सङ्गीतरत्नाकरे अलङ्काराः

25 views
Skip to first unread message

Jishnu Suresh

unread,
Oct 22, 2025, 3:26:50 AM (6 days ago) Oct 22
to भारतीयविद्वत्परिषत्
नमस्ते,

कर्णाटकशास्त्रीयसङ्गीते सप्तविधालङ्काराः ध्रुवाद्येकतालपर्यन्ताः विद्यन्ते अभ्यासवर्गे । तेषां त्र्यश्रचतुरश्रजात्यादिभिरवान्तरभेदाः कल्पिताः। हिन्दुस्थानीयपद्धत्यां तु संज्ञारहिताः अलङ्काराः (पलटपदव्यपदेश्याः) बहवः सन्ति। ते तालेनानियन्त्रिताः अभ्यासमात्रप्रयोजनाश्च। सङ्गीतरत्नाकरप्रोक्ताः निष्कर्षादयः संज्ञाः अधुना न प्रयुज्यन्ते।

विषयेऽस्मिन् किञ्चित् वीक्ष्यामहे...
https://youtu.be/FQgIyH-ewDU?si=cIZ4VeJ1F1g8ZhSA 

@sarasvatam | https://tl.gy/YouTube

इति, सास्वताय,
Reply all
Reply to author
Forward
0 new messages