Brahmarpanam is also Shivarpanam

11 views
Skip to first unread message

V Subrahmanian

unread,
Nov 28, 2022, 11:30:43 AM11/28/22
to A discussion group for Advaita Vedanta, Advaitin
Brahmarpanam is also Shivarpanam
In this chapter of the Kurma Purana, the Lord in the form of Kurma says:
Everything is to be offered to Rudra, Shiva.
While teaching Varnashrama Dharmas the Lord says:
कूर्मपुराणम्-पूर्वभागः/द्वितीयोऽध्यायः
महायज्ञपरान् विप्रान् दूरतः परिवर्जय ।
ये यजन्ति जपैर्होमैर्देवदेवं महेश्वरम् ।। २.१६
Nothing can seduce the Brahmanas who perform yagya, japas addressed to Rudra.
प्राणायामादिषु रतान् दूरात् परिहरामलान् ।
प्रणवासक्तमनसो रुद्रजप्यपरायणान् ।। २.१८
Pranayama, Pranava Japa, Rudra Japa - Nothing can seduce those who do these.
In the next chapter Lord Kurma says:
कूर्मपुराणम्-पूर्वभागः/तृतीयोऽध्यायः
In all these slokas, Lord Kurma says that one should offer as Brahmarpanam to Lord Shiva by performing all the proper karmas for Lord Shiva to be pleased.
ब्रह्मणा दीयते देयं ब्रह्मणे संप्रदीयते ।
ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम् ॥ ३.१५
नाहं कर्ता सर्वमेतद् ब्रह्मैव कुरुते तथा ।
एतद् ब्रह्मार्पणं प्रोक्तमृषिभिः तत्त्वदर्शिभिः ॥ ३.१६
प्रीणातु भगवानीशः कर्मणाऽनेन शाश्वतः ।
करोति सततं बुद्ध्या ब्रह्मार्पणमिदं परम् ॥ ३.१७
यद्वा फलनां संन्यासं प्रकुर्यात् परमेश्वरे ।
कर्मणामेतदप्याहुः ब्रह्मार्पणमनुत्तमम् ॥ ३.१८
वीक्षते परमात्मानं परं ब्रह्म महेश्वरम् ।
नित्यानन्दं निराभासंय तस्मिन्नेव लयं व्रजेत् ॥ ३.२६
तस्मात् सेवेत सततं कर्मयोगं प्रसन्नधीः ।
तृप्तये परमेशस्य तत् पदं याति शाश्वतम् ॥ ३.२७
Moreover, in the Shiva Gita of the Padma Purana, this saying is also found:
इष्टापूर्तादिकर्माणि तेनाचरति मानवः ।
शिवार्पणधिया कामान्परित्यज्य यथाविधि ॥ १७॥
श्रीभगवानुवाच ॥
यो वेदाध्ययनं यज्ञं दानानि विविधानि च ।
मदर्पणधिया कुर्यात्स मे भक्तः स मे प्रियः ॥ २॥
Just as in the Bhagavad Gita, in the Shiva Gita too (sermons of Paramashiva exhorting Sri Rama) we find:
यत्तपस्यसि राम त्वं तत्कुरुष्व मदर्पणम् ।
ततः परतरा नास्ति भक्तिर्मयि रघूत्तम ॥ ४५॥
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ॥ ४४॥
Although the Shiva Gita is not available in the present Padma Purana, yet the Narada Purana and other Puranas say that the Shiva Gita is in the Padma Purana. There are many commentaries on the entire Shiva Gita.
Thus it is mentioned in the Puranas that the Vaidikas who practice Varnashrama dharma do Shivarpanam as Brahmarpanam.

Om Tat Sat
Reply all
Reply to author
Forward
0 new messages