नमो विद्वद्भ्यः
सन्ध्यावन्दनम् - the details are discussed several times earlier .
स्वाध्यायब्रह्मणम् ( तैत्तिरीयारण्यकम् - द्वितीयः प्रश्नः ) mostly deals with this नित्यकर्म ।
There are three main प्रधानाङ्गानि in सन्ध्यावन्दनम् -- अर्घ्यप्रदानम् - गायत्रीजपः - उपस्थानम् ।
मार्जनम् etc are अङ्गकलापः।
’नित्ये यथाशक्त्यङ्गानुष्ठानाधिकरणम्’ (पूर्वमीमांसा 6-3-1) says - should there be some inconvenience one may perform some portions of नित्यकर्म -- among them अर्घ्यप्रदानम् is the most important --
सूतके मृतके चैव सन्ध्याकर्म न संत्यजेत् ।
मनसोच्चारयेन्मन्त्रान् प्राणायाममृते द्विजः ॥ स्मृतिः
प्राणायामं विना मानसिकम् अन्यत् कार्यम् --पराशरमाधवीये
In the above quoted अधिकाराध्याय it is stated -- since the नित्यकर्मs have to be performed lifelong --
अहरहः सन्ध्यामुपासीत ( गृह्यसूत्रम्) - सन्ध्यां मनसा ध्यायेत् ( ऐतरेयब्राह्मणम् 3-8-1) ।
यावज्जीवम् औपासनं होष्यामि । यावज्जीवम् अग्निहोत्रं जुहोति । (यावज्जीवम् - णमुल् - ’ यावति विन्दजीवोः ’ पा 3-4-30 ) |
So they can be performed as per शक्ति / सामर्थ्यम् ।
काम्यकर्मs have to be performed fully - साङ्गप्रधानानुष्ठानम् ।
देवप्रस्थापनान्तं स्यात् सन्ध्याकर्मेत्युदीरितम् -- सन्ध्याकर्म ends with प्रस्थापनम् ( मित्रस्य -- आसत्येन -- इमं मे वरुण ) ।
शिवाय विष्णुरूपाय etc is not part of सन्ध्यावन्दनम् ।
माध्याह्निकसन्ध्या is prescribed in स्मृतिs not श्रुति ।
It is still an undecided issue as to how many verses are there in स्कन्दपुराणाम् etc । It is a waste of time .
धन्यो’स्मि
Dr.Korada Subrahmanyam
Adju.Professor , Dept of Heritage Science and Technology, IIT, Hyderabad
299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741Skype Id: Subrahmanyam Korada