निस् /निर् Upasarga doubt

34 views
Skip to first unread message

ramakris...@gmail.com

unread,
Feb 21, 2021, 7:24:50 AM2/21/21
to Ashtadhyayipravesha_SFH
Under which Sandhi rules do we get (निस् /निर् )कलङक = निष्कलङक . Similarly  निष्काम / निष्फल etc..  

S. L. Abhyankar

unread,
Feb 21, 2021, 7:44:51 PM2/21/21
to ramakris...@gmail.com, Ashtadhyayipravesha_SFH
To understand Sandhi's I use http://sanskrit.uohyd.ac.in/scl/ 
Put in निः as प्रथमपदम् and काम as उत्तरपदम् I get => 
प्रथमपदम्
द्वितीयपदम्
संहितपदम्
सन्धिः
सूत्रम्/वार्तिकम्
निः
काम
निष्काम
सामर्थ्ये षत्वम्
इसुसोः सामर्थ्ये (8।3।44)
निः
काम
नि><काम
षत्वाभावे जिह्वामूलीय
कुप्वो><क ><पौ च (8।3।37)
निः
काम
निः काम
षत्वाभावे विसर्ग-सन्धिः
कुप्वो><क ><पौ च (8।3।37)
Similarly Put in निः as प्रथमपदम् and फलम् as उत्तरपदम् I get => 
प्रथमपदम्
द्वितीयपदम्
संहितपदम्
सन्धिः
सूत्रम्/वार्तिकम्
निः
फलम्
निष्फलम्
सामर्थ्ये षत्वम्
इसुसोः सामर्थ्ये (8।3।44)
निः
फलम्
नि><फलम्
षत्वाभावे उपद्मानीय
कुप्वो><क ><पौ च (8।3।37)
निः
फलम्
निः फलम्
षत्वाभावे विसर्ग-सन्धिः
कुप्वो><क ><पौ च (8।3।37)
In both cases I get three results. 
Note in the second case निः as प्रथमपदम् and फलम् as उत्तरपदम्  the explanation षत्वाभावे उपद्मानीय should be read as षत्वाभावे उपध्मानीयम् 
In both cases I wonder why इसुसोः सामर्थ्ये (8।3।44) does not supercede कुप्वो><क ><पौ च (8।3।37) by विप्रतिषेधे परं कार्यम् (1'4'2) 
Usual observation is that (8'3'44) does supercede. Actually इसुसोः सामर्थ्ये (8।3।44) has अनुवृत्तिः of ष् by षः८.३.३९
The original question was mentioning two प्रादी / उपसर्गौ to be निस् /निर् 
For my personal understanding I take it that the प्रादिः / उपसर्गः to be निः only. It becomes 
  • निस् by विसर्जनीयस्य सः (8'3'34) or 
  • निर् by ससजुषोरुः (8'2'66) or 
  • निश् by स्तोः श्चुना श्चुः  (8'4'40) or 
  • निष् by इसुसोः सामर्थ्ये (8।3।44) or by ष्टुना ष्टुः (8'4'41) as in निष्ठुरः or 
  • विसर्गः seems to stay as in मामकाः पाण्डवाः though correct pronunciation should be with उपध्मानीयम् due to प् in पाण्डवाः. विसर्गः seems to stay also in शब्दः खे though correct pronunciation should be with जिह्वामूलीयम् due to ख् in खे. 
  • In निधनम् and निर्धनः there are two different प्रादी - नि and निः (Note निः becomes निर् in निः+धनः)
Often results of विसर्गसन्धयः also व्यञ्जनसन्धयः involve प्रक्रियाः with two or more सूत्रे / सूत्राणि operating in sequence until one gets the final result. The सन्धयः should not be explained rather, should not be expected to be explained by one single सूत्रम् 
Cordially, S. L. Abhyankar
सस्नेहमिदम् अभ्यंकरकुलोत्पन्नस्य श्रीपादस्य |
"श्रीपतेः पदयुगं स्मरणीयम् ।"
My blogs मम जालपुटानि - 
My YouTube videos on Sanskrit are at this channel <https://www.youtube.com/channel/UCHnw6UVN1Q6wLgEsbuyuMVA>

On Sun, 21 Feb 2021 at 17:54, ramakris...@gmail.com <ramakris...@gmail.com> wrote:

Ramakrishnan Venkateswaran

unread,
Feb 22, 2021, 6:31:30 AM2/22/21
to S. L. Abhyankar, Ashtadhyayipravesha_SFH
Bho! Abhyankara Mahodaya!
Thanks for investing time on my behalf. What I feel is this.
1)निस् काम >  निस् काम >  निः काम (8.2.66)
2)निः काम > निष्काम (8.3.44)
3)निः काम > निःकाम or नि(जि.मू)काम (as an alternate form as per 8.3.37)
Thanks & Regards,
Ramakrishnan V
(M)9920878871

Ramakrishnan Venkateswaran

unread,
Feb 22, 2021, 6:32:49 AM2/22/21
to S. L. Abhyankar, Ashtadhyayipravesha_SFH
1)निस् काम >  निस् काम >  निः काम (8.2.66) should have been
1)निस् काम >  निर् काम >  निः काम (8.2.66)


Thanks & Regards,
Ramakrishnan V
(M)9920878871

Ramakrishnan Venkateswaran

unread,
Feb 22, 2021, 6:43:26 AM2/22/21
to S. L. Abhyankar, Ashtadhyayipravesha_SFH
Sorry I stand corrected. This is the final analysis.
1)निस् काम >  निर् काम >  निः काम (8.2.66)
2)निः काम > निष्काम (as an alternate form as per 8.3.44)
3)निः काम > निःकाम or नि(जि.मू)काम ( as per 8.3.37)
Thanks & Regards,
Ramakrishnan V
(M)9920878871

Reply all
Reply to author
Forward
0 new messages