Lovely mix of Adhyātmavidyā too... Matsya and Padma Purana on Shiva

17 views
Skip to first unread message

V Subrahmanian

unread,
Sep 5, 2025, 3:22:29 AMSep 5
to A discussion group for Advaita Vedanta, Advaitin
Matsya purana:

~ मत्स्यपुराणम्/अध्यायः १५४


In this stuti of Mahaveda, there is a fine mix of Adhyātma vidyā too:


आत्मनो न विनाशोऽस्ति स्थावरान्तेऽपि भूधर!।। १५४.१८२
संसारे जायमानस्य म्रियमाणस्य देहिनः।
नश्यते देह एवात्र नात्मनो नाश उच्यते।। १५४.१८३
ब्रह्मादिस्थावरान्तोऽयं संसारो यः प्रकीर्त्तितः।
स जन्ममृत्युदुःखार्त्तो ह्यवशः परिवर्त्तते ।। १५४.१८४
महादेवोऽचलः स्थाणर्न जातो जनकोऽजरः।

There is no death for the Atman, even if it is situated within the inert body. In samsara only the body is born and dies. Samsara, bondage, is for Brahma down to the lowest creature. These bodies are fraught with the miseries related to birth, death, etc. and are subject to transformation. But Mahadeva is immutable and hence never born and never ages.  

A similar stuti is found in the Padma Purana too:

This is from Padma purana, with a slight variation:

स न जातो महादेवो भूतभव्यभवोद्भवः।
शरण्यः शाश्वतः शास्ता शंकरः परमेश्वरः१७३।
ब्रह्मरुद्रेन्द्रमुनयो गर्भजन्मजरार्दिताः।
तस्य ते परमेशस्य सर्वे क्रीडनका गिरे१७४।
ब्रह्मांडतस्तदिच्छातः संभूतो भुवनप्रभुः।
आत्मनो न विनाशोस्ति स्थावरांतेपि भूधर१७५।
संसारे जायमानस्य म्रियमाणस्य देहिनः।
नश्यते देह एवात्र नात्मनो नाश उच्यते१७६।
ब्रह्मादिस्थावरांतोऽयं संसारो यः प्रकीर्तितः।
स जन्ममृत्युदुःखार्तो ह्यनिशं परिवर्तते१७७।
महादेवोऽचलःस्थाणुर्न जातो जनकोऽजरः।
भविष्यति पतिः सोऽस्या जगन्नाथो निरामयः१७८।

~ पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ४३

Reply all
Reply to author
Forward
0 new messages