Advaitic Hanuman Kavacha given by Rama in The Narada purana

36 views
Skip to first unread message

V Subrahmanian

unread,
Mar 7, 2024, 3:13:53 AMMar 7
to A discussion group for Advaita Vedanta, Advaitin
An Interesting Stuti of Hanuman in The Narada purana. Verse 29-30 are especially of Advaitic flavor.  The 'Kavacha' can be read devoutly as a parayanam and prarthana. 

नारदपुराणम्- पूर्वार्धः/अध्यायः ७८


Read the full, interesting stuti in the link. 
 
सनत्कुमार उवाच ।।
कार्तवीर्यस्य कवचं कथितं ते मुनीश्वर ।।
मोहविध्वंसनं जैत्रं मारुतेः कवचं श्रृणु ।। ७८-१ ।।

यस्य संधारणात्सद्यः सर्वे नश्यंत्युपद्रवाः ।।
भूतप्रेतारिजं दुःखं नाशमेति न संशयः ।। ७८-२ ।।

एकदाहं गतो द्रष्टुं रामं रमयतां वरम् ।।
आनंदवनिकासंस्थं ध्यायंतं स्वात्मनः पदम् ।। ७८-३ ।।

तत्र रामं रमानाथं पूजितं त्रिदशेश्वरैः ।।
नमस्कृत्य तदादिष्टमासनं स्थितवान् पुरः ।। ७८-४ ।।

तत्र सर्वं मया वृत्तं रावणस्य वधांतकम् ।।
पृष्टं प्रोवाच राजेंद्रः श्रीरामः स्वयमादरात् ।। ७८-५ ।।

ततः कथांते भगवान्मारुतेः कवचं ददौ ।।
मह्यं तत्ते प्रवक्ष्यामि न प्रकाश्यं हि कुत्रचित् ।। ७८-६ ।।

भविष्यदेतन्निर्द्दिष्टं बालभावेन नारद ।।
श्रीरामेणांजनासूनासूनोर्भुक्तिमुक्तिप्रदायकम् ।। ७८-७ ।।

हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः ।।
पातु प्रतीच्‌यामक्षघ्नः सौम्ये सागरतारकः ।। ७८-८ ।।

ऊर्द्ध पातु कपिश्रेष्ठः केसरिप्रियनंदनः ।।
अधस्ताद्विष्णुभक्तस्तु पातु मध्ये च पावनिः ।। ७८-९ ।।

लंकाविदाहकः पातु सर्वापद्भ्यो निरंतरम् ।।
सुग्रीवसचिवः पातु मस्तकं वायुनंदनः ।। ७८-१0 ।।

भालं पातु महावीरो भ्रुवोर्मध्ये निरंतरम् ।।
नेत्रे छायापहारी च पातु नः प्लवगेश्वरः ।। ७८-११ ।।

कपोलौ कर्णमूले च पातु श्रीरामकिंकरः ।।
नासाग्रमंजनासूनुः पातु वक्त्रं हरीश्वरः ।। ७८-१२ ।।

पातु कंठे तु दैत्यारिः स्कंधौ पातु सुरारिजित् ।।
भुजौ पातु महातेजाः करौ च चरणायुधः ।। ७८-१३ ।।

नखान्नाखायुधः पातु कुक्षौ पातु कपीश्वरः ।।
वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः ।। ७८-१४ ।।

लंकानिभंजनः पातु पृष्टदेशे निरंतरम् ।।
नाभिं श्रीरामभक्तस्तु कटिं पात्वनिलात्मजः ।। ७८-१५ ।।

गुह्यं पातु महाप्रज्ञः सक्थिनी अतिथिप्रियः ।।
ऊरू च जानुनी पातु लंकाप्रासादभंजनः ।। ७८-१६ ।।

जंघे पातु कपिश्रेष्ठो गुल्फौ पातु महाबलः ।।
अचलोद्धारकः पातु पादौ भास्करसन्निभः ।। ७८-१७ ।।

अङ्गानि पातु सत्त्वाढ्यः पातु पादांगुलीः सदा ।।
मुखांगानि महाशूरः पातु रोमाणि चात्मवान् ।। ७८-१८ ।।

दिवारात्रौ त्रिलोकेषु सदागतिलुतोऽवतु ।।
स्थितं व्रजंतमासीनं पिबंतं जक्षतं कपिः ।। ७८-१९ ।।

लोकोत्तरगुणः श्रीमान् पातु त्र्यंबकसंभवः ।।   (Shiva amsha)
प्रमत्तमप्रमत्तं वा शयानं गहनेंऽबुनि ।। ७८-२0 ।।

स्थलेंऽतरिक्षे ह्यग्नौ वा पर्वते सागरे द्रुमे ।।
संग्रामे संकटे घोरे विराङ्रूपधरोऽवतु ।। ७८-२१ ।।

डाकिनीशाकिनीमारीकालरात्रिमरीचिकाः ।।
शयानं मां विभुः पातु पिशाचोरगराक्षसीः ।। ७८-२२ ।।

दिव्यदेहधरो धीमान्सर्वसत्त्वभयंकरः ।।
साधकेंद्रावनः शश्वत्पातु सर्वत एव माम् ।। ७८-२३ ।।

यद्रूपं भीषणं दृष्ट्वा पलायंते भयानकाः ।।
स सर्वरूपः सर्वज्ञः सृष्टिस्थितिकरोऽवतु ।। ७८-२४ ।।

स्वयं ब्रह्मा स्वयं विष्णुः साक्षाद्देवो महेश्वरः ।।   (Trimurti svarupa)
सूर्यमंडलगः श्रीदः पातु कालत्रयेऽपि माम् ।। ७८-२५ ।।

यस्य शब्दमुपाकर्ण्य दैत्यदानवराक्षसाः ।।
देवा मनुष्यास्तिर्यंचः स्थावरा जङ्गमास्तथा ।। ७८-२६ ।।

सभया भयनिर्मुक्ता भवंति स्वकृतानुगाः ।।
यस्यानेककथाः पुण्याः श्रूयंते प्रतिकल्पके ।। ७८-२७ ।।

सोऽवतात्साधकश्रेष्ठं सदा रामपरायणः ।।
वैधात्रधातृप्रभृति यत्किंचिद्दृश्यतेऽत्यलम् ।। ७८-२८ ।।

विद्ध्वि व्याप्तं यथा कीशरूपेणानंजनेन तत् ।।
यो विभुः सोऽहमेषोऽहं स्वीयः स्वयमणुर्बृहत् ।। ७८-२९ ।।  (Advaitic Hanuman)

ऋग्यजुःसामरूपश्च प्रणवस्त्रिवृदध्वरः ।।
तस्मै स्वस्मै च सर्वस्मै नतोऽस्म्यात्मसमाधिना ।। ७८-३0 ।।

अनेकानन्तब्रह्माण्डधृते ब्रह्मस्वरूपिणे ।।
समीरणात्मने तस्मै नतोऽस्म्यात्मस्वरूपिणे ।। ७८-३१ ।।

नमो हनुमते तस्मै नमो मारुतसूनवे ।।
नमः श्रीरामभक्ताय श्यामाय महते नमः ।। ७८-३२ ।।

नमो वानर वीराय सुग्रीवसख्यकारिणे ।।
संकाविदहनायाथ महासागरतारिणे ।। ७८-३३ ।।

सीताशोकविनाशाय राममुद्राधराय च ।।
रावणांतनिदानाय नमः सर्वोत्तरात्मने ।। ७८-३४ ।।

मेघनादमखध्वंसकारणाय नमोनमः ।।
अशोकवनविध्वंसकारिणे जयदायिने ।। ७८-३५ ।।

वायुपुत्राय वीराय आकाशोदरगामिने ।।
वनपालशिरश्छेत्रे लंकाप्रासादभंजिने ।। ७८-३६ ।।

ज्वलत्कांचनवर्णाय दीर्घलांगूलधारिणे ।।
सौमित्रिजयदात्रे च रामदूताय ते नमः ।। ७८-३७ ।।

अक्षस्य वधकर्त्रे च ब्रह्मशस्त्रनिवारिणे ।।
लक्ष्मणांगमहाशक्तिजातक्षतविनाशिने ।। ७८-३८ ।।

रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय नमोनमः ।।
ऋक्षवानरवीरौघप्रासादाय नमोनमः ।। ७८-३९ ।।

परसैन्यबलघ्नाय शस्त्रास्त्रघ्नाय ते नमः ।।
विषघ्नाय द्विषघ्नाय भयघ्नाय नमोनमः ।। ७८-४0 ।।

महीरिपुभयघ्नाय भक्तत्राणैककारिण ।।
परप्रेरितमन्त्राणां मंत्राणां स्तंभकारिणे ।। ७८-४१ ।।

पयः पाषाणतरणकारणाय नमोनमः ।।
बालार्कमंडलग्रासकारिणे दुःखहारिणे ।। ७८-४२ ।।

नखायुधाय भीमाय दन्तायुधधराय च ।।
विहंगमाय शवाय वज्रदेहाय ते नमः ।। ७८-४३ ।।

प्रतिग्रामस्थितायाथ भूतप्रेतवधार्थिने ।।
करस्थशैलशस्त्राय राम शस्त्राय ते नमः ।। ७८-४४ ।।

कौपीनवाससे तुभ्यं रामभक्तिरताय च ।।
दक्षिणाशाभास्कराय सतां चन्द्रोदयात्मने ।। ७८-४५ ।।

कृत्याक्षतव्यथाघ्नाय सर्वक्लेशहराय च ।।
स्वाम्याज्ञापार्थसंग्रामसख्यसंजयकारिणे ।। ७८-४६ ।।

भक्तानां दिव्यवादेषु संग्रामे जयकारिणे ।।
किल्किलावुवकाराय घोरशब्दकराय च ।। ७८-४७ ।।

सर्वाग्निव्याधिसंस्तंभकारिणे भयहारिणे ।।
सदा वनफलाहारसंतृप्ताय विशेषतः ।। ७८-४८ ।।

महार्णवशिलाबद्ध्वसेतुबंधाय ते नमः ।।
इत्येतत्कथितं विप्र मारुतेः कवचं शिवम् ।। ७८-४९ ।।

यस्मै कस्मै न दातव्यं रक्षणीयं प्रयत्नतः ।।
अष्टगंधैर्विलिख्याथ कवचं धारयेत्तु यः ।। ७८-५0 ।।

कंठे वा दक्षिणे बाहौ जयस्तस्य पदे पदे ।।
किं पुनर्बहुनोक्तेन साधितं लक्षमादरात् ।। ७८-५१ ।।

प्रजप्तमेतत्कवचमसाध्यं चापि साधयेत् ।। ७८-५२ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे हनुमत्कवचनिरूपणं नामाष्टसप्ततितमोऽध्यायः ।। ७८ ।।
Reply all
Reply to author
Forward
0 new messages