--
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
to subscribe go to the link below and put a request
https://groups.google.com/group/bvparishat/subscribe
To unsubscribe from this group, send email to
bvparishat+...@googlegroups.com
नमो नमः। य़ः कोपि विण्णुद्वेषी नास्ति, सर्वे हि वैष्णवाः, सर्वस्यापि कर्मणोन्ते केशवं प्रति गच्छति, परस्मै नारायणायेति समर्पयामीति सर्वैः अऩुष्ठीयमानत्वात्। न दैवं देशिकात्परम् न परं देशिकार्चनात्। श्रीदेशिकप्रियः --- On Thu, 1/11/12, Dr. P. Ramanujan <ra...@cdac.in> wrote: |
|
|
|
|
|
|
|
|
श्रौताचमनेऽपि द्विः
परिमार्जन, सकृदुपस्पर्शन,
शिरः, चक्षुषी, नासिके,
श्रोत्रे, हृदयमिति
अष्टानामङ्गानां आलम्भः
विहितः । तदा
विष्णोर्नाम्नाम्
अनुपयोगेऽपि अन्ते नमो
विष्णवे बृहते करोमीति
परिधानीया ऋक् पठनीयेति
विहितमस्ति यज्ञो वै
विष्णुः इति हेतोः
(तद्द्वेषिणामपि) ।
रामानुजः
द्विः आचम्य -- गौतमाचारसूत्रम् / गौतमसूत्रम्
आचमनम् - origin and development
In तैतिरीयारण्यकम् (2) - स्वाध्यायब्राह्मणम् , which mentions many
Niyamas related to सन्ध्यावन्दनम् , पञ्चमहायज्ञाः , स्वाध्यायः(the
popular स्वाध्यायो’ध्येतव्यः is from this प्रश्न only), अनध्यायाः etc
, the following text is there (11-15) -
ब्रह्मयज्ञेन यक्ष्यमाणः प्राच्यां दिशि ग्रामादछदिर्दर्श उदीच्यां
प्रागुदीच्यां वोदित आदित्ये दक्षिणत उपवीयोपविश्य हस्ताववनिज्य
" त्रिराचामेत् द्विः परिमृज्य सकृदुपस्पृश्य सव्यं पाणिं पादौ प्रोक्षति
शिरश्चक्षुषी नासिके श्रोत्रे ह्दयमालभ्य "
यत् त्रिराचामति तेन ऋचः प्रीणाति यद्द्विः परिमृजति तेन यजूग्ंषि
यत्स्कृदुपस्पृशति तेन सामानि यत्सव्यं पाणिं पादौ प्रोक्षति
यच्छिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभते तेनाथर्वाङ्गिरसो
ब्राह्मणानीतिहासान्पुराणानीकल्पान्गाथानाराशग्ंसीःप्रीणाति ---
This is called श्रौताचमनम् - the first part , i.e. त्रिराचामेत् , is
pronounced thrice and water is taken - in other words in this आचमनम्
there is no word need be uttered while taking water.
In some books styled यजुर्वेदसन्ध्यावन्दनम् / सन्ध्यावन्दनम् printed
in Telugu , गायत्रीमन्त्र is given for the above आचमनम् - this is due
to lack of knowledge of Vedic literature , Kalpa, Mimamsa etc.
The second one is पुराणाचमनम् --
केशवाय स्वाहा , नारायणाय स्वाहा , माधवाय स्वाहा - water is taken thrice .
गोविन्दाय नमः ....श्रीकृष्णाय नमः - some people do अङ्गन्यास and
करन्यास (I am not taught by my father) . Some people say गोविन्द ,
विष्णो , मधुसूदन ...
For gents it is स्वाहा for the first three and then गोविन्दाय नमः etc.
For ladies it is केशवाय नमः .... गोविन्दाय नमः (although Mimamsa
prescribes performance of Yaga to single ladies also , somehow here
they are restricted from pronouncing स्वाहाकार)
For widows it will be केशव .... गोविन्द etc., i.e. neither स्वाहा nor नमः ।
The third type of आचमनम् is called स्मृत्याचमनम् - wherein bare
अङ्गन्यास and करन्यास , without any pronunciation , are performed .
If one changes his clothes , goes to toilets ( अल्पाचमानम् - this word
is used for urinals in Andhra) , before and after food, thinks in any
way became अपवित्र then one should do आचमानम् - list not exhaustive -
अपवित्रः पवित्रो वा ... यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः
शुचिः।
क्षुत्वा सुप्त्वा भुक्त्वा आचामेत् (गौतमधर्मसूत्रम्) ।
Here is गौतमाचारसूत्रम् --
स्थिरमनाः प्राङ्मुखः समे पीठे उपविश्य पादौ हस्तौ च प्रक्षाळ्य
जानुमध्यकरः द्विराचम्य ततः सन्ध्याम् उपासीत ।
तत्रैव आचमनविधिः ---
पश्चाद्देशान्तर उपवीतवान् आचामेत् अन्तर्जानुः शुचौ देशे उदङ्मुख
उपविष्टः न प्रह्वः न तिष्ठन् प्राग्वा ब्राह्मेन तीर्थेन शनैः पिबेत् ।
कुशपूतं तोयं कुशमिश्रं तोयं सोमपानं दिने दिने , कनिष्ठदेशिनि
अङ्गुष्ठमूलानि कराग्रं च क्रमात् प्रजापतिपितृब्रह्मदेवतीर्थानि ।
दक्षिणं करं गोकर्णाकृतिवत् कृत्वा जलं गोकर्णाकृतिना त्रिः पिबेत्
।....... काष्ठाब्जवेणुकालाबुचर्माश्मनारिकेळैः नाचामेत् । यदि आचामेत्
सदा अशुचिरेव स्यात् । कौपीनकटिदोरं विना यः श्रौतस्मार्तानुष्ठानं करोति
तत्सर्वं निष्फलं नरकं चैव गच्छतीति आचमनविधिः ।
शनैः - शब्दम् अकुर्वन् (in another स्मृति) - I have noticed great
scholars doing आचमनम् with sound .
अन्तर्जानुः / जानुमध्यकरः - some people sit knees upright and keep
the right hand outside the right knee - this is against the आचार
(आचारहीनं न पुनन्ति वेदाः) - so even if one sits in a different
posture due to physical problems etc the hand should be held within
the knees - this applies to all श्रौत and स्मार्त karmas.
मुद्गबीजमग्नप्रमाणं जलं स्वीकुर्यात् इति अन्यत्र ।
धन्यो’स्मि
2012/10/31 V Subrahmanian <v.subra...@gmail.com>:
> --
> निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
> to subscribe go to the link below and put a request
> https://groups.google.com/group/bvparishat/subscribe
> To unsubscribe from this group, send email to
> bvparishat+...@googlegroups.com
--
Prof.Korada Subrahmanyam
Professor of Sanskrit,
CALTS,
University of Hyderabad 500046
Ph:09866110741(R),91-40-23010741,040-23133660(O)
under अन्तर्जानुः -- it should be 'hands' and not 'hand' .
धन्यो’स्मि
2012/11/2 subrahmanyam korada <kora...@gmail.com>:
मुद्गबीजमग्नप्रमाणं जलं स्वीकुर्यात् इति अन्यत्र ।
"माषमग्नजलं पीत्वा " इत्यपि पाठान्तरम् ।