The above verse is seen , mostly in पूर्वमीमांसा and उत्तरमीमांसा । In some of the works there is another version .
खण्डदेव is a prominent commentator on भाट्टमीमांसा (गुरु of नागेशभट्ट् in मीमांसा in वाराणसी) - He authored भाट्टदीपिका and वाञ्छेश्वरयज्वा authored a
commentary called भाट्टचिन्तामणि on that .
I quote from both with regard to the the concept अधिकरणम् --
भाट्टदीपिका --
अधिकरणं तु वेदवत् षडङ्गम् । यदाहुः -
प्रयोजनं सङतिश्च प्राञ्चो’धिकरणं विदुः ॥
भाट्टचिन्तामणिः --
विषय इत्यादि । विषयत्वं .... बोध्यम् । ..... पञ्चाङ्गमिति प्रामादिकः पाठः ।
विशयः = संशयः । ’ विशये प्रायदर्शनात् ’ पू मी 2-3-16 वत्सालंभादीनां संस्कारताधिकरणम्
तत्र यमर्थमधिकृत्य उच्यते तदधिकरणम् -- 3-6 , विष्णुधर्मोत्तरः|
There is अधिकरणसिद्धान्तः in न्यायदर्शनम् ।
Upto the end of third अध्याय of तन्त्रवार्तिकम् there is no any quotation of the verse by भट्टपादाः । Much less in श्लोकवार्तिकम् ।
Some म्लेच्छाः , who do not know the value of many books, had burnt them and as such we are not able to track the origin of many such verses .
This tendency , not only in different दर्शनs , but also in आयुर्वेद ।
In spite of the text quoted above , many scholars follow - पञ्चाङ्गम् ।
धन्यो’स्मि
Dr.Korada Subrahmanyam
Adju.Professor , Dept of Heritage Science and Technology, IIT, Hyderabad
299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741