Groups
Groups
Sign in
Groups
Groups
भारतीयविद्वत्परिषत्
Conversations
Labels
About
Send feedback
Help
सङ्गीतरत्नाकरे अलङ्काराः
25 views
Skip to first unread message
Jishnu Suresh
unread,
Oct 22, 2025, 3:26:50 AM (6 days ago)
Oct 22
Reply to author
Sign in to reply to author
Forward
Sign in to forward
Delete
You do not have permission to delete messages in this group
Copy link
Report message
Show original message
Either email addresses are anonymous for this group or you need the view member email addresses permission to view the original message
to भारतीयविद्वत्परिषत्
नमस्ते,
कर्णाटकशास्त्रीयसङ्गीते सप्तविधालङ्काराः ध्रुवाद्येकतालपर्यन्ताः विद्यन्ते अभ्यासवर्गे । तेषां त्र्यश्रचतुरश्रजात्यादिभिरवान्तरभेदाः कल्पिताः। हिन्दुस्थानीयपद्धत्यां तु संज्ञारहिताः अलङ्काराः (पलटपदव्यपदेश्याः) बहवः सन्ति। ते तालेनानियन्त्रिताः अभ्यासमात्रप्रयोजनाश्च। सङ्गीतरत्नाकरप्रोक्ताः निष्कर्षादयः संज्ञाः अधुना न प्रयुज्यन्ते।
विषयेऽस्मिन् किञ्चित् वीक्ष्यामहे...
https://youtu.be/FQgIyH-ewDU?si=cIZ4VeJ1F1g8ZhSA
@sarasvatam |
https://tl.gy/YouTube
इति, सास्वताय,
ad...@sarasvatam.org
|
www.sarasvatam.org
Reply all
Reply to author
Forward
0 new messages