The world is mithya - says the Skanda Purana

19 views
Skip to first unread message

V Subrahmanian

unread,
Apr 21, 2022, 2:09:16 PM4/21/22
to A discussion group for Advaita Vedanta, Advaitin

The world is mithya - says the Skanda Purana

 In this chapter of Skanda Purana, there are many doctrinal aspects and analogies of Advaita:

 स्कन्दपुराणम्/खण्डः (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः ३१

https://sa.wikisource.org/s/gz2

Some verses are cited here:

 निरंतरं निर्गुणं ज्ञप्तिमात्रं निरंजनं निर्विकाशं निरीहम्॥

सत्तामात्रं ज्ञानगम्यं स्वसिद्धं स्वयंप्रभं सुप्रभं बोधगम्यम्॥ ३१.५३

  The are words that denote the Advaitic Brahman.


एतज्ज्ञानं ज्ञानविदो वदंति सर्वात्मभावेन निरीक्षयंति॥
सर्वातीतं ज्ञानगम्यं विदित्वा येन स्वस्थाः समबुद्ध्या चरंति॥ ३१.५४

अतीत्य संसारमनादिमूलं मायामयं मायया दुर्विचार्यम्॥
मायां त्यक्त्वा निर्ममा वीतरागा गच्छंति ते प्रेतराणिनर्विकल्पम्॥ ३१.५५

 Bondage is illusory.

संसृतिः कल्पनामूलं कल्पना ह्यमृतोपमा॥
यैः कल्पना परित्यक्ता ते यांति परमां गतिम्॥ ३१.५६

Bondage is only imagined; giving up the imagination is what liberation is.

शुक्त्यां रजतबुद्धिश्च रज्जुबुद्धिर्यथोरगे॥
मरीचौ जलबुद्धिश्च मिथ्या मिथ्यैव नान्यथा॥ ३१.५७

Just as the shell-silver and the mirage-water are mithya,  so too the world is unreal.

सिद्धिः स्वच्छंदवर्त्तित्वं पारतंत्र्यं हि वै मृषा॥
बद्धो हि परतंत्राख्यो मुक्तः स्वातंत्र्यभावनः॥ ३१.५८

Non-dependence is liberation and dependence is bondage. He who thinks he is dependent is bound; he who has the conviction that he is free is liberated.

 एको ह्यात्मा विदित्वाथ निर्ममो निरवग्रहः॥

कुतस्तेषां बंधनं यथाखे पुष्पमेव च॥ ३१.५९

Atman is One; not many. Realizing this is liberation. Bondage is akin to sky-flower.

शशविषाणमेवैतज्ज्ञानं संसार एव च॥
किं कार्यं बहुनोक्तेन वचसा निष्फलेन हि॥ ३१.६०

Thinking that bondage is real is akin to taking the hare’s horn to be real.

...

एतत्सर्वं समासेन कथयामि निबोध मे॥
एको ह्यनेकधा चैव दृश्यते भेदभावनः॥ ३१.७०

One Truth alone appears to be many variegated things.

यथा भ्रमरिकादृष्टा भ्रम्यते मही यम॥
तथात्मा भेदबुद्ध्या प्रतिभाति ह्यनेकधा॥ ३१.७१

For those sitting in the cradle of a merry-go-round, while rotating, the scene outside too appears to rotate. This is an illusion. Likewise the Atma appears to be the variegated world due to the illusory idea of difference: bhedabuddhi. 


तस्माद्विमृश्य तेनैव ज्ञातव्यः श्रवणेन च॥
मंतव्यः सुप्रयोगेण मननेन विशेषतः॥ ३१.७२

 So you need to resort to the shaastra and get rid of the bondage by realizing the Atman.


निर्द्धार्य चात्मनात्मानं सुखं बंधात्प्रमुच्यते॥
मायाजालमिदं सर्वं जगदेतच्चाराचरम्॥ ३१.७३

This world of the moving and unmoving is all but a magic show.

मायामयोऽयं संसारो ममतालक्षणो महान्॥
ममतां बहिः कृत्वा सुखं बंधात्प्रमुच्यते॥ ३१.७४

Bondage is illusory.

Om Tat Sat

Reply all
Reply to author
Forward
0 new messages