Regarding the root श्रु

49 views
Skip to first unread message

RamanaMurthy Bathala

unread,
Sep 12, 2018, 1:54:11 PM9/12/18
to भारतीयविद्वत्परिषत्
Dear Sir,

This is regarding the root श्रु carrying the meaning 'to hear'. Different sources mention differently about the class to which it belongs.

1) The online source: http://ashtadhyayi.com/dhatu/ places this root in class 1 (भ्वादि)

1.jpg


2) The online source: http://scl.samsaadhanii.in/ places this root in class 1 (भ्वादि)

2.jpg




3) Madhaviiya Dhatuvrutti places this in class 1 (भ्वादि)

3.jpg



4)As per MW dictionary, it comes under class 5.

4.jpg



5) As per MW grammar, it comes under class 5.

5.jpg




6) As per Apte's dictionary, it comes under class 5.

6.jpg



Root

Meaning

Referred source

Class mentioned

श्रु

to hear

http://ashtadhyayi.com/dhatu/

CLASS 1

http://scl.samsaadhanii.in/

CLASS 1

Madhaviiya Dhatuvrutti (Textbook)

CLASS 1

MW Grammar (Textbook)

CLASS 5

MW Dictionary (Textbook)

CLASS 5

Apte’s Dictionary (Textbook)

CLASS 5




Please clarify the class to which it root belongs with the given meaning.

Regards
Ramana murthy

Dhaval Patel

unread,
Sep 12, 2018, 8:54:30 PM9/12/18
to bvpar...@googlegroups.com
श्रुवः शृ च ३।१।७४ mandates shnu after this bhvAdi dhAtu.

तत्त्वबोधिन्यां 'यद्ययं श्रुधातुः स्वादौ पठ्येत तर्हि चकारो न कर्तव्य इति लाघवमित्याहुः।'


Subrahmanyam Korada

unread,
Sep 13, 2018, 3:24:07 AM9/13/18
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

clarify the class to which it root belongs with the given meaning. 
                                                                                  --------- Vidvan Ramana Murthy

The अष्टाध्यायीसूत्रपाठ runs like this --

सार्वधातुके यक्
कर्तरि शप्
दिवादिभ्यः श्यन्
वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः
यसो’नुपसर्गात्
संयसश्च
स्वादिभ्यः श्नुः
श्रुवः शृ च
अक्षो’न्यतरस्याम्
तनूकरणे तक्षः  (3/1/67-75)

शप् is सामान्यविहित -- श्यन् , श्नु , श्लु etc are शबपवादाः ।

Some argued -- न च श्रुधातुः स्वादावेव पाठ्य इति वाच्यम् - यङ्लुगर्थत्वात् । तेन यङ्लुकि शृणोति इत्येव ।

नागेश refutes -- तन्न । ’शबादेशाः श्यनादयः ’ इति भाष्योक्तपक्षान्तरे स्थानिवद्भावेन शप्त्वात् तस्य लुकि 
सन्नियोगशिष्टन्यायेन आदेशनिवृत्तौ उक्तरूपस्य दुर्लभत्वात् । तस्मात् पक्षान्तरे’पि साहचर्येण एषां यङ्लुकि
अप्रवृत्तिरेव स्वीकर्तुमुचिता । स्वादौ अपाठस्तु गणकार्यानित्यत्वबोधनायैव इति दिक् । ( बृहच्छब्देन्दुशेखरे)

In लघुश्ब्देन्दुशेखर , he does not say  - गणकार्यमनित्यम् and in परिभाषेन्दशेखर also he does not 
accept the same as it is not said in महाभाष्यम्  and in तनादिकृञ्भ्य उः , कृञ्ग्रहणम् is प्रत्याख्यात
by भाष्यकार ।
गणकार्यमनित्यम् (परिभाषा) - is accepted by पुरुषोत्तमदेव , सीरदेव
भट्टोजिदीक्षित also accepts this परिभाषा under तनादिकृञ्भ्य उः (कौमुदी) --
तनादित्वादेव सिद्धे कृञ्ग्रहणम् गणकार्यस्यानित्यत्वे लिङ्गम् । तेन न विश्वसेदविश्वस्तम् - इत्यादि सिद्धम्
विश्वसेत् - इत्यत्र अदादिगणकार्यम् - शब्लुक् न भवतीत्यर्थः ।
For नागेश - विस्वसेत् is an अपशब्द ।
Similarly - भ्वादिपाठ of श्रु श्रवणे is to suggest - गणकार्यमनित्यम्
तत्त्वबोधिनी also says -- इत्याहुः ( आहुः denotes अरुचि )

इङ्गितेन निमिषितेन महता वा सूत्रप्रबन्धेन आचार्याणाम् अभिप्रायो गम्यते - महाभाष्यम् ।

In my view there are some self contradictory statements in  Nagesa's works -- example -
पाणिनेस्तु अव्युत्पत्तिपक्ष एव ।

धन्यो’स्मि







 



Dr.Korada Subrahmanyam
Professor of Sanskrit, CALTS,
University of Hyderabad,
Ph:09866110741(M),91-40-23010741(R),040-23133660(O)
Skype Id: Subrahmanyam Korada


On Thu, Sep 13, 2018 at 6:24 AM Dhaval Patel <drdhav...@gmail.com> wrote:
श्रुवः शृ च ३।१।७४ mandates shnu after this bhvAdi dhAtu.

तत्त्वबोधिन्यां 'यद्ययं श्रुधातुः स्वादौ पठ्येत तर्हि चकारो न कर्तव्य इति लाघवमित्याहुः।'


--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
For more options, visit https://groups.google.com/d/optout.
Reply all
Reply to author
Forward
0 new messages