Samsara is like a dream - Srimad Bhagavatam

21 views
Skip to first unread message

V Subrahmanian

unread,
Aug 12, 2022, 4:22:48 AM8/12/22
to Advaitin
Samsara is like a dream - Srimad Bhagavatam
In the Bhagavatam, it is stated that the ideas of the mind pave the way to bondage. These ideas are based on three qualities of nature - sattva, rajas and tamas. So the samsara is akin to a dream:
श्रीमद्भागवतपुराणम्/स्कन्धः ७/अध्यायः ७
बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति वृत्तयः।
ता येनैवानुभूयन्ते सोऽध्यक्षः पुरुषः परः २५।
एभिस्त्रिवर्णैः पर्यस्तैर्बुद्धिभेदैः क्रियोद्भवैः।
स्वरूपमात्मनो बुध्येद्गन्धैर्वायुमिवान्वयात् २६।
एतद्द्वारो हि संसारो गुणकर्मनिबन्धनः।
अज्ञानमूलोऽपार्थोऽपि पुंसः स्वप्न इवार्प्यते २७।
Bondage is rooted in ignorance. It has no substance. Hence it is looked upon as a dream.
The Bhagavatam states this point elsewhere too:
ŚB 11.11.1
श्रीभगवानुवाच
बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुत: ।
गुणस्य मायामूलत्वान्न मे मोक्षो न बन्धनम् ॥ १ ॥
ŚB 11.11.2
शोकमोहौ सुखं दु:खं देहापत्तिश्च मायया ।
स्वप्नो यथात्मन: ख्याति: संसृतिर्न तु वास्तवी ॥ २ ॥
These verses too mean that bondage is not real; like a dream.
Sridhara Swami's commentary on the relevant shloka is attached here.
Om

image.png
Reply all
Reply to author
Forward
0 new messages