Regarding 63/64 letter count

189 views
Skip to first unread message

Ashtadhyayipravesha_SFH

unread,
Mar 13, 2018, 11:57:34 PM3/13/18
to Ashtadhyayipravesha_SFH
You mentioned that there are 63 or 64 VarNa's in Vedic Sanskrit , and this is by the addition of "Yama" varNa and the pLutaH "lru". But isn't the plutaH "lru" already counted in the swara count?

Tilak Rao

unread,
Mar 14, 2018, 12:42:18 AM3/14/18
to Ashtadhyayipravesha_SFH
नमांसि,

मया लेखनावसरे प्लुतः ऌकारः स्वरेषु योजितः। 

किन्तु पाणिनीय-शिक्षाग्रन्थे गणना एवं वर्तते -

स्वरा विंशतिरेकश्च स्पर्शनां पञ्चविंशतिः।
यादयश्च स्मृतौ ह्यष्टौ चत्वारश्च यमाः स्मृताः॥४॥

अनुस्वारो विसर्गश्च ^ःक^ःपौ चापि पराश्रितौ।
दुःस्पृष्टश्चेति विज्ञेयो ऌकारः प्लुत एव च॥५॥

स्वराः - २१ (विंशतिः+एकः) (प्लुतऌकारं विहाय)
स्पर्शाः - २५ (क ख ग घ ङ । च छ ज झ ञ । ट ठ ड ढ ण । त थ द ध न । प फ ब भ म)
यादयः - ८ (य र ल व श ष स ह)
यमाः - ४ (क ख ग घ)
अनुवारः - १
विसर्गः - १
जिह्वामूलीयः - १
उपध्मानीयः - १
दुःस्पृष्टः - १ (ळ)
प्लुतः ऌकारः - १

S. Jayakumar

unread,
Mar 14, 2018, 2:32:07 AM3/14/18
to Tilak Rao, Ashtadhyayipravesha_SFH

कश्चन व्याकुल: .... यमा: (क्, ख्, ग्, घ्)  तु स्पर्शेषु गणिता: ?  न वा?

--
Vyoma Samskrta Pathasala (www.sanskritfromhome.in) - Learn Sanskritfrom home, Teach Sanskrit from home.
---
You received this message because you are subscribed to the Google Groups "Ashtadhyayipravesha_SFH" group.
To unsubscribe from this group and stop receiving emails from it, send an email to ashtadhyayipraves...@googlegroups.com.
To post to this group, send email to ashtadhyayi...@googlegroups.com.
Visit this group at https://groups.google.com/group/ashtadhyayipravesha_sfh.
To view this discussion on the web visit https://groups.google.com/d/msgid/ashtadhyayipravesha_sfh/6383d103-3b86-4d80-81a4-2b839a040ef9%40googlegroups.com.
For more options, visit https://groups.google.com/d/optout.

Tilak Rao

unread,
Mar 14, 2018, 2:47:08 AM3/14/18
to Ashtadhyayipravesha_SFH
प्रश्नः - यमा: (क्, ख्, ग्, घ्)  तु स्पर्शेषु गणिता: ?  न वा?

क ख ग घ एते स्पर्शेषु दृश्यन्ते ते न यमवर्णाः। सादृश्यम् अस्ति। किन्तु यमवर्णाः पृथक् स्वीकृताः शिक्षाग्रन्थे।
Reply all
Reply to author
Forward
0 new messages