Hiranyagarbha/Brahmaa - in VP and Anandagiri and Mundakopanishad opening mantra

54 views
Skip to first unread message

V Subrahmanian

unread,
Mar 18, 2023, 6:54:04 AM3/18/23
to Advaitin

Vedanta Paribhasha says Hiranyagarbha is different from the Trimurtis. He is the first-born. Brahman (Parameshwara) is directly the creator of the Pancha tanmatras, etc. 17 part-sukshma sharira and Hiranyagarbha. For the creation of the world beyond Hiranyagarbha, Ishwara's role is only passive, through Hiranyagarbha.  
तत्र परमेश्वरस्य पञ्चतन्मात्राद्युत्पत्तौ सप्तदशावयवोपेतलिङ्गशरीरोत्पत्तौ हिरण्यगर्भस्थूलशरीरोत्पत्तौ च साक्षात् कर्तृत्वम् इतरनिखिलप्रपञ्चोत्पत्तौ च हिरण्यगर्भादिद्वारा, " हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि"(छा.उ. ६.३.२.) इति श्रुतेः ।

हिरण्यगर्भो नाम मूर्तित्रयादन्यः प्रथमो जीवः । " स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥", " हिरण्यगर्भः समवर्तताग्रे"(ऋ.सं. १०.१२१.१.) इत्यादिश्रुतेः । एवं भूतभौतिकसृष्टिर्निरूपिता ।
Anandagiri on Sutra bhasya and Gitabhashya:
Shankara has cited the Shvetashwataropanishad 'एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा। ...' in both the Sutra bhashya and the Gita bhashya.

न्यायनिर्णयव्याख्या

……… मूर्तित्रयात्मना भेदं प्रत्याह — एक इति । यथाहुः - ‘हरिर्ब्रह्मा पिनाकीति बहुधैकोऽपि गीयते ‘ इति  ………The word 'EkaH' in the mantra is a refutation of the idea of the division/difference among Trimurtis. And quotes: As stated (by Sureshwaracharya in Brihadaranyaka Bhashya vartika) 'He is called variously as Hari, Brahma, Pinaki, though One only.) 

In the Gita bhashya too Shankara cites this mantra and Anandagiri says the same there too, without citing Sureshwaracharya:

आनन्दगिरिटीका (गीताभाष्य) -  मूर्तित्रयात्मना भेदं वारयति- एक इति । ………


In this opening mantra of the Mundakopanishad, where Brahma is the First-born, the creator and protector, who imparts Brahmavidya to Atharva, the first son, Shankara comments that he is excels everyone in Jnana, Dharma, Vairagya, Aishwarya. He manifested 'independently', not the way bound jivas take birth conditioned by dharma-adharma. He cites a Manu smriti verse.  


ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता ।

स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ॥ १ ॥

ब्रह्म परिबृढो महान् धर्मज्ञानवैराग्यैश्वर्यैः सर्वानन्यानतिशेत इति ; देवानां द्योतनवतामिन्द्रादीनां प्रथमः गुणैः प्रधानः सन् , प्रथमः अग्रे वा सम्बभूव अभिव्यक्तः सम्यक् स्वातन्त्र्येणेत्यभिप्रायः । न तथा यथा धर्माधर्मवशात्संसारिणोऽन्ये जायन्ते, ‘योऽसावतीन्द्रियोऽग्राह्यः’ (मनु. १ । ७) इत्यादिस्मृतेः । विश्वस्य सर्वस्य जगतः कर्ता उत्पादयिता, भुवनस्य उत्पन्नस्य गोप्ता पालयितेति विशेषणं ब्रह्मणो विद्यास्तुतये । सः एवं प्रख्यातमहत्त्वो ब्रह्मा 

image.png
image.png
Anandagiri comments for the above:

“ज्ञानमप्रतिमं यस्य वैराग्यं च जगत्पतेः ।
ऐश्वर्यं चैव धर्मश्च सह सिद्धं चतुष्टयम् ॥”वायुपुराणम्(वायुपुराणम् १।१।३)

Unmatched knowledge, dispassion, splendor, dharma - all these are naturally there in Jagatpati (Brahma mentioned in the first mantra) (Vayupuranam 1.1.3)

इति स्मरणाद्धर्मज्ञानवैराग्यैश्वर्यैः सर्वानन्यानतिक्रम्य वर्तत इति परिवृढत्वं सिद्धमित्यर्थः। Based on this smriti, Brahma surpasses everyone else in the above four.
“योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ।
सर्वभूतमयोऽचिन्त्यः स एष स्वयमुद्बभौ ॥”(मनु. १-७)

He, who is beyond the senses, beyond grasp, who is subtle, unmanifest and eternal, absorbed in all created things and inconceivable — Appeared by Himself. (The epithet 'achintya' is popularly found in the Mandukya Upanishad 7th mantra on Turiya.)

“स्वयमुद्भूतः शुक्रशोणितसंयोगमन्तरेणाऽऽदिर्भूतः” इति स्मृतेः | स्वातन्त्र्यं गम्यते इत्यर्थः। 


'He has manifested by himself without the intervention of father-mother, the first one.' Accordingly he is independent of anything.  

Swami Vidyaranya in the Anubhuti prakasha says this Brahma is Chaturmukha.

From Shankara's Mundaka bhashya/Anandagiri, Brahma is not born of any agent but manifests by himself. According to the Vedanta Paribhasha Hiranyagarbha who is not part of the Trimurtis is the first-born, created directly by Ishwara.  





Kalyan

unread,
Mar 18, 2023, 10:49:53 AM3/18/23
to advaitin
Dear Sir

Here are some instances where शाङ्करभाष्यम् differentiates between brahma (of the trimurtis?) and Ishwara/brahman/Atman. And in some instances below, placing brahma within the realm of ignorance (?!) The word used in all the below instances is Brahma and not Hiranyagarbha.


1)  ऐतरेयोपनिषद्भाष्यम्  2.1.1

यावदयमेव यथोक्तमिममात्मानं न वेत्ति, तावदयं ब्राह्मानित्यदृष्टिलक्षणमुपाधिमात्मत्वेनोपेत्य अविद्यया उपाधिधर्मानात्मनो मन्यमानो ब्रह्मादिस्तम्बपर्यन्तेषु स्थानेषु पुनः पुनरावर्तमानः अविद्याकामकर्मवशात्संसरति ।

...... one transmigrates under the influence of ignorance, desire, and action, by rotating again and again through the regions of the gods, animals, and men, that range from Brahma to a clump of grass.


2) छान्दोग्योपनिषद्भाष्यम्  5.3

ब्रह्मादिस्तम्बपर्यन्ताः संसारगतयो वक्तव्याः वैराग्यहेतोर्मुमुक्षूणाम् इत्यत आख्यायिका आरभ्यते - 

For the purpose of creating a feeling of Disgust in the minds of persons seeking for Liberation, it is necessary to describe the process of Births and Deaths—relating to the whole world—from Brahma down to the tuft of grass....


3) कठोपनिषद्भाष्यम् 1.2.20

स च आत्मा अस्य जन्तोः ब्रह्मादिस्तम्बपर्यन्तस्य प्राणिजातस्य गुहायां हृदये निहितः आत्मभूतः स्थित इत्यर्थः।

This atman is seated, as the atman, in the heart of every living creature, from Brahma down to a clump of grass....


4) कठोपनिषद्भाष्यम् 1.3.12

एष पुरुषः सर्वेषु ब्रह्मादिस्तम्बपर्यन्तेषु भूतेषु गूढः संवृतः दर्शनश्रवणादिकर्मा अविद्यामायाच्छन्नः अत एव आत्मा न प्रकाशते आत्मत्वेन कस्यचित् । 

Purusha in all beings - from brahma to a clump of grass - is hidden.....


5) मुण्डकोपनिषद्भाष्यम्  3.1.4

किञ्च, योऽयं प्राणस्य प्राणः पर ईश्वरः हि एषः प्रकृतः सर्वभूतैः सर्वैर्भूतैः ब्रह्मादिस्तम्बपर्यन्तैः ; इत्थम्भूतलक्षणा तृतीया ।

The supreme Ishwara, who is the prANa of the prANa, shines forth through all beings, from brahma to a clump of grass......


6) बृहदारण्यकोपनिषद्भाष्यम् 4.3.32

यास्तु अन्याः देहग्रहणलक्षणाः ब्रह्मादिस्तम्बपर्यन्ताः अविद्याकल्पिताः, ता गतयः अतः अपरमाः, अविद्याविषयत्वात् ; इयं तु देवत्वादिगतीनां कर्मविद्यासाध्यानां परमा उत्तमा — यः समस्तात्मभावः, यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानातीति । 

The other attainments, characterised by the taking of a body, from the state of brahma down to that of a clump of grass, are created by ignorance and therefore inferior to this, being within the sphere of ignorance. But this identification with all, in which one sees nothing else, hears nothing else, knows nothing else, is the highest of all attainments such as identity with the gods, that are achieved through meditation and rites.


7) बृहदारण्यकोपनिषद्भाष्यम् 3.7.1 and 3.7.14

  येन सूत्रेण अयं च लोकः इदं च जन्म, परश्च लोकः परं च प्रतिपत्तव्यं जन्म, सर्वाणि च भूतानि ब्रह्मादिस्तम्बपर्यन्तानि, सन्दृब्धानि सङ्ग्रथितानि स्रगिव सूत्रेण विष्टब्धानि भवन्ति येन — तत् किं सूत्रं वेत्थ ।

Kāpya, do you know that Sūtra by which this life, the next life and all beings, from brahma down to a clump of grass, are held together, strung like a garland with a thread?”

अथ अधिभूतं भूतेषु ब्रह्मादिस्तम्बपर्यन्तेषु अन्तर्यामिदर्शनमधिभूतम् ॥

...the meditation on the Internal Ruler as pertaining to the different grades of beings from Hiraṇyagarbha down to a clump of grass.


8) श्रीमद्भगवद्गीताभाष्यम् 4.6

अजोऽपि जन्मरहितोऽपि सन् , तथा अव्ययात्मा अक्षीणज्ञानशक्तिस्वभावोऽपि सन् , तथा भूतानां ब्रह्मादिस्तम्बपर्यन्तानाम् ईश्वरः ईशनशीलोऽपि सन् , प्रकृतिं स्वां मम वैष्णवीं मायां त्रिगुणात्मिकाम् , यस्या वशे सर्वं जगत् वर्तते, यया मोहितं सत् स्वमात्मानं वासुदेवं न जानाति, तां प्रकृतिं स्वाम् अधिष्ठाय वशीकृत्य सम्भवामि देहवानिव भवामि जात इव आत्ममायया आत्मनः मायया, न परमार्थतो लोकवत् ॥

Api, san ajah, though I am birthless; and avyayatma, undecaying by nature, though I am naturally possessed of an undiminishing power of Knowledge; and so also api san, though; isvarah, the Lord, natural Ruler; bhutanam, of beings, from Brahma to a clump of grass; (still) adhisthaya, by subjugating; svam, My own; prakrtim, Prakrti, the Maya of Visnu consisting of the three gunas, under whose; spell the whole world exists, and deluded by which one does not know one's own Self, Vasudeva;-by subjugating that Prakrti of Mine, sambhavami, I take birth, appear to become embodeid, as though born; atma-mayaya, by means of My own Maya; but not in reality like an ordinary man. It is being stated when and why that birth occurs:


9) श्रीमद्भगवद्गीताभाष्यम् 13.2

सर्वक्षेत्रेषु यः क्षेत्रज्ञः ब्रह्मादिस्तम्बपर्यन्तानेकक्षेत्रोपाधिप्रविभक्तः, तं निरस्तसर्वोपाधिभेदं सदसदादिशब्दप्रत्ययागोचरं विद्धि इति अभिप्रायः ।

The idea is this: Know the 'Knower of the field'- who has become diversified by limiting adjuncts in the form of numerous 'fields' ranging from Brahma to a clump of grass-as free from differentiations resulting from all the limiting adjuncts, and as beyond the range of such words and ideas as existence, nonexistence, etc. 


More such instances can be found in the प्रस्थानत्रयी भाष्य


- Sri Krishnarpanam

Reply all
Reply to author
Forward
0 new messages