वेदभाष्याणि

48 views
Skip to first unread message

Ramakrishnan Venkateswaran

unread,
Jun 10, 2019, 6:38:29 AM6/10/19
to Ashtadhyayipravesha_SFH
भो! अभयङ्करकरमहोदय!
अधोलिखितसूक्तानां भाष्यं कुत्र लभ्यते? प्रायः तानि ऋग्वेदात् गृहीतानि इति मम अभिप्रायः| तेषां मृदुप्रतिमाः अत्र युज्यन्ते भवतः निर्देशाय|
१)गणेश सूक्तम् |(.jpg)
२)सूर्योपनिषत् |(pdf)
३)उदकशान्तिमन्त्राः| (pdf)
अग्रिमधन्यवादाः|
संस्कृतसेवायां भवतः|
रामकृष्ण शर्मा
udakashanti.pdf
suryopanishad.pdf
ganeshasuktam.jpg

S. L. Abhyankar

unread,
Jun 12, 2019, 5:04:16 AM6/12/19
to Ramakrishnan Venkateswaran, Ashtadhyayipravesha_SFH
यतः त्रीणि सूक्तानि, विवेचनमेकैकशः समीचीनं भवेत् |
भवता संलग्नं गणेशसूक्तं समाहर्तुं नाशक्नुवम् | 
उदकशान्तिमन्त्राणामभ्यासं कुर्वता मया दृष्टम् - 
<https://sanskritdocuments.org/doc_veda/Udaka_Shanthi.pdf> अत्र प्रापणीयाः उदकशान्तिमन्त्रास्तु भवता प्रेषितेभ्यः मन्त्रेभ्यः भिन्नाः दृश्यन्ते 
कुत्रतः प्राप्ताः मन्त्राः भवता ?

S. L. Abhyankar

unread,
Jun 12, 2019, 5:26:56 AM6/12/19
to Ramakrishnan Venkateswaran, Ashtadhyayipravesha_SFH
सूर्योपनिषत् <https://sanskritdocuments.org/doc_upanishhat/suryopan.html?lang=sa> अत्रापि प्राप्ता | सा निम्नमिव =>
॥ सूर्योपनिषत् सूर्याथर्वशीर्षम् च ॥
अथर्ववेदीय सामान्योपनिषत् ।
सूदितस्वातिरिक्तारिसूरिनन्दात्मभावितम् ।
सूर्यनारायणाकारं नौमि चित्सूर्यवैभवम् ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः ।  स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ अथ सूर्याथर्वाङ्गिरसं व्याख्यास्यामः ।
ब्रह्मा ऋषिः । गायत्री छन्दः । आदित्यो देवता ।
हंसः सोऽहमग्निनारायणयुक्तं बीजम् । हृल्लेखा शक्तिः ।
वियदादिसर्गसंयुक्तं कीलकम् ।
चतुर्विधपुरुषार्थसिद्ध्यर्थे विनियोगः ।
षट्स्वरारूढेन बीजेन षडङ्गं रक्ताम्बुजसंस्थितम् ।
सप्ताश्वरथिनं हिरण्यवर्णं चतुर्भुजं
पद्मद्वयाभयवरदहस्तं कालचक्रप्रणेतारं
श्रीसूर्यनारायणं य एवं वेद स वै ब्राह्मणः ।
ॐ भूर्भुवःसुवः । ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ।
सूर्य आत्मा जगतस्तस्थुषश्च । सूर्याद्वै खल्विमानि भूतानि जायन्ते ।
सूर्याद्यज्ञः पर्जन्योऽन्नमात्मा नमस्त आदित्य ।
त्वमेव प्रत्यक्षं कर्मकर्तासि । त्वमेव प्रत्यक्षं ब्रह्मासि ।
त्वमेव प्रत्यक्षं विष्णुरसि ।
त्वमेव प्रत्यक्षं रुद्रोऽसि । त्वमेव प्रत्यक्षमृगसि ।
त्वमेव प्रत्यक्षं यजुरसि ।
त्वमेव प्रत्यक्षं सामासि । त्वमेव प्रत्यक्षमथर्वासि ।
त्वमेव सर्वं छन्दोऽसि ।
आदित्याद्वायुर्जायते । आदित्याद्भूमिर्जायते । आदित्यादापो
जायन्ते । आदित्याज्ज्योतिर्जायते ।
आदित्याद्व्योम दिशो जायन्ते । आदित्याद्देवा जायन्ते ।
आदित्याद्वेदा जायन्ते ।
आदित्यो वा एष एतन्मण्डलं तपति । असावादित्यो ब्रह्म ।
आदित्योऽन्तःकरणमनोबुद्धिचित्ताहङ्काराः । आदित्यो वै
व्यानः समानोदानोऽपानः प्राणः ।
आदित्यो वै श्रोत्रत्वक्चक्षूरसनघ्राणाः । आदित्यो वै
वाक्पाणिपादपायूपस्थाः ।
आदित्यो वै शब्दस्पर्शरूपरसगन्धाः । आदित्यो वै
वचनादानागमनविसर्गानन्दाः ।
आनन्दमयो ज्ञानमयो विज्ञानानमय आदित्यः । नमो मित्राय
भानवे मृत्योर्मा पाहि ।
भ्राजिष्णवे विश्वहेतवे नमः । सूर्याद्भवन्ति भूतानि
सूर्येण पालितानि तु ।
सूर्ये लयं प्राप्नुवन्ति यः सूर्यः सोऽहमेव च । चक्षुर्नो
देवः सविता चक्षुर्न उत पर्वतः ।
चक्षुर्धाता दधातु नः । आदित्याय विद्महे सहस्रकिरणाय
धीमहि । तन्नः सूर्यः प्रचोदयात् ।
सविता पश्चात्तात्सविता
पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् ।
सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घमायुः ।
ॐइत्येकाक्षरं ब्रह्म । घृणिरिति द्वे अक्षरे । सूर्य इत्यक्षरद्वयम् । आदित्य इति त्रीण्यक्षराणि ।
एतस्यैव सूर्यस्याष्टाक्षरो मनुः । यः सदाहरहर्जपति स वै ब्राह्मणो भवति स वै ब्राह्मणो भवति ।
सूर्याभिमुखो जप्त्वा महाव्याधिभयात्प्रमुच्यते ।
अलक्ष्मीर्नश्यति । अभक्ष्यभक्षणात्पूतो भवति ।
अगम्यागमनात्पूतो भवति । पतितसम्भाषणात्पूतो भवति ।
असत्सम्भाषणात्पूतो भवति ।
मध्याह्ने सूराभिमुखः पठेत् ।
सद्योत्पन्नपञ्चमहापातकात्प्रमुच्यते ।
सैषां सावित्रीं विद्यां न किञ्चिदपि न कस्मैचित्प्रशंसयेत् ।
य एतां महाभागः प्रातः पठति स भाग्यवाञ्जायते ।
पशून्विन्दति । वेदार्थं लभते ।
त्रिकालमेतज्जप्त्वा क्रतुशतफलमवाप्नोति । यो हस्तादित्ये जपति स महामृत्युं तरति य एवं वेद ॥
इत्युपनिषत् ॥
हरिः ॐ भद्रं कर्णेभिरिति शान्तिः ॥
इति सूर्योपनिषत्समाप्ता ॥
इयमुपनिषत्तु सरला दृश्यते !

On Mon, 10 Jun 2019 at 03:38, Ramakrishnan Venkateswaran <ramakris...@gmail.com> wrote:

Ramakrishnan Venkateswaran

unread,
Jun 12, 2019, 6:50:28 AM6/12/19
to S. L. Abhyankar, Ashtadhyayipravesha_SFH
Please refer the Verses in Page 27 & 28!  With out a Commentary it is very difficult to decode the Vedic mantras...

Thanks & Regards,
RamkiSir
(M)9920878871

SL Abhyankar

unread,
Jun 17, 2019, 2:36:28 PM6/17/19
to Ramakrishnan Venkateswaran, Ashtadhyayipravesha_SFH
मम संगणक: बाधित: कथमपि । अन्यस्मिन् संगणके प्राप्ते एव किमपि कार्यम् शक्यम् । 

Sent from my iPhone

Ramakrishnan Venkateswaran

unread,
Jun 18, 2019, 3:32:06 AM6/18/19
to SL Abhyankar, Ashtadhyayipravesha_SFH
भवतः संस्कृतसेवाभावना वन्दनीया खलु|

Thanks & Regards,
Ramakrishna Sharma
(M)9920878871

Ramakrishnan Venkateswaran

unread,
Jun 21, 2019, 5:44:59 AM6/21/19
to SL Abhyankar, Ashtadhyayipravesha_SFH
Adaraneeya Abhyanakara Mahodaya!
You may find the following links useful for Commentary on Krishna Yajurvedeeya Taitreeya Shakha .

Taittiriya Samhita With Sayana Bhashya

https://archive.org/download/10TaittiriyaSamhitaWithSayanaBhashya/10Taittiriya%20Samhita%20With%20Sayana%20Bhashya.pdf

 

Taittiriya Brahmana Sayana Bhashya

https://archive.org/download/10TaittiriyaBrahmanaSayanaBhashya/10Taittiriya%20Brahmana%20Sayana%20Bhashya.pdf

 

Taittiriya Aranyaka With Sayana Bhashya

https://archive.org/download/10TaittiriyaAranyakaWithSayanaBhashya/10Taittiriya%20Aranyaka%20with%20Sayana%20Bhashya.pdf

 

Taittiriya Samhita Bhattabhaskara Bhashya

https://archive.org/download/10TaittiriyaSamhitaBhattabhaskaraBhashya/10Taittiriya%20Samhita%20Bhattabhaskara%20Bhashya.pdf

 

Taittiriya Brahmana Bhattabhaskara Bhashya

https://archive.org/download/10TaittiriyaBrahmanaBhattabhaskaraBhashya/10Taittiriya%20Brahmana%20Bhattabhaskara%20Bhashya.pdf

 

Taittiriya Aranyaka Bhattabhaskara Bhashya

https://archive.org/download/10TaittiriyaAranyakaBhattabhaskaraBhashya/10Taittiriya%20Aranyaka%20Bhattabhaskara%20Bhashya.pdf

 

Taittiriya Samhita Word Index

https://archive.org/download/10TaittiriyaSamhitaWordIndex/10Taittiriya%20Samhita%20Word%20Index.pdf

 

You may search the words here -

http://parankusa.org/KrYajurSearch.aspx

Description: https://www.google.com/s2/u/0/photos/public/AIbEiAIAAABDCKKFhYa88I7gFSILdmNhcmRfcGhvdG8qKDQ4YzMxZjg0OTg0MWQ1NjA2ZDcwMGI1YWZmYTFiODBkZmFkNzA0YzUwAVTwZgNFM6_AyvCVXlOkXpyBMzek?sz=40

Top of Form

Description: https://mail.google.com/mail/u/0/images/cleardot.gif

To

CcBcc

Bottom of Form


Thanks & Regards,

RamkiSir

(M)9920878871

 

---------- Forwarded message ---------
From: Ramakrishnan Venkateswaran <ramakris...@gmail.com>
Date: Wed, Jun 19, 2019 at 2:00 PM
Subject: 
To: Ramakrishnan Venkateswaran <ramakris...@gmail.com>

 

Taittiriya Samhita With Sayana Bhashya

https://archive.org/download/10TaittiriyaSamhitaWithSayanaBhashya/10Taittiriya%20Samhita%20With%20Sayana%20Bhashya.pdf

 

Taittiriya Brahmana Sayana Bhashya

https://archive.org/download/10TaittiriyaBrahmanaSayanaBhashya/10Taittiriya%20Brahmana%20Sayana%20Bhashya.pdf

 

Taittiriya Aranyaka With Sayana Bhashya

https://archive.org/download/10TaittiriyaAranyakaWithSayanaBhashya/10Taittiriya%20Aranyaka%20with%20Sayana%20Bhashya.pdf

 

Taittiriya Samhita Bhattabhaskara Bhashya

https://archive.org/download/10TaittiriyaSamhitaBhattabhaskaraBhashya/10Taittiriya%20Samhita%20Bhattabhaskara%20Bhashya.pdf

 

Taittiriya Brahmana Bhattabhaskara Bhashya

https://archive.org/download/10TaittiriyaBrahmanaBhattabhaskaraBhashya/10Taittiriya%20Brahmana%20Bhattabhaskara%20Bhashya.pdf

 

Taittiriya Aranyaka Bhattabhaskara Bhashya

https://archive.org/download/10TaittiriyaAranyakaBhattabhaskaraBhashya/10Taittiriya%20Aranyaka%20Bhattabhaskara%20Bhashya.pdf

 

Taittiriya Samhita Word Index

https://archive.org/download/10TaittiriyaSamhitaWordIndex/10Taittiriya%20Samhita%20Word%20Index.pdf

 

You may search the words here -

http://parankusa.org/KrYajurSearch.aspx

Sans Serif

Send

 

 

 

 

 

 

 

 

 

Thanks & Regards,
RamkiSir
(M)9920878871

On Tue, Jun 18, 2019 at 12:06 AM SL Abhyankar <sl.abh...@gmail.com> wrote:
Reply all
Reply to author
Forward
0 new messages