Question on Nasadiya Sukta

30 views
Skip to first unread message

Muthukrishna Ramanujam

unread,
Sep 19, 2019, 9:49:50 PM9/19/19
to Ashtadhyayipravesha_SFH
Namaste. Could someone help me with the पदच्छेदः च  अन्वयः and the meaning of the following verse.

न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः |

आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्चनास ॥२॥

The following is my attempt but I could be completely wrong.

न मृत्युः आसीत् अमृतम् न तर्हि न रात्र्या अह्न आसीत् प्रकेतः ।

आनीत् अवातम् स्वधया तत् एकम् तस्मात् ह अनन्यत् न परः किञ्चन आस ।।

धन्यवादाः
रामानुजः
Reply all
Reply to author
Forward
0 new messages