[व्याकरणजिज्ञासवः] यदि-तर्हि

36 views
Skip to first unread message

Shriraksha Mohan

unread,
Jan 4, 2016, 8:11:49 PM1/4/16
to bhAShApAkavargaH, Usha Sanka, Sivakumari Katuri
सर्वेषां नमस्कारः ,

भवन्तः जानीयुः यत् स्वरूपमहोदयस्य सूचनानुसारम् अस्मिन् गणे व्यावहारिकव्याकरणसम्बद्धानि पत्राणि प्रेष्यन्ते सप्ताहे एकवारं वा द्विवारं सर्वेषां पठनार्थम् | महोदयस्य अनुपस्थितौ अस्माकं शिक्षा अनुस्यूततया प्रचलेत् भाषापरिष्कारः च स्यात् इति धिया इदं कार्यं शिवकुमारीभगिन्याः उषाभगियाः च सहयोगेन आरब्धम् | अस्यां सरण्यां अयं प्रथमः सन्देशः अधः स्थापितः | सन्देशस्य पठनानन्तरं प्रश्नाः सन्ति चेत् अस्माकं गूगल् ग्रूप् मध्ये चर्चा अर्हा |

धन्यवादः 
रक्षा 

-------------------------------------------------------------------------------------------------------------------------------------------------------------------------------
यदि-तर्हि
प्रश्नः 
"यदि कक्ष्या अस्ति चेत् आगच्छामि" इति प्रयोक्तव्यम् उत "यदि कक्ष्या अस्ति तर्हि आगच्छामि" इति प्रयोक्तव्यम् ?

उत्तरं
"पक्षान्तरे चेद्यदि च" (३-४-१२) इति अमरकोषवाक्येन यदि-चेत् उभयोः समानः अर्थः | तस्मात् 'यदि, चेत्' अनयोः एकस्मिन् वाक्ये प्रयोगः उक्तार्थस्यैव पुनः कथनं भवति | तदा पुनरुक्तिदोषः अपि | अतः यदि प्रयोगे चेत् प्रयोगः न स्यात् | यदि प्रयोगे तर्हि प्रयोगः कर्तव्यः | 

साधु प्रयोगौ इमौ 
 - यदि कक्ष्या अस्ति तर्हि आगच्छामि |
 - कक्ष्या अस्ति चेत् आगच्छामि |

एवमेव चेत्-तर्हि अनयोः प्रयोगोपि युज्यते यथा "चेत् कक्ष्या अस्ति तर्हि आगच्छामि" | "कक्ष्या अस्ति यदि आगच्छामि" इत्यपि शक्यते प्रयोक्तुम् |

Manish Godara (मनीष गोदारा)

unread,
Jan 6, 2016, 1:33:06 PM1/6/16
to Shriraksha Mohan, bhAShApAkavargaH, Usha Sanka, Sivakumari Katuri
नमांसि ।

संस्कृतभारत्याः शुद्धिकौमुदीनामके अध्येतव्ये ग्रन्थेऽपि अंशोऽयं प्रतिपादितः ।  प्रश्नो मम अधोलिखिते  प्रयोगान्तरविषये ।

"चेत् कक्ष्या अस्ति तर्हि आगच्छामि" | "कक्ष्या अस्ति यदि आगच्छामि"

प्रयोगयोः अनयोः मम संशयः । इदृशेषु प्रयोगेषु वाक्यसमूहद्वयं दृश्यते - पूर्वभागः निमित्तः उत्तरभागः कार्यम् (इति मन्ये ) । यदि इत्यनेन सहैव तर्हि इत्यस्य प्रयोगो दृष्टः ।  न तु चेत् इति पदसहितम् । अत्र मम अल्पज्ञानमेव स्यात् ( ग्रन्थपरिशीलनाभावश्च ) । किन्तु व्यवहारे तु यदि-तर्हि अन्यथा चेत् एवमेव प्रयोगाः श्रुताः / दृष्टाः । प्रायः एवं करणेन अर्थमधिगन्तुं सौकर्यं स्यात् । पद्येषु तु तर्हि इति पदरहितं प्रयोगाः दृष्टाः (सद्य एव विवेकचूडामणौ - 'मोक्षस्य काङ्क्षा यदि वै तवस्ति ' इति ) । पद्येषु तु अन्वयः / तात्पर्यं स्वयं अवगन्तव्यम् यतः कविभिः छन्दोनुगुणमेव विरच्यन्ते कृतयः । 
किन्तु व्यवहारे लीलया अर्थम् अनुसरन्तु इति धिया प्रायः 'तर्हि' प्रयोगः यदि इति पदेन सह , अपि च चेत् इति पदस्य "निमित्तः चेत् कार्यम् " एवम्भूता आनुपूर्वी आश्रिता स्यात् (न जाने) ।  एवं किम् ?  सुष्ठु चेत् , "यदि कक्ष्या अस्ति आगच्छामि" इति प्रयोगः सरलतरं भवेत्  । "कक्ष्या अस्ति यदि आगच्छामि" अत्र संशयः "अहम् आगच्छामि चेत् कक्ष्या भवति" उत "कक्ष्या अस्ति चेत् अहम् आगच्छामि" इति वा अर्थोऽभिप्रेतो वक्त्रा इति शङ्का भवेत् ।

संस्कृतभारतीपुस्तकेऽपि "चेत्" "यदि" उभौ समानार्थकौ । इति प्रतिपादितं किन्तु दर्शितेषु प्रयोगेषु आनुपूर्वीभेदः ("कक्ष्या अस्ति चेत् आगच्छामि" , "यदि कक्ष्या अस्ति तर्हि आगच्छामि" ) । एवं द्वयोः समानता साधुता च समर्थिते तत्र किन्तु अन्यत् क्रमद्वयं यदत्र उपस्थापितं तत्र न दृष्टम् । तस्मात् संशयः । 

प्रश्नः - इदृशानां प्रयोगाणां प्रमाणीभूतं शास्त्रं किम् ?  अष्टाध्याय्यां भवति किम् अस्य प्रयोगविधायकं सूत्रम् ?  उत शिष्टप्रयोगाः एव आश्रयणीयाः ?

भवदीयः । मनीषः ॥

( सन्देशे विद्यमानाः दोषाः सूच्यन्ताम् । धन्यवादाः । )



--
You received this message because you are subscribed to the Google Groups "bhAShApAkavargaH" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bhaashaapaakava...@googlegroups.com.
To post to this group, send email to bhaashaap...@googlegroups.com.
Visit this group at https://groups.google.com/group/bhaashaapaakavargah.
For more options, visit https://groups.google.com/d/optout.

Shriraksha Mohan

unread,
Jan 8, 2016, 1:14:22 PM1/8/16
to Manish Godara (मनीष गोदारा), bhAShApAkavargaH, Usha Sanka, Sivakumari Katuri
नमस्ते मनीष महोदय,

शिवकुमारी भगिन्या , उषा भगिन्या सह अस्मिन् विषये चर्चा जाता | निष्पन्नम् इदम् -

वाक्यादौ यदि स्थाने चेत् प्रयोगः चेत्-यद्योः समानार्थकत्वात् दर्शितः | व्याकरणनियमस्तु न विद्यते कश्चन। वाक्यादौ वा यदिस्थाने वा चेत्प्रयोगनिषेधाय न कश्चन नियमः अपि | विरलप्रयोगः एव ईदृशः प्रयोगः | चेत्-तर्हि प्रयोगस्य उदाहरणेषु सत्सु ईदृशः प्रयोगः न दोषयुक्तः इति भाति | 

"कक्ष्या अस्ति यदि आगच्छामि" इत्यस्मिन् वाक्ये या शैली आश्रिता सा प्रसिद्धे वाक्ये अस्मिन् अपि अस्ति - "यत्ने कृते यदि न सिध्यति कोत्र दोषः।" 
यदि-शब्दः एव प्रयुक्तः वाक्ये विना तर्हि | 

धन्यवादः 
रक्षा 


Manish Godara (मनीष गोदारा)

unread,
Jan 8, 2016, 9:01:33 PM1/8/16
to Shriraksha Mohan, bhAShApAkavargaH, Usha Sanka, Sivakumari Katuri
नमस्काराः ।

परिशीलनाय धन्यवादः महोदये ।

सत्यं 'तर्हि' इति पदं विहाय तु नैके प्रयोगाः विद्यन्ते । वस्तुतया साहित्ये तु ते एव अधिकाः स्युः इति मन्ये । अतः तत्र नासीत् विप्रतिपत्तिः ।

मम संशयो वस्तुतया आसीत् ' चेत् - तर्हि ' प्रयोगे + अन्यस्मिन् प्रयोगे ।  

यद्यपि चेत्-यदि-पदे समानार्थके तथापि न एकस्य स्थाने अन्यत् पदं वाक्ये स्थापयितुं शक्यते । स्पष्टप्रतिपत्तये अधः विशदीकृतं कथनम् ।

१) यदि (शिक्षकः) पाठयति तर्हि लिखामि ।
२) पाठयति चेत् लिखामि ।
३) यदि पाठयति लिखामि ।
४) पाठयाति यदि लिखामि ।
५) चेत् पाठयति तर्हि लिखामि ।
६) चेत् पाठयति लिखामि ।

अत्र  १) २) ३) इत्येतैः त्रीभिः वाक्यैः बोध्यमानः अर्थः समान एव ।
४) अर्थः विपरीतः स्यात् । यदि लिखामि तर्हि (शिक्षकः) पाठयति [इत्युक्ते मम लेखनं प्रतीक्षमाणः सः न पाठयति सम्प्रति । मया लेखने आरब्धे पाठयति । इति मे भाति ।
५) ६) - इत्याभ्यां साधुता प्रायः चिन्त्या । न ज्ञायते मया । कृपया उच्यताम् ।

चेत्-यदि-पदे समानार्थके स्याताम् किन्तु प्रयोगे तु भेदो भवितुमर्हति । समानार्थके पदे इमे इत्यस्य कथनं यत् उभे पदे एकस्मिन् एव वाक्ये न प्रयोक्तव्ये । एकस्य स्थाने साक्षात् अन्यत् निधाय प्रयोगः क्रियताम् इत्यर्थः अस्ति वा इति मुख्यसंशयः ।

उदाहरणम् - "फलम् आवश्यकम् " , "फलस्य आवश्यकता अस्ति" । अत्र आवश्यकम् , आवश्यकता समानार्थकपदद्वयम् । अतः एकस्मिन्नेव वाक्ये प्रयोगः न प्रशस्ततरम् इति मन्ये (तन्नाम "फलस्य आवश्यकता आवश्यकी" ) । तस्मात् आवश्यक-/ आवश्यकता अत्र समानार्थके पदे किन्तु एकस्य स्थाने अन्यत् न सङ्गच्छते -- इत्युक्ते "फलम् आवश्यकता अस्ति" उत "फलस्य आवश्यकम् अस्ति" इति वक्तुं न पारयाम [मन्येऽहम्]  ) ।

मूलोदाहरणे संशयद्वयमेवम् आसीत् ।
१) चेत् कक्ष्या अस्ति तर्हि । अत्र साधुता वर्तते वा ?  प्रश्नोऽयं यतः अदृष्टपूर्वप्रयोगः । भवत्याः उत्तरात् न स्पष्टम् ।
२) कक्ष्या अस्ति यदि आगच्छामि । अत्र मूलवाक्येन बोध्यमानस्य अर्थस्य विपरीतः अर्थः प्रतिपाद्यते इति भाति ।  मूलम् "यदि कक्ष्या अस्ति , आगच्छामि " ।

एवं भाति (पठितान्युदाहरणानि दृष्ट्वा) यत् इदृशेषु वाक्येषु पदसमूहद्वयम् । निमित्तम् कश्चन ("कक्ष्या अस्ति") , कार्यम् इतरः ("आगच्छामि") । निमित्तात् पूर्वं 'यदि' इति भूरिशः प्रयोगः दृष्टः , कार्यात् पूर्वं चेत् इति दृष्टम् । तस्मात् "आगच्छामि , यदि कक्ष्या अस्ति"  उत "यदि कक्ष्या अस्ति , आगच्छामि " द्वयोः अर्थः समानः स्पष्टश्च । किन्तु "यदि कक्ष्या अस्ति आगच्छामि" अपि च "कक्ष्या अस्ति , यदि आगच्छामि" अत्र अर्थयोः भेदः स्यात् । सत्यम् किल ?

इत्थं यदि-चेत्-पदयुक्तस्य वाक्यस्य रचनाविषये किं चिन्तनम् ? अन्यैः दृष्टाः वा प्रयोगाः अन्यथा ?  तथा सति , कथम् अर्थभेदं ज्ञातुं शक्यते ?

न ज्ञायते प्रश्नः स्पष्टः उत न  :)  उपरि , #१ , #२ - तत्र एव संशयद्वयम् ।

मया तु प्रायः एवमेव प्रयोगः क्रियते "यदि cause (तर्हि) effect" , "cause चेत् effect" , "effect यदि cause" |  अन्यथा प्रयोगे श्रोतुः पठितुः क्लेशाय कल्पेत ।

> व्याकरणनियमस्तु न विद्यते कश्चन
परिशीलनाय धन्यवादः । शिष्टप्रयोगा एव आश्रयणीयाः !

सविनयम् । मनीषः ॥

Manish Godara (मनीष गोदारा)

unread,
Jan 9, 2016, 12:29:53 AM1/9/16
to Shriraksha Mohan, bhAShApAkavargaH, Usha Sanka, Sivakumari Katuri
शिवकुमारीमहोदयया समाधानं प्रेषितम् । अत्र सर्वेषां लाभाय भवेद् इति धिया लिखामि ।

"कक्ष्या अस्ति यदि आगच्छामि"  - इदं वाक्यम् एवं चिन्तनीयम् "कक्ष्या अस्ति यदि , आगच्छामि " ।  सम्यगेव इदम् । अवगतम् ।

धन्योऽस्मि । मनीषः ॥

Natesa Janakiraman

unread,
Jan 9, 2016, 5:55:35 AM1/9/16
to Manish Godara, Shriraksha Mohan, bhAShApAkavargaH, Usha Sanka, Sivakumari Katuri
नमांसि॥
संस्कृते
​ अर्धविरामादीनि चिह्नानि न कल्पितानि सन्ति, अर्वाचीनः एषः व्यवहारः, 
पाश्चात्यप्रभावी इयं लेखनशैली
 इति
​ च ​अवगमनं मम
।, । यथा मनीषवर्येण उक्तं, "यदि" प्रयोगे अत्र क्लेशः एव वस्तुतः
​ स्पष्टप्रतिपत्तये​
। सन्दर्भानुसारम् अर्थः ग्राह्यः इत्येव समाधानम्॥ सादरम्, नटेशः॥

Balaji

unread,
Jan 13, 2016, 12:35:52 PM1/13/16
to natesa.ja...@gmail.com, Manish Godara, Shriraksha Mohan, bhAShApAkavargaH, Usha Sanka, Sivakumari Katuri
ममापि स एव विचारः| प्राचीनभारते अर्धविरामचिन्हानाम् प्रोयोगः नासीत्| किन्तु संस्कृतस्य आधुनिक व्यवहारे तु नैके ईदृशाः प्रयोगाः जनाः कुर्वन्ति| उदाहरणम् गग्रन्थवृत्तीनाम् उद्धरणचिन्हयोर्मध्ये ("") लेखनम् | प्राचीनभारते इमे प्रयोगाः नासन् |

श्रुतिषु, यथा उपनिषत्सु अल्पविरामपूर्णविरामयोर्मध्ये न कोऽपि भेदः - "ये के चास्मच्छ्रेयांसो ब्राह्मणाः| तेषाम् त्वयासनेन..."| 

सादरम्, बालाजि 

Balaji
Reply all
Reply to author
Forward
0 new messages