Bahuvrihi pronouns

123 views
Skip to first unread message

Mārcis Gasūns

unread,
Jan 1, 2019, 11:54:51 AM1/1/19
to भारतीयविद्वत्परिषत्
Namaste,

Currently, all of these listed below
are declined as adjectives (or nouns) ending in a

compounds of anya: which are bahuvrIhi ?
an-anya mf(ā)n. (not another)
tad-anya mfn. (other than that)
tvad-anya mfn. (other than thee)
dvy-anya mf(ā)n. (two others)
Bavad-anya mfn. (other than you)
compounds of sarva: which are bahuvrIhi ?
ati-sarva mfn. (too complete)
a-sarva mfn. (not complete)
jagat-sarva n. (whole world)
su-sarva mfn. (quite complete)
sva-sarva n. (whole of one's own property)
compounds of viSva: which are bahuvrIhi ?
ati-viSva m. (superior to all, N. of a Muni)
anu-viSva m. pl. (N. of a people in the northeast)
a-viSva n. (not the universe)
prati-viSva mfn. pl. (one and all)
priya-viSva mfn. (beloved of all) bahuvrIhi by Katre example; see above
viSva-viSva mfn. ((perhaps) constituting all things (said of Viṣṇu))
sarva-viSva n. ( the whole world)

  Please help to classify which are for sure bahuvrIhi, thanks.

S. L. Abhyankar

unread,
Jan 2, 2019, 4:27:43 AM1/2/19
to Mārcis Gasūns, भारतीयविद्वत्परिषत्
Dear Mr. Marcis !
I am impressed by your minute study !
Just for a quick response, 
अनन्य is certainly adjectival and most adjectivals are बहुव्रीहि. 
For example, in श्रीमद्भगवद्गीता - भक्त्या त्वनन्यया शक्य अहमेवंविधोsर्जुन (11'54) Note अनन्यया भक्त्या (न अन्यः यस्यै सा अनन्या अथवा न अन्यः यस्यां सा अनन्या) 

Mārcis Gasūns

unread,
Jan 2, 2019, 7:44:17 AM1/2/19
to भारतीयविद्वत्परिषत्


On Wednesday, 2 January 2019 12:27:43 UTC+3, अभ्यंकरकुलोत्पन्नः श्रीपादः | wrote:
I am impressed by your minute study !

Because of a need, not otherwise.
 
Just for a quick response, 

Sure.
 
अनन्य is certainly adjectival and most adjectivals are बहुव्रीहि. 

Great!
 
For example, in श्रीमद्भगवद्गीता - भक्त्या त्वनन्यया शक्य अहमेवंविधोsर्जुन (11'54) Note अनन्यया भक्त्या (न अन्यः यस्यै सा अनन्या अथवा न अन्यः यस्यां सा अनन्या) 

Can you please comment each case? 

S. L. Abhyankar

unread,
Jan 2, 2019, 2:00:29 PM1/2/19
to Mārcis Gasūns, Bharatiya Vidvat parishad
Dear Mr. Marcis,
In response to your suggestion =>
".. Can you please comment each case? ..."
I would decipher the cases of compound-pronouns pointed out by you as under =>  
अनन्य is बहुव्रीहिः in 
  • भक्त्या तु अनन्या (गीता 11'54) - (1) न अन्यः यस्यै सा अनन्या भक्तिः (चतुर्थी-बहुव्रीहिः) अथवा न अन्यः यस्यां सा अनन्या भक्तिः (सप्तमी-बहुव्रीहिः)
  • अनन्यचेताः (8'14) - (1) न अन्यत् यस्मै तत् अनन्यम् (2) अनन्यं चेतः यस्य सः अनन्यचेताः 
  • अनन्याः चिन्तयन्तः माम् (गीता 9'22) -न अन्यत् यस्मै सः अनन्यः (चतुर्थी-बहुव्रीहिः) अथवा  न अन्यः यस्मात् सः अनन्यः (पञ्चमी-बहुव्रीहिः) 
तदन्यः - तस्मात् अन्यः (पञ्चमी-तत्पुरुषः)
त्वदन्यः - त्वत्तः अन्यः (पञ्चमी-तत्पुरुषः) त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते (गीता 6'39)
द्व्यन्यौ / द्व्यन्ये - द्वौ अन्यौ (पुँ.) द्वे अन्ये (नपुं. / स्त्री.) द्विगु 
भवदन्यः भवतः अन्यः (पञ्चमी-तत्पुरुषः) यथा तदन्यः, त्वदन्यः मदन्यः 
अतिसर्वम् - अतिशयं सर्वम् (केवलान्वितः कर्मधारयः)
असर्वम् - न सर्वम् (नञ्-तत्पुरुषः)
जगत् सर्वम् - व्यासोच्छिष्टं जगत् सर्वम् = सर्वं जगत् व्यासोच्छिष्टम् => सर्वम् च जगत् च स्वतन्त्रौ शब्दौ | सर्वम् विशेषणम् जगत् विशेष्यम् |
सुसर्वम् - निःशेषं सर्वमिति सुष्ठु सर्वम् तदेव सुसर्वम् (उपपद-तत्पुरुषः)  ? 
स्वसर्वम् - स्वस्य सर्वम् (षष्ठी-तत्पुरुषः) यत् स्वसर्वम् तत् सर्वस्वमपि (!) 
अतिविश्वम् - विश्वादतीति अतिविश्वम् (पञ्चमी-तत्पुरुषः) | दृश्यताम् "विश्व"-शब्दः न सर्वदा सर्वनाम | 
अनुविश्वम् - विश्वम् अनु इति अनुविश्वम् (केवल-समासः ?) यथा विश्वं तथा | 
अविश्वम् - न विश्वम् इति अविश्वम् (नञ्-तत्पुरुषः) 
  • "अ"-इत्यस्य उपपदस्य षण्णञर्थाः - तत्सादृश्यं तदभावश्च तदन्यत्वं तदल्पता | अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः  
प्रतिविश्वम् - 
  • विश्वं प्रतीति प्रतिविश्वम् | 
    • दृश्यताम् श्रीगणपत्यथर्वशीर्षे ".. सर्वं जगदिदं त्वयि लयमेष्यति | सर्वं जगदिदं त्वयि प्रत्येति | ..."
  • विश्वं प्रतिभातीति प्रतिविश्वम्  
    • यथा एतद्विश्वम् तथैव यदन्यद्विश्वं तत् प्रतिविश्वम् | यथा विश्वामित्रस्य प्रतिसृष्टिः |
प्रियविश्वः - 
  • प्रियं विश्वं यस्मै सः प्रियविश्वः (बहुव्रीहिः)
  • प्रियः विश्वस्मै इति प्रियविश्वः (??) किं न विश्वस्मै प्रियः इति विश्वप्रियः ?
विश्वविश्वम् - विश्वस्य विश्वमिति विश्वविश्वम् | यथा "त्वमेव सर्वं मम देवदेव"- इत्यत्र देवानां देवः इति देवदेवः => तं सम्बुध्य "हे देवदेव !"
सर्वविश्वः - 
  • सर्वं विश्वं येन सः सर्वविश्वः (बहुव्रीहिः)|
  • सर्वस्मिन्स विश्वे यः सः सर्वविश्वः (बहुव्रीहिः) 
    • सर्वं विश्वं (व्याप्नोतीति) सर्वविश्वः (विग्रहपदलोपी बहुव्रीहिः)| 
विष्णुसहस्रनामस्तोत्रे विश्व-शब्दान्वितानि अनेकानि नामानि => विश्वम् विश्वकर्मा विश्वरेताः विश्वयोनिः विश्वात्मा विश्वबाहुः विश्वदक्षिणः विश्वमूर्तिः | 

Siddharth Wakankar

unread,
Jan 2, 2019, 10:25:56 PM1/2/19
to bvpar...@googlegroups.com
Enlightening exposition by Shri Abhyankar.congrats for the clarity with which he approaches a problem and explains.

Prof. Siddharth Y Wakankar.

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
For more options, visit https://groups.google.com/d/optout.

Mārcis Gasūns

unread,
Jan 6, 2019, 1:18:27 PM1/6/19
to भारतीयविद्वत्परिषत्
Dear अभ्यंकरकुलोत्पन्नः श्रीपादः 

  Thanks for the detailed answer, hope I can understand at least 2/3 of it,

M.G.
Reply all
Reply to author
Forward
0 new messages