Guru & Paduka Stotram breakdown for study needed

97 views
Skip to first unread message

विवेकः

unread,
Dec 15, 2018, 10:36:25 AM12/15/18
to भारतीयविद्वत्परिषत्
Hari Om,

I'm looking for the breakdown of the words of Guru Stotram and guru Paduka Stotram in English.

So far I have found very little and the translation wasn't good at some areas.

Could someone recommend any place to find this or would someone have these documents ready to share?

Much appreciated,
Vivek

V Subrahmanian

unread,
Dec 15, 2018, 11:18:54 AM12/15/18
to BHARATIYA VIDVAT
On Sat, Dec 15, 2018 at 9:06 PM विवेकः <aumvi...@gmail.com> wrote:
Hari Om,

I'm looking for the breakdown of the words of Guru Stotram and guru Paduka Stotram in English.

Could you please give the text of these two hymns so that we can respond to you better?

Thanks
subrahmanian.v 

So far I have found very little and the translation wasn't good at some areas.

Could someone recommend any place to find this or would someone have these documents ready to share?

Much appreciated,
Vivek

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
For more options, visit https://groups.google.com/d/optout.

Hnbhat B.R.

unread,
Dec 15, 2018, 8:27:54 PM12/15/18
to bvpar...@googlegroups.com
What is your breakdown(!) of gurupadukastotra? Which are the words you found the translations incorrect? If you provide  the lines, the members also can suggest better transations.
--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+unsubscribe@googlegroups.com.

Narayan Prasad

unread,
Dec 16, 2018, 4:59:57 AM12/16/18
to भारतीयविद्वत्परिषत्
<<Could you please give the text of these two hymns so that we can respond to you better?>>

BTW, is it the following one ?

http://mychinmaya.org/bv/bvresources/gurupadukastotram.pdf

Regards
Narayan Prasad

विवेकः

unread,
Dec 16, 2018, 1:38:41 PM12/16/18
to भारतीयविद्वत्परिषत्
My excuses for not proving the text. I had some issues with unicode in my browser. It's fixed now. 

Here is where I found a breakdown online: http://greenmesg.org/stotras/gurudeva/guru_stotram.php

If you look at the second slokas on this site and look at the word तत्पदं you can see it's translated as "That Feet" which I believe is wrong since it misses one अ.

Please forgive my ignorance on this. I'd like to understand the meaning properly when chanting this and looking for a breakdown with English translation for easy learning.

गुरुस्तोत्रम्
अखण्ड मण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः ॥
अज्ञान तिमिरान्धस्य ज्ञानाञ्जन शलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः ॥
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरु साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः ॥
स्थावरं जङ्गमं व्याप्तं यत्किञ्चित् सचराचरम् ।
तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः ॥
चिन्मयं व्यापियत् सर्वं त्रैलोक्यं सचराचरं ।
तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः ॥
सर्वश्रुति शिरोरत्न विराजित पदाम्बुजः ।
वेदान्ताम्बुज सूर्यो यः तस्मै श्री गुरवे नमः ॥
चैतन्यः शाश्वतः शान्तो व्योमातीतो निरञ्जनः ।
बिन्दुनादकलातीतः तस्मै श्री गुरवे नमः ॥
ज्ञानशक्ति समारूढः तत्वमाला विभूषितः ।
भुक्तिमुक्ति प्रदाता च तस्मै श्री गुरवे नमः ॥
अनेकजन्मसम्प्राप्त कर्मबन्ध विदाहिने ।
आत्मज्ञान प्रदानेन तस्मै श्री गुरवे नमः ॥
शोषणं भवसिन्धोश्च ज्ञापनं सारसम्पदः ।
गुरोः पादोदकं सम्यक् तस्मै श्री गुरवे नमः ॥
न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः ।
तत्वज्ञानात् परं नास्ति तस्मै श्री गुरवे नमः ॥
मन्नाथः श्री जगन्नाथः मद्गुरुः श्री जगद्गुरुः ।
मदात्मा सर्वभूतात्मा तस्मै श्री गुरवे नमः ॥
गुरुरादिरनादिश्च गुरुः परम दैवतम् ।
गुरोः परतरं नास्ति तस्मै श्री गुरवे नमः ॥
ब्रह्मानन्दं परम सुखदं केवलं ज्ञानमूर्तिं
द्वन्द्वातीतं गगन सदृशं तत्वमस्यादि लक्ष्यं ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥


गुरुपादुका स्तोत्रम्
अनन्तसंसार समुद्रतार नौकायिताभ्यां गुरुभक्तिदाभ्याम् ।
वैराग्यसाम्राज्यद पूजनाभ्याम् नमो नमः श्रीगुरुपादुकाभ्याम् ॥
कवित्ववाराशि निशाकराभ्यां दौर्भाग्यदावाम्बुद मालिकाभ्याम् ।
दूरीकृतानम्र विपत्ततिभ्यां नमो नमः श्री गुरुपादुकाभ्याम् ॥
नता ययोः श्रीपतितां समीयुः कदाचिदप्याशु दरिद्रवर्याः ।
मूकाश्च वाचस्पतितां हि ताभ्यां नमो नमः श्री गुरुपादुकाभ्याम् ॥
नालीकनीकाश पदाहृताभ्यां नानाविमोहादि निवारिकाभ्याम् ।
नमज्जनाभीष्ट ततिप्रदाभ्यां नमो नमः श्री गुरुपादुकाभ्याम् ॥
नृपालिमौलि व्रजरत्नकान्ति सरिद्विराजत् झषकन्यकाभ्याम् ।
नृपत्वदाभ्यां नतलोकपङ् क्तेः नमो नमः श्री गुरुपादुकाभ्याम् ॥
पापान्धकारार्क परम्पराभ्यां तापत्रयाहीन्द्र खगेश्वराभ्याम् ।
जाड्याब्धिसंशोषण वाडवाभ्यां नमो नमः श्री गुरुपादुकाभ्याम् ॥
शमादिषट्क प्रदवैभवाभ्यां समाधिदान व्रतदीक्षिताभ्याम् ।
रमाधवाङ्घ्रि स्थिरभक्तिदाभ्यां नमो नमः श्री गुरुपादुकाभ्याम् ॥
स्वार्चापराणाम् अखिलेष्टदाभ्यां स्वाहासहायाक्ष धुरन्धराभ्याम् ।
स्वान्ताच्छभाव प्रदपूजनाभ्यां नमो नमः श्री गुरुपादुकाभ्याम् ॥
कामादिसर्प व्रजगारुडाभ्यां विवेकवैराग्य निधिप्रदाभ्याम् ।
बोधप्रदाभ्यां द्रुतमोक्षदाभ्यां नमो नमः श्री गुरुपादुकाभ्याम् ॥


On Sunday, 16 December 2018 06:57:54 UTC+5:30, hnbhat wrote:
What is your breakdown(!) of gurupadukastotra? Which are the words you found the translations incorrect? If you provide  the lines, the members also can suggest better transations.

On Saturday, December 15, 2018, विवेकः <aumvi...@gmail.com> wrote:
Hari Om,

I'm looking for the breakdown of the words of Guru Stotram and guru Paduka Stotram in English.

So far I have found very little and the translation wasn't good at some areas.

Could someone recommend any place to find this or would someone have these documents ready to share?

Much appreciated,
Vivek

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.

Nagendra Kaushik

unread,
Dec 16, 2018, 11:14:01 PM12/16/18
to भारतीयविद्वत्परिषत्
Hari Om,
Also in case you read Kannada, there is a book called as

'Artha sahita Bhakti Sudha' published by Chinmaya Mission Bangalore. Both these Stotras are in that with good translations.

I do not know of English Translations available for these.

Regards,
Kaushik

Nagendra Kaushik

unread,
Dec 16, 2018, 11:14:01 PM12/16/18
to भारतीयविद्वत्परिषत्
Hari Om,

Tatpada refers to 'That' which is indicated by the word Tat in Tattwamasi mahaavakya. The 'That' is described in the first line as Akhanda Mandalakaara which also pervades all the movables and immovables.

Hence,

Tatpadam darshitam yena - By Him who has shown / By the Guru who has shown 'That'

Tasmai Shree Gurave namah - To that Guru my salutations

Regards,
Kaushik

विवेकः ॐ

unread,
Dec 16, 2018, 11:32:05 PM12/16/18
to bvpar...@googlegroups.com
Thanks Nagendraji for the explanation. Unfortunately I don't read Kannada.

SL Abhyankaji has generously offered to properly break down the verses and is currently doing that. It's my intention to look up the proper translation after that and then have it checked once more for errors and share it with the group for everyone to enjoy and learn from.

Vivek


--
You received this message because you are subscribed to a topic in the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this topic, visit https://groups.google.com/d/topic/bvparishat/IYFWDnMOkxc/unsubscribe.
To unsubscribe from this group and all its topics, send an email to bvparishat+...@googlegroups.com.

S. L. Abhyankar

unread,
Dec 17, 2018, 12:45:24 AM12/17/18
to Bharatiya Vidvat parishad
नमस्ते विवेक-महोदय !

English translation seems to be fairly good. 
The text you sent to me for doing पदच्छेद-s did not have verse numbers. More importantly, that text had improper break-up of compound words almost all over. 

The Sanskrit text at <http://greenmesg.org/stotras/gurudeva/guru_stotram.php> is better, though defective at a few places. e.g. 
  • verse 3 - ज्ञानाञ्जनशालाकया 
  • verse 6 - वेदान्ताम्बूजसूर्याय 
  • verse 7 - बिन्दूनादकलातीत 
  • verse 9 - आत्मञ्जानाग्निदानेन => आत्मज्ञानाग्निदानेन 
  • verse 14 - सर्वधीसाक्षीभूतम् 
I think, पदच्छेद-s done by me are in order. Just copy-pasting that from my Google document.

गुरुस्तोत्रम्

अखण्ड मण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः ॥

पदच्छेदैः - अ-खण्ड-मण्डल-आकारं व्याप्तं येन चर-अचरम् | तत् पदं दर्शितं येन तस्मै श्री-गुरुवे नमः |


अज्ञान तिमिरान्धस्य ज्ञानाञ्जन शलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः ॥

पदच्छेदैः - अज्ञान-तिमिर-अन्धस्य ज्ञान-अञ्जन-शलाकया । चक्षुः उन्मीलितं येन तस्मै श्री-गुरवे नमः ॥


गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरु साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः ॥

पदच्छेदैः - गुरुः ब्रह्मा गुरुः विष्णुः गुरुः देवः महेश्वरः । गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः ॥


स्थावरं जङ्गमं व्याप्तं यत्किञ्चित् सचराचरम् ।
तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः ॥

पदच्छेदैः - स्थावरं जङ्गमं व्याप्तं यत् किञ्चित् सचर-अचरम् । तत् पदं दर्शितं येन तस्मै श्री-गुरवे नमः ॥


चिन्मयं व्यापियत् सर्वं त्रैलोक्यं सचराचरं ।
तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः ॥

पदच्छेदैः - चिन्मयं व्यापि यत् सर्वं त्रैलोक्यं सचर-अचरं । तत् पदं दर्शितं येन तस्मै श्री-गुरवे नमः ॥


सर्वश्रुति शिरोरत्न विराजित पदाम्बुजः ।
वेदान्ताम्बुज सूर्यो यः तस्मै श्री गुरवे नमः ॥

पदच्छेदैः - सर्व-श्रुति-शिरो-रत्न-विराजित-पद-अम्बु-जः । वेदान्त-अम्बु-ज-सूर्यः यः तस्मै श्री-गुरवे नमः ॥

चैतन्यः शाश्वतः शान्तो व्योमातीतो निरञ्जनः ।
बिन्दुनादकलातीतः तस्मै श्री गुरवे नमः ॥

पदच्छेदैः - चैतन्यः शाश्वतः शान्तः व्योम-अतीतः निर्-अञ्जनः । बिन्दु-नाद-कला-अतीतः तस्मै श्री-गुरवे नमः ॥

ज्ञानशक्ति समारूढः तत्वमाला विभूषितः ।
भुक्तिमुक्ति प्रदाता च तस्मै श्री गुरवे नमः ॥

पदच्छेदैः - ज्ञान-शक्ति-समारूढः तत्व-माला-विभूषितः । भुक्ति-मुक्ति-प्रदाता च तस्मै श्री-गुरवे नमः ॥

अनेकजन्मसम्प्राप्त कर्मबन्ध विदाहिने ।
आत्मज्ञान प्रदानेन तस्मै श्री गुरवे नमः ॥

पदच्छेदैः - अनेक-जन्म-सम्प्राप्त-कर्म-बन्ध-विदाहिने । आत्म-ज्ञान-प्रदानेन तस्मै श्री-गुरवे नमः ॥

शोषणं भवसिन्धोश्च ज्ञापनं सारसम्पदः ।
गुरोः पादोदकं सम्यक् तस्मै श्री गुरवे नमः ॥

पदच्छेदैः - शोषणं भव-सिन्धोः च ज्ञापनं सार-सम्पदः । गुरोः पाद-उदकं सम्यक् तस्मै श्री-गुरवे नमः ॥

न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः ।
तत्वज्ञानात् परं नास्ति तस्मै श्री गुरवे नमः ॥

पदच्छेदैः - न गुरोः अधिकं तत्त्वं न गुरोः अधिकं तपः । तत्व-ज्ञानात् परं न अस्ति तस्मै श्री-गुरवे नमः ॥

मन्नाथः श्री जगन्नाथः मद्गुरुः श्री जगद्गुरुः ।
मदात्मा सर्वभूतात्मा तस्मै श्री गुरवे नमः ॥

पदच्छेदैः - मन्नाथः श्री-जगत्-नाथः मत्-गुरुः श्री-जगत्-गुरुः । मत्-आत्मा सर्व-भूत-आत्मा तस्मै श्री-गुरवे नमः ॥

गुरुरादिरनादिश्च गुरुः परम दैवतम् ।
गुरोः परतरं नास्ति तस्मै श्री गुरवे नमः ॥

पदच्छेदैः -  गुरुः आदिः अन्-आदिः च गुरुः परम-दैवतम् । गुरोः परतरं न अस्ति तस्मै श्री-गुरवे नमः ॥

ब्रह्मानन्दं परम सुखदं केवलं ज्ञानमूर्तिं
द्वन्द्वातीतं गगन सदृशं तत्वमस्यादि लक्ष्यं ।

एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥

पदच्छेदैः - ब्रह्म-आनन्दं परम-सुख-दं केवलं ज्ञान-मूर्तिं द्वन्द्व-अतीतं गगन-सदृशं तत्वम् अस्य आदि-लक्ष्यं । एकं नित्यं विमलम् अचलं सर्व-धी-स-अक्षि-भूतं भाव-अतीतं त्रि-गुण-रहितं सत्-गुरुं तं नमामि ॥
त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वम् अमृतेश्वरी मा ॥
पदच्छेदैः - त्वम् एव माता च पिता त्वम् एव । त्वम् एव बन्धुः च सखा त्वम् एव । त्वम् एव विद्या द्रविणं त्वम् एव । त्वम् एव सर्वम् अ-मृत-ईश्वरी मा ॥
-o-O-o-

गुरु-पादुका-स्तोत्रम्

अनन्तसंसार समुद्रतार नौकायिताभ्यां गुरुभक्तिदाभ्याम् ।

वैराग्यसाम्राज्यद पूजनाभ्याम् नमो नमः श्रीगुरुपादुकाभ्याम् ॥1

पदच्छेदैः - अन्-अन्त-संसार-समुद्र-तार-नौकायिताभ्यां गुरु-भक्ति-दाभ्याम् । वैराग्य-साम्राज्य-द-पूजनाभ्याम् नमो नमः श्री-गुरु-पादुकाभ्याम् ॥

कवित्ववाराशि निशाकराभ्यां दौर्भाग्यदावाम्बुद मालिकाभ्याम् ।

दूरीकृतानम्र विपत्ततिभ्यां नमो नमः श्री गुरुपादुकाभ्याम् ॥2

पदच्छेदैः - कवित्व-वाराशि-निशा-कराभ्यां दौर्भाग्य-दाव-अम्बु-द-मालिकाभ्याम् । दूरीकृता-नम्र-विपत्-ततिभ्यां नमो नमः श्री-गुरु-पादुकाभ्याम् ॥

नता ययोः श्रीपतितां समीयुः कदाचिदप्याशु दरिद्रवर्याः ।

मूकाश्च वाचस्पतितां हि ताभ्यां नमो नमः श्री गुरुपादुकाभ्याम् ॥3

पदच्छेदैः - नता ययोः श्री-पतितां समीयुः कदाचित् अपि आशु-दरिद्र-वर्याः । मूकाः च वाचस्पतितां हि ताभ्यां नमो नमः श्री-गुरु-पादुकाभ्याम् ॥

नालीकनीकाश पदाहृताभ्यां नानाविमोहादि निवारिकाभ्याम् ।

नमज्जनाभीष्ट ततिप्रदाभ्यां नमो नमः श्री गुरुपादुकाभ्याम् ॥4

पदच्छेदैः - न-अलीक-नीकाश-पद-आहृताभ्यां नाना-विमोह-आदि-निवारिकाभ्याम् । नमज्जन-अभि-इष्ट-तति-प्रदाभ्यां नमो नमः श्री-गुरु-पादुकाभ्याम् ॥

नृपालिमौलि व्रजरत्नकान्ति सरिद्विराजत् झषकन्यकाभ्याम् ।

नृपत्वदाभ्यां नतलोकपङ् क्तेः नमो नमः श्री गुरुपादुकाभ्याम् ॥5

पदच्छेदैः - नृप-अलि-मौलि-व्रज-रत्न-कान्ति-सरित्-विराजत्-झष-कन्यकाभ्याम् । नृपत्व-दाभ्यां नत-लोक-पङ्क्तेः नमो नमः श्री-गुरु-पादुकाभ्याम् ॥

पापान्धकारार्क परम्पराभ्यां तापत्रयाहीन्द्र खगेश्वराभ्याम् ।

जाड्याब्धिसंशोषण वाडवाभ्यां नमो नमः श्री गुरुपादुकाभ्याम् ॥6

पदच्छेदैः - पाप-अन्धकार-अर्क-परम्पराभ्याम् ताप-त्रयाहि-इन्द्र-खग-ईश्वराभ्याम् । जाड्य-अब्धि-संशोषण-वाडवाभ्यां नमो नमः श्री-गुरु-पादुकाभ्याम् ॥

शमादिषट्क प्रदवैभवाभ्यां समाधिदान व्रतदीक्षिताभ्याम् ।

रमाधवाङ्घ्रि स्थिरभक्तिदाभ्यां नमो नमः श्री गुरुपादुकाभ्याम् ॥7

पदच्छेदैः - शम-आदि-षट्क-प्रद-वैभवाभ्याम् समाधि-दान-व्रत-दीक्षिताभ्याम् । रमा-धव-अङ्घ्रि-स्थिर-भक्ति-दाभ्याम् नमो नमः श्री-गुरु-पादुकाभ्याम् ॥

स्वार्चापराणाम् अखिलेष्टदाभ्यां स्वाहासहायाक्ष धुरन्धराभ्याम् ।

स्वान्ताच्छभाव प्रदपूजनाभ्यां नमो नमः श्री गुरुपादुकाभ्याम् ॥8

पदच्छेदैः - स्व-अर्च-पराणाम् अखिल-इष्ट-दाभ्यां स्वाहा-सहाय-अक्ष-धुरन्धराभ्याम् । स्व-अन्तात्-श-भाव-प्रद-पूजनाभ्याम् नमो नमः श्री-गुरु-पादुकाभ्याम् ॥

कामादिसर्प व्रजगारुडाभ्यां विवेकवैराग्य निधिप्रदाभ्याम् ।

बोधप्रदाभ्यां द्रुतमोक्षदाभ्यां नमो नमः श्री गुरुपादुकाभ्याम् ॥9

पदच्छेदैः - काम-आदि-सर्प-व्रज-गारुडाभ्याम् विवेक-वैराग्य-निधि-प्रदाभ्याम् । बोध-प्रदाभ्यां द्रुत-मोक्ष-दाभ्यां नमो नमः श्री-गुरु-पादुकाभ्याम् ॥

-o-O-o-

I did not feel good, when going through the श्री-गुरु-पादुका-स्तोत्रम्. Many long-winding compound words seem to be awkwardly concocted. e.g.
  • In verse 6 पाप-अन्धकार-अर्क-परम्पराभ्याम्
  • Also in verse 6 ताप-त्रयाहि-इन्द्र-खग-ईश्वराभ्याम् 
  • in verse 8 स्वाहा-सहाय-अक्ष-धुरन्धराभ्याम्
  • Also in verse 8 स्व-अन्तात्-श-भाव-प्रद-पूजनाभ्याम्
  • In verse 9 काम-आदि-सर्प-व्रज-गारुडाभ्याम्
My main job when doing पदच्छेद-s seemed to be to set right the improperly broken compound words. I have done the पदच्छेद-s to the best of my ability. English translation is also now available. So, the job seems to be almost done, right ? 

Venkata Sriram

unread,
Dec 17, 2018, 1:07:44 AM12/17/18
to भारतीयविद्वत्परिषत्
Namaste,

There is a small mistake in guru-pAdukA stotra.  This was composed by Shri.Satchidananda Shivabhinava Nrisimha Bharati Mahaswami of Sringeri.  Since, then this is chanted by Sringeri Sishyas as 'guru-paduka-stotra'.  

I am fortunate to receive this from the holy hands of Shri.Bharati Tirtha Mahaswamigal.  

Instead of कामादिसर्प व्रजगारुडाभ्यां, it should be : कामादिसर्पव्रजभञ्जकाभ्याम्

The correct version can be seen here:

..........

....................

rgs,
sriram

विवेकः

unread,
Dec 17, 2018, 10:22:23 PM12/17/18
to भारतीयविद्वत्परिषत्

Dear all,


Thanks for all the contributions. 


@Venkata Sriram - Thanks for giving that info. That’s really nice to know. Will make the changes. Also thanks for the link to the book. Will have to go through that when time permits.


@ SL Abhyankar - I’m very grateful for what you did. One doubt: In the Padacheda of the first line you typed: श्री-गुरुवे - Is that correct?


I will add the translations and will post the final file here for review.


-Vivek

Sar ma

unread,
Dec 22, 2018, 1:31:39 PM12/22/18
to bvpar...@googlegroups.com
--
Reply all
Reply to author
Forward
0 new messages