केचिदुदात्ताः केचिदनुदात्ताः|

Can the learned kindly throw more light on what exactly is Nyuṅkha and how it is pronounced.

Thanks and Regards 🙏🙏

Mahamaho. Subrahmanyam Korada

unread,
Jul 22, 2024, 12:12:42 PM (5 days ago) Jul 22
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

न्यूङ्खा ओकाराः। षोडश (द्र० — आश्व०श्रौ०उत्तरार्द्घ १.११)। तेषु केचिदुदात्ताः केचिदनुदात्ताः|

Can the learned kindly throw more light on what exactly is Nyuṅkha and how it is pronounced.

While reciting वेद there will be generally three  स्वराः --  उदात्त - अनुदात्त - स्वरित । In certain cases there will be  एकश्रुति  - where there will not be
the difference of the  said three स्वराः ।
पतञ्जलि under दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवासिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि (पा 6-4-174, महाभाष्यम् ) says thefollowing -- 
एकश्रुतिनिर्देशाद्वा सिद्धम् । एकश्रुतिः स्वरसर्वनाम , यथा नपुंसकं लिङ्गसर्वनाम ।
Just like नपुंसकम् means neither पुंलिङ्ग nor स्त्रीलिङ्ग -- एकश्रुति means neither उदात्त nor अनुदात्त nor स्वरित ।

एकश्रुति दूरात् सम्बुद्धौ पा 1-2-33 rules पाणिनि -- when you are calling someone from a distance there will be एकश्रुति ।

Note one important point -- since Panini did not make  छन्दो’धिकार , स्वर is there in संस्कृतम् per se (शब्दकौस्तुभः) . In लोक , स्वर  is not respected whereas in वेद it is followed (see काव्यप्रकाशः -- ’ कालो व्यक्तिः स्वरादयः) ।

यज्ञकर्मण्यजपन्यूङ्खसामसु पा 1-2-34 -- एकश्रुति does not apply  in the case of -- यज्ञकर्म ( त्रयो वेदाः , even in पञ्चमहायज्ञाः ) - जप ( मन्त्रजपः -     ’तज्जपस्तदर्थभावनम्’  योगसूत्रम् )  - न्यूङ्खाः ( ओकारान्ताः 16 मन्त्राः ) - सामवेद (वेदानां  सामवेदो’स्मि - गीता ) ।

Here we are concerned with न्यूङ्खाः । हरदत्तमिश्र , in his commentary on काशिका , called पदमञ्जरी  explains --

'न्यूङ्खा’ इत्यादि । षोडशेति पाठः ,ओकारा इति च , नत्वेते मकारान्ताः , तेषु  प्रथमसप्तमत्रयोदशाः त्रयः उदात्ताः त्रिमात्राः , इतरे त्रयोदश अनुदात्ताः अर्धाकाराः । एतच्च
आश्वलायनेन चतुर्थे’हनीत्यस्मिन् खण्डे लक्षणेन उक्तम् उदाहृतं च । ’षडोङ्काराः’ इति पाठे मूलान्तरं मृग्यम् । ’ए3विश्वम्’ इत्यादि । एशब्दो गीतिपूरणः,
निपात इत्यन्ये । विश्वशब्दो क्वन्प्रत्ययान्त आद्युदात्तः । ’विश्वमन्त्रिणं पाप्मानं सन्दह’ इति संबन्धः । गीतिवशात् एशब्दः अनेकमात्रः । ’वाक्यविशेषस्था गीतयः’ इति ।
तदुक्तमृषिणा ’ गीतिषु सामाख्या ’ इति ।
 Here ऋषिणा means जैमिनिना - it is a सूत्रम् from पूर्वमीमांसा , defines साम ।

-- and how it is pronounced ? -- you can approch a qualified Vedic Scholar and get it .

In May 2012 , I was supervising अतिरात्रम् , at Bhadrachalam , Telangana . I tried to recite शतरुद्रीयम् (नमकम् - चमकम्) along with the 
ऋत्विक्s  but could not - because they were following एकश्रुति whereas I follow त्रैस्वर्यम् ।

धन्यो’स्मि




Dr.Korada Subrahmanyam
Adju.Professor , Dept of Heritage Science and Technology, IIT, Hyderabad
299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741



--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/CAGp2QB45SxbHYwi6jBxuFUQ06NNZcBdZXBubLY9MdLqzOc3fmA%40mail.gmail.com.

SVG

unread,
Jul 23, 2024, 11:04:59 AM (4 days ago) Jul 23
to bvpar...@googlegroups.com
Thanks a lot Sir for detailed response 🙏🙏

Reply all
Reply to author
Forward
0 new messages