8 branches / shaalaakya in Ayurveda

27 views
Skip to first unread message

S.Subrahmanya

unread,
Jul 29, 2018, 12:59:08 AM7/29/18
to भारतीयविद्वत्परिषत्

namaste

It appears that a Ayurvedic technique called 'shaalakya' went from India to China i.e. treating headaches with needles.  
Also - there are supposed to be 8 branches of indian medicine that were taken to china :
shalya, shaalaakya, kaayachikitsa, bhuutavidyaa, kaumaarabhrutya, agada (??) , rasaayana 

I will greatly appreciate any references that gives more details about this topic.


S.Subrahmanya 

Subrahmanyam Korada

unread,
Jul 29, 2018, 1:27:52 AM7/29/18
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

सुश्रुतसंहिता - अध्यायः 1 - -- 7 to 16

अगदतन्त्रम् = Toxicology

धन्यो’स्मि

Dr.Korada Subrahmanyam
Professor of Sanskrit, CALTS,
University of Hyderabad,
Ph:09866110741(M),91-40-23010741(R),040-23133660(O)
Skype Id: Subrahmanyam Korada

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+unsubscribe@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
For more options, visit https://groups.google.com/d/optout.

Savita Sajjan

unread,
Jul 30, 2018, 9:02:47 AM7/30/18
to bvpar...@googlegroups.com

||महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता||

||चरकसंहिता||

||श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता||

 

सूत्रस्थानम् - ३०. अर्थेदशमहामूलीयोऽध्यायः

अथातोऽर्थेदशमहामूलीयमध्यायं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

 तस्यायुर्वेदस्याङ्गान्यष्टौ; तद्यथा- कायचिकित्सा [४६] , शालाक्यं, शल्यापहर्तृकं, विषगरवैरोधिकप्रशमनं, भूतविद्या, कौमारभृत्यकं, रसायनं, वाजीकरणमिति||२८||

 Cakra pani  teeka- सम्प्रति कानि चेत्यादिप्रश्नस्योत्तरं- तस्येत्यादि| कायस्यान्तरग्नेश्चिकित्सा कायचिकित्सा| पटलवेधशलाकाप्रधानमङ्गं शालाक्यम्| गरः कालान्तरप्रकोपि विषं, वैरोधिकं संयोगविरुद्धम् [४७] | भूतानां राक्षसादीनां ज्ञानार्था प्रशमार्था विद्या भूतविद्या| कुमारस्य भरणमधिकृत्य कृतं कौमारभृत्यम्||२८||

 

  In Astanga  Hudaya  1 st chapter  sutrasthan




Reply all
Reply to author
Forward
0 new messages