नमस्कारः
अस्मिन् विषये प्रत्युत्तरार्थम् अनेके धन्यवादाः |
शुक्रवासरे कश्चन क्लेशः कदाचिद् मम कृते अपि वर्तते | तथापि अस्मात् सप्ताहाद् आरभ्य अस्माकं वर्गः शुक्रवासरे (भारते शनिवासरे) भवेत् इति निर्णीतम् |
समये किञ्चन परिवर्तनं यथा शीताकाले इतः पूर्वमपि स्यात् -
US Time: 8:00pm-10:00pm EST on Friday
India Time: 6:30am-8:00am IST on Saturday
धन्यवादः
सुब्रह्मण्यः
On Friday, October 31, 2025 at 07:48:21 AM EDT, Subu and Padma Kuruganti <
kurug...@yahoo.com> wrote:
नमस्कारः
यथा वर्गे मया उक्तं तथा आगामि-सप्ताहाद् आरभ्य अस्माकं वर्गं बुधवासरे (भारते गुरुवासरे) नेतुं न शक्नोमि |
केषाञ्चन छात्राणां कृते मङ्गलवासरः उचितः न | तस्मिन् दिने अन्यः वर्गः अस्ति इति कारणतः | मम चिन्तनम् अस्ति, शुक्रवासरे (भारते शनिवासरे प्रातःकाले) वर्गः भवति चेत् सानुकूलः स्यात् | सर्वे किं चिन्तयति इति कृपया सूचयन्तु |
धन्यवादः
सुब्रह्मण्यः