Bagavatham 3.29.26:
श्रीमद्भागवतपुराणम्/स्कन्धः ३/अध्यायः २९
आत्मनश्च परस्यापि यः करोत्यन्तरोदरम् ।
तस्य भिन्नदृशो मृत्युः विदधे भयमुल्बणम् ॥ २६ ॥
He who entertains even a little of difference between himself and Brahman will be in bondage forever. He is not free from fear.
This is a paraphrasing of the Taittiriya Upanishad passage:यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति । तत्त्वेव भयं विदुषोऽमन्वानस्य । 2.7.1. Shankaracharya has cited this passage several times in the Bhashyas. Gaudapadacharya too says this in his Kaarika: