अयोगवाहा:विषये प्रश्न:

50 views
Skip to first unread message

Narayanan Mahalingam

unread,
May 16, 2020, 10:07:52 PM5/16/20
to Ashtadhyayipravesha_SFH
नमस्ते महोदय 
वर्णानां विभाग: स्वर वर्ण: व्यञ्जन वर्ण: संयुक्त वर्ण:इत्यस्ति.
अयोगवाहा: पृथक् वर्ण गण: वा अथवा ते स्वरवर्ण गणेषु योजनीयं वा व्यञ्जन वर्णगणेषु योजनीयं वा ?
धन्यवादः 

S. L. Abhyankar

unread,
May 17, 2020, 7:59:24 PM5/17/20
to Narayanan Mahalingam, Ashtadhyayipravesha_SFH
नमस्ते श्रीमन् नारायणन्-महालिङ्गम्-महोदय !
अयोगवाह-वर्ण-विषये गूगलान्वेषणं कुर्वता मया प्राप्तं यत् अयं वर्णप्रकारः हिंदी-भाषायाः पाणिनिना किशोरप्रसाद-बाजपेयी-वर्येण प्रचालितः | अयं विचारः संस्कृत-व्याकरणे नास्ति | 
संस्कृतभाषायाः वर्णविचारः मया मम निम्नं निर्दिष्टे YouTube Channel मध्ये https://www.youtube.com/playlist?list=PLeEgTMS22BzM5VPz1YVpafSd2RGpzgVrO इत्यस्मिन् प्लेलिस्ट्-मध्ये प्राथमिकेषु दशसु दृक्-श्राव्येषु विवृतोऽस्ति | दृश्यताम् खलु !  

Cordially, S. L. Abhyankar
सस्नेहमिदम् अभ्यंकरकुलोत्पन्नस्य श्रीपादस्य |
"श्रीपतेः पदयुगं स्मरणीयम् ।"
My blogs मम जालपुटानि - 
My YouTube videos on Sanskrit are at this channel <https://www.youtube.com/channel/UCHnw6UVN1Q6wLgEsbuyuMVA>








--
Vyoma Samskrta Pathasala (www.sanskritfromhome.in) - Learn Sanskritfrom home, Teach Sanskrit from home.
---
You received this message because you are subscribed to the Google Groups "Ashtadhyayipravesha_SFH" group.
To unsubscribe from this group and stop receiving emails from it, send an email to ashtadhyayipraves...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/ashtadhyayipravesha_sfh/34729777-bac9-4bf5-b24e-8d93d24a143c%40googlegroups.com.
Reply all
Reply to author
Forward
0 new messages