Re: Question on Samāsa

181 views
Skip to first unread message

Paras Mehta

unread,
Mar 3, 2025, 8:49:14 AMMar 3
to bvpar...@googlegroups.com
Correction:
२)  काश्यां त्यक्तदेहानां मोक्षः सुलभो भवति।

On Mon, Mar 3, 2025 at 12:06 PM Paras Mehta <psmeh...@gmail.com> wrote:
Respected scholars,

In the Śrīmad Bhagavad Gītā 12th chapter verse 7, the words मय्यावेशितचेतसाम् appear as follows.
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ||

It seems to me that there is eka-pada-anvaya in the samāsa आवेशितचेतसाम् with the word मयि. But, as far as I know, eka-pada-anvaya in samāsas is an error according to Pāṇinian Vyākaraṇa.
Am I correct?

The problem I am having is that the कृदन्त आवेशित is a क्रियावाचकशब्द and has अस्मद् (मयि) as its adhikaraṇa. But मयि is a different pada and thus not a part of the samāsa आवेशितचेतसाम्. And, the samāsa आवेशितचेतसाम् means "those who have absorbed their minds". Now, the sense of मयि आवेशितचेतसाम् is not "Those mind-absorbed people in me".  But this is the meaning you get when interpreting मयि and आवेशितचेतसाम् according to Pāṇinian Vyākaraṇa. Whereas, the meaning we want is "Those who have absorbed their minds in me." This meaning can be attained if अस्मद् is a part of the samāsa as मदावेशितचेतसाम्, but this is not what the verse above has.   

Also, it seems that Bhagavatpāda Ādi Śaṅkarācārya has interpreted मय्यावेशितचेतसाम् as an अलुक् samāsa in his Gītā Bhāṣya, where he says: मय्यावेशितचेतसाम् मयि विश्वरूपे आवेशितं प्रवेशितं समाहितं चेतो येषां ते मय्यावेशितचेतसः तेषाम्। Thus, it seems to me that he interpreted it in this way (aluk samāsa) in order to avoid the fault of eka-padānvaya. Can respected scholars please clarify this point?
Śrīmad Rāmānujācārya has not commented on this samāsa in his Gītā Bhāṣya.
Śrīpāda Śrīdhara Svāmī seems to also interpret this samāsa as an aluk samāsa in his commentary as follows: एवं मय्यावेशितं चेतो यैस्तेषाम्।
Śrī Madhusūdana Sarasvatī also seems to have accepted this interpretation of the samāsa as follows: मय्यावेशितचेतसाम् मयि यथोक्ते आवेशितमेकाग्रतया प्रवेशितं चेतो यैस्तेषाम्
Śrīpāda Viśvanātha Cakravartī has not commented on this samāsa in his commentary.
However, Śrīpāda Baladeva Vidyābhūṣaṇa seems to acknowledge the problem of eka-padānvaya in this samāsa by explaining it in words that are in the correct samāsa form according to Pāṇinian Vyākaraṇa: तेषां मय्यावेशितचेतसां मदेकानुरक्तमनसां भक्तानाम् 

Such examples of seeming eka-padānvaya also appear in the Śrīmad Bhāgavatam. 
Verse no. 10.22.26: न मय्यावेशितधियां काम: कामाय कल्पते ।
Verse no. 10.51.61:  विचरस्व महीं कामं मय्यावेशितमानस: ।

I also thought of some sentences where there is seeming eka-padānvaya:
१) भारते लब्धजन्मनां स्वर्गादिकं सुलभं भवति।
२) काश्यां त्यक्तदेहानां मोक्षं सुलभं भवति।
३) भगवति न्यस्तकर्मभिः किं न लभ्यते, सर्वं लभ्यत इत्यर्थः।

Is there eka-padānvaya in the samāsa लब्धजन्मनाम् with भारते in the first sentence, त्यक्तदेहानाम् with काश्याम् in the second sentence, and न्यस्तकर्मभिः भगवति in the third sentence?

I would like to ask the outstanding scholars in this group to kindly shed light on this topic.

Thank you. 

Yours faithfully,
Paras Mehta 

Paras Mehta

unread,
Mar 3, 2025, 8:49:15 AMMar 3
to bvpar...@googlegroups.com

K S Kannan

unread,
Mar 3, 2025, 10:13:00 PMMar 3
to bvpar...@googlegroups.com
The grammatical dictum in such cases is
sāpekṣatve'pi gamakatvāt samāsaḥ.
I guess this has been discussed in this List earlier.

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/bvparishat/CAMiKArMtsHhmLBV2K%3D0SSQsSLWU5%2B_qLviUk2DDgQv3quFQxtQ%40mail.gmail.com.


--
Dr. K.S.Kannan  D.Litt.

​Sant Rajinder Singh Ji Maharaj Chair Professor (Retd.), IIT-Madras.

Member, Advisory Board, "Prof. A K Singh AURO Chair of Indic Studies", AURO University, Surat.
Member, Expert Committee for Review of Criticism of Indian Knowledge Traditions, Central Sanskrit University (under MoE, GoI), Ganganath Jha Campus, Prayagraj.
Adjunct Faculty, Dept of Heritage Science and Technology, IIT Hyderabad.
Nominated Member, Academic Committee, Kavi Kula Guru Kalidasa University, Ramtek.
Member, Academic Council, Veda Vijnana Shodha Samsthana.
Academic Director, Swadeshi Indology.
Nominated Member, IIAS, Shimla.

Former Professor, CAHC, Jain University, Bangalore.

Former Director, Karnataka Samskrit University, Bangalore.

Former Head, Dept. of Sanskrit, The National Colleges, Bangalore.

https://sites.google.com/view/kskannan

Mahamaho. Subrahmanyam Korada

unread,
Mar 5, 2025, 12:57:23 PMMar 5
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

मय्यावेशितचेतसाम् (भग 12-7) -- ’ एकदेशान्वयः ’ -- विद्वान् परस् मेहता

'अभिधानलक्षणाः कृत्तद्धितसमासाः’ -- महाभाष्यम् , ’अकर्तरि च कारके संज्ञायाम्’ पा 3-3-20 .

अभिधानम् = प्रयोगः । कृदन्ताः , तद्धितान्ताः , समासाश्च  प्रयोगमनुसृत्य स्वीकरणीयाः । 
What is the problem ?
Panini says - if it is  संज्ञा , घञ्  will come on a धातु , in कारकम् , other than कर्ता ।
But we come across examples where घञ् is there even in असंज्ञा -- ’को भवता लाभो लब्धः , को भवता दायो दत्त” - भाष्यम् ।
If संज्ञायाम् is deleted then there will be अतिव्याप्ति (in  असंज्ञायाम्) -- ’कृतः कटः इत्यत्र कारः कटः इति प्राप्नोति’ - भाष्यम्
Then Katyayana says --
अतिप्रसङ्ग इति चेत्  अभिधानलक्षणत्वात् प्रत्ययस्य  सिद्धम् (वार्तिकम्) । (अतिप्रसङ्गः = अतिव्याप्तिः) ।
पतञ्जलि extends this guideline to  तद्धित and समास । 
काशिका etc commentaries down to शेखर did not take up this guideline .
Then - असामर्थ्ये’पि  समासः --
पाणिनिप्रयोगाः --
1. अकर्तरि च कारके संज्ञायाम्  3-3-20 -- कर्तरि न भवतीति प्रसज्यप्रतिषेधः (वाक्यभेदः) । (in पर्युदास there will not be वाक्यभेदः) ।
2. आदेच उपदेशे’शिति 6-1-44 -- शिति न भवतीति प्रसज्यप्रतिषेधः (वाक्यभेदः) ।
3. सुडनपुंसकस्य 1-1-42 -- ’सुडनपुंसकस्य इत्येतन्नियमार्थं भविष्यति - एतस्यैव असमर्थसासस्य नञ्समासस्य गमकस्य साधुत्वं भवति नान्यस्येति’ (महाभा. 2-1-1 समर्थः पदविधिः) ।

पर्युदासः स विज्ञेयः यत्रोत्तरपदेन नञ् ।
प्रसज्यप्रतिषेधो’यं क्रियया सह यत्र नञ् ॥

Under 2-1-1 , समर्थः पदविधिः - कात्यायन  offers the following वार्तिकानि --

सविशेषणानां वृत्तिर्न , वृत्तस्य विशेषणयोगो न , अगुरुपुत्रादीनाम् ।

भाष्यम् -- एतस्माद्धेतोर्ब्रूमः - अगमकत्वादिति , न ब्रूमः - अपशब्दः स्यादिति । यत्र च गमको भवति , भवति तत्र वृत्तिः । तद्यथा - देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्येति ।
एतदेव पदार्थः पदार्थेनेतिव्युत्पत्तेर्मूलमिति दिक् -- उद्योतः

पदार्थः पदार्थेन अन्वेति न त्वेकदेशेन - इति न्यायः

It is not an अलुक्समास - विधायकसूत्रस्य अभावात् । शंकराचार्य  did not say anything nor others , because there are plenty of असमर्थसमासs .

Patanjali under पङ्क्तिर्विंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् 5-1-59 says that it is not possible to anlyze all the शब्दs --

' यावता अत्रापि सन्देहः , नासूया कर्तव्या यत्रानुगमः क्रियते ’ ।
प्रदीपः -- नासूयेति। अननुगमो हि दोषाय । अशक्यो वा आनन्त्यात् सर्वशब्दानुगमः । (अनुगमः = analysis) .
उद्योतः -- वस्तुतः न सो’प्याचार्यस्य  दोष इत्याह - अशक्यो वेति । .... अयमाचार्यदोषत्वेन सर्वथा नोद्भावनीय इत्यर्थः

Let us visit पूर्वमीमांसा where a similar situatiom prevails and answer is the same --

मन्त्रलक्षणाधिकरणे सिद्धान्तसूत्रम् (पू मी 2-1-7-32) --
 तच्चोदकेषु मन्त्राख्या ।
There is a lengthy discussion in all commentaries as to which can be called a मन्त्र ( वेदः पञ्चविधः - विधिमन्त्रनामधेयनिषेधार्थवादात्मकः) ।
A number of sentences are taken up for discussion but no common definition  could be offered .
Finally those who learnt वेद say these are मन्त्रs ( अभियुक्तव्यवहारप्रसिद्धिरेव अत्र प्रमाणम् ) and such a वृद्धव्यवहार is to be taken as प्रमाणम्

शाबरभाष्यम् --
तच्चोदकेषु मन्त्राख्या । अभिधानस्य चोदकेष्वेवंजातीयकेषु अभियुक्ता उपदिशन्ति --  मन्त्रानधीमहे , मन्त्रानध्यापयामः , मन्त्रा वर्तन्ते इति ।
प्रायिकमिदं लक्षणम् । अनभिधायका अपि केचिन्मन्त्रा इत्युच्यन्ते । यथा ’ वसन्ताय कपिञ्जलानालभते ’ इति । न शक्यं पृष्टाकोटेन  तत्र तत्र उपदेष्टुमिति लक्षणमुक्तम् ।

ऋषयो’पि पदार्थानां नान्तं यान्ति पृथक्त्वशः ।
लक्षणेन तु सिद्धानाम् अन्तं यान्ति विपश्चितः ॥
... अस्ति वेदे मन्त्रशब्दः परीक्षितः -- अहे = बुध्निय मन्त्रं मे गोपाय यमृषयस्त्रैविदा विदुः , ऋचस्सामानि यजूग्ंषि ।
पृष्टाकोटेन =   धरणिगतानेकद्रव्यप्रत्येकनिरीक्षणे  पुनः पुनः पृष्टं कुटिलीक्रियते  इत तत्साम्येन पृष्टाकोटाभिधानम् (कुमारिलः) ।
It is simply impossible to take up each sentence from वेद and check as to whether it is a मन्त्र or not just like it is impossible to take up each thing in the universe and analyze / define it .

Same is the case with ब्राह्मण  also  (मन्त्रब्राह्मणयोर्वेदनामधेयः - आपस्तंबपरिभाषा) ।

कुमारिलभट्टः (तन्त्रवार्तिकम्) --
श्लोकश्चैवं द्रष्टव्यः --
ऋषयो’पि हि लक्ष्याणां नान्तं यान्ति पृथक्त्वशः ।
लक्षणेन तु सिद्धानाम् अन्तं यान्ति विपश्चितः ॥
So if your गुरु / आचार्य says this is मन्त्र then take it for granted .

धन्यो’स्मि

Dr.Korada Subrahmanyam
Adju.Professor , Dept of Heritage Science and Technology, IIT, Hyderabad
299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741



Prabhu

unread,
Mar 6, 2025, 12:29:49 AMMar 6
to भारतीयविद्वत्परिषत्
Sarvebhyo NamaH

Regarding the dictum "sāpekṣatve'pi gamakatvāt samāsaḥ" alluded by Prof Kannan one may also see the article:
SOME NOTEWORTHY COMPOUNDS IN THE THREE RECENSIONS OF THE RĀMĀYAṆA in
Bulletin of the Deccan College Post-Graduate and Research Institute, Vol. 51/52, 
PROFESSOR S.M KATRE Felicitation Volume (1991-92), pp. 179-185 (7 pages)
... Section 5.3 of this article briefly touches upon the above mentioned dictum,  with examples from Ramayana.
"Two or more words very often enter into
compounds even though one of them has
syntactic-semantic relation with another
word which has not been compounded with
the rest. This sort of samāsa , though not
much encouraged, is supported by the
dictum sāpekṣatve'pi gamakatvāt samāsaḥ"

I came to know of this dictum recently, thanks to Prof Kannan, as this verse of mine was reviewed (and also I studied the above paper briefly):
त्रेतायां कपियूथगोपनविधा-वानीतशैलं पुनः 
कुत्रास्तं न तु संस्मृतं जनतया नान्विष्टमद्यापि च ।

दाक्षिण्यस्य कृते यथोचितशिला कर्णाटराज्योद्भवा 
निर्याता किमहो कलौ प्रतिकृतिर्-लल्लाख्यरामप्रभोः ॥

Regards
Prabhu

Paras Mehta

unread,
Mar 6, 2025, 2:29:18 AMMar 6
to bvpar...@googlegroups.com
Dear Mr Prabhu,

Thank you very much for your reply.

Best wishes,
Paras 

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.

Paras Mehta

unread,
Mar 6, 2025, 2:29:39 AMMar 6
to bvpar...@googlegroups.com
Respected Mahamahopadhyaya Dr Korada Subramanian,

Thank you very much for your kind reply. 

I also thank Dr K.S. Kannan for his kind reply.

Best wishes,
Paras Mehta 

Reply all
Reply to author
Forward
0 new messages