जननी जन्मभूमिः च स्वर्गात् अपि गरीयसी|

15 views
Skip to first unread message

Ramakrishnan Venkateswaran

unread,
Jun 12, 2019, 7:04:15 AM6/12/19
to Ashtadhyayipravesha_SFH
भो:! महोदय!
जननी जन्मभूमिः च स्वर्गात् अपि गरीयसी|
एतद्श्लोकस्य द्वे कर्तृकारके स्तः जननी जन्मभूमिः इति | तर्हि तस्य "जननी जन्मभूमिः च स्वर्गात् अपि गरीयस्यौ" इति रूपं किं न भवितव्यं ?
कृपया संदेहनिवारणं करोतु|
संस्कृतसेवायां भवतः|
रामकृष्ण शर्मा|

S. L. Abhyankar

unread,
Jun 13, 2019, 12:05:04 PM6/13/19
to Ramakrishnan Venkateswaran, Ashtadhyayipravesha_SFH
प्रायः छन्दसे च कवित्वाय च !

On Thu, 13 Jun 2019 at 02:59, Ramakrishnan Venkateswaran <ramakris...@gmail.com> wrote:
प्रायः इमं कवित्वानुमतिः  इति कथयितुमर्हति वा छम्दसानुसारणार्थे?

Thanks & Regards,
RamkiSir
(M)9920878871


On Wed, Jun 12, 2019 at 9:41 PM S. L. Abhyankar <sl.abh...@gmail.com> wrote:
द्वयोः कर्तृपदयोः द्वे वाक्ये मत्वा अन्वयः कर्तव्यः !

Reply all
Reply to author
Forward
0 new messages