What does 'Vaasudeva' stand for? Srimad bhagavatam replies

58 views
Skip to first unread message

V Subrahmanian

unread,
Jan 5, 2021, 12:34:36 PM1/5/21
to adva...@googlegroups.com
In the Srimadbhagavata is the famous dialogue between King Rahugana and Sage Jadabharata where core Vedantic tenets are brought out.  Here the term 'Vaasudeva' is given the Vedantic meaning.  We generally think it refers to the individual Krishna, the son of Vasudeva.    


ज्ञानं विशुद्धं परमार्थमेकमनन्तरं त्वबहिर्ब्रह्म सत्यम्
प्रत्यक्प्रशान्तं भगवच्छब्दसंज्ञं यद्वासुदेवं कवयो वदन्ति ११  5.12.11

1. Jnanam - Consciousness
2. Vishuddham - Blemishless
3. Paramartham - Absolute, as opposed to relative, vyavaharikam
4. Ekam - Only, non-dual
5. Anantaram abahir - Without 'in - out' distinctions
6. Brahman - 
7. Satyam - Absoultely real, without any transformations
8. Pratyak - Innermost
9. Prashantam - Tranquil
10. Bhagavan  - Ishwara, endowed with the six-fold attributes

In the Bhashyas, Shankara has used the term 'Vaasudeva' in these occasions where Knowledge, realization is meant:

1. BSB 1.4.22:   अतश्च विज्ञानात्मपरमात्मनोरविद्याप्रत्युपस्थापित-
नामरूपरचितदेहाद्युपाधिनिमित्तो भेदः, न पारमार्थिक इत्येषोऽर्थः सर्वैर्वेदान्तवादिभिरभ्युपगन्तव्यः — ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) ‘ब्रह्मैवेदं सर्वम्’ ‘इदꣳ सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) ‘नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) ‘नान्यदतोऽस्ति द्रष्टृ’ (बृ. उ. ३ । ८ । ११) इत्येवंरूपाभ्यः श्रुतिभ्यः ; स्मृतिभ्यश्च — वासुदेवः सर्वमिति’ (भ. गी. ७ । १९) ‘क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’ (भ. गी. १३ । २) ‘समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्’ (भ. गी. १३ । २७) इत्येवंरूपाभ्यः ;

'VasudevaH sarvam' denotes the Advaitic All.

2. Bh.Gita introduction: परमार्थतत्त्वं च वासुदेवाख्यं परं ब्रह्माभिधेयभूतं विशेषतः अभिव्यञ्जयत् विशिष्टप्रयोजनसम्बन्धाभिधेयवद्गीताशास्त्रम् । 

Here Vasudeva is the Paramarthika Tattva and not an individual deity.

3. Bh.Gita Bh.2.61   युक्तः समाहितः सन् आसीत मत्परः अहं वासुदेवः सर्वप्रत्यगात्मा परो यस्य सः मत्परः, ‘न अन्योऽहं तस्मात्’ इति  

Here Vasudeva is the highest Truth that is inherent in all jiva-s and with which the jiva identifies himself as liberating knowledge.   

4.BGB 4.6 यया मोहितं सत् स्वमात्मानं वासुदेवं न जानाति,  Vasudeva is the Atma of everyone. This is not a deity but the Supreme Brahma Chaitanyam.

5.BGB 4.12  वासुदेवः सर्वम्’ इति ज्ञानेनैव मुमुक्षवः सन्तः  Vasudeva is All - this is the realization.

6.BGB 7.18  आस्थितः आरोढुं प्रवृत्तः सः ज्ञानी हि यस्मात् ‘अहमेव भगवान् वासुदेवः न अन्योऽस्मि’ इत्येवं युक्तात्मा   Jiva Brahma aikya jnanam.

7.BGB 7.19  ………बहूनां जन्मनां ज्ञानार्थसंस्काराश्रयाणाम् अन्ते समाप्तौ ज्ञानवान् प्राप्तपरिपाकज्ञानः मां वासुदेवं प्रत्यगात्मानं प्रत्यक्षतः प्रपद्यते । कथम् ? वासुदेवः सर्वम् इति । यः एवं सर्वात्मानं मां नारायणं प्रतिपद्यते,  Here Vasudeva is the innermost Atman, Narayana is also this Universal Trutth. Nirguna Brahman. 

8.BGB 7.20  अपहृतविवेकविज्ञानाः प्रपद्यन्ते अन्यदेवताः प्राप्नुवन्ति वासुदेवात् आत्मनः अन्याः देवताः   Vasudeva Nirguna Brahman, Atma. All others are anatma, anya devataa. 

9. KaTha Bhashyam 1.3.9  तत् विष्णोः व्यापनशीलस्य ब्रह्मणः परमात्मनो वासुदेवाख्यस्य परमं प्रकृष्टं पदं स्थानम् , सतत्त्वमित्येतत् , यत् असावाप्नोति  Here it is to be noted that the direct realization of Atman/Brahman is the context. The terms Vasudeva and Vishnu necessarily refer to Nirguna Brahman and not any deity. 

ज्ञानं विशुद्धं परमार्थमेकमनन्तरं त्वबहिर्ब्रह्म सत्यम्
प्रत्यक्प्रशान्तं भगवच्छब्दसंज्ञं यद्वासुदेवं कवयो वदन्ति ११   
The 'epithets' or synonyms for 'Vasudeva' are all words that indicate Nirguna Brahman except the word 'Bhagavan.'  Jnanam is in the Taittiriya Svarupa Lakshnam for Brahman. Vishuddham is also directly indicative of upaadhi rahitatvam. Paramartham is directly opposite of vyavaharikam and therefore not mithya. Ekam is again that which shows Brahman is advaitiyam, no second of any kind. sajaatiya, vijatiya, svagata bheda rahitam. anantaram abaahyam is another term of the Brihadaranyaka Upanishad that indicates Brahman is free of jagat upadhi. Satyam is svarupa lakshanam showing everything other than It is mithya - mrittiketyeva satyam, vacharambhanam namadheyam.  Pratyak shows Brahman is non-different from the Jiva's pancha kosha vilakshana Atma, Sakshi. Prashantam is the Shantam Shivam Advaitam of Mandukya. 

निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ।
अमृतस्य परं सेतुं दग्धेन्दनमिवानलम् ॥ १९ ॥   Shvetashvataropanishad 6.19  

 Bhagavan is the one that is endowed with six divine attributes. 'Vasudeva' is that Brahman that is spoken of in so many ways listed in the verse. 

Thus, in the Bhagavatam verse cited above, the term 'Vasudeva' is explained as a name representing Nirguna Brahman.

Shankara has used/cited this term in other works:

Brahmanuchintanam:  ahamasmi param brahma Vaasudevaakhyamavyayam.. (I am that Brahman termed Vasudeva, the immutable.)  So, the statement on 'I am That' here necessarily is about Niguna Brahman.  .

In the Vishnu Sahasra Nama Bhashya, Shankara , in the introduction, cites a verse from the Vishnu puranam:

सकलमिदमहं  वासुदेवः परमपुमान्परमेश्वरः स एकः । 
इति मतिर()मला भवत्यनन्ते हृदयगते व्रज तान्विहाय दूरात् || 3.7.32

Here Yama instructs his deputees: Do not ever go near those who have the realization 'All this and I are Vaasudeva..'

Here too the term Vaasudeva is Nirguna Brahman.

Within the Sahasra nama, for the term 'Vasudeva' occurring as the 332nd name, Shankara cites four verses that contain the term Vaasudeva:

छादयामि जगत् सर्वं भूत्वा सूर्य इवांशुभिः। 
सर्वभूताधिवासश्च वासुदेवस्ततःस्मृतम्।। महा. शान्ति 341 41   

This verse reminds us of the Ishavasya Upanishad opening mantra ईशा वास्यमिदं सर्वं यत्किं च जगत्यां जगत् । for which Shankara's bhashya is:  स हि सर्वमीष्टे सर्वजन्तूनामात्मा सन् प्रत्यगात्मतया । तेन स्वेन रूपेणात्मना ईशा वास्यम् आच्छादनीयम् । किम् ? इदं सर्वं यत्किं च यत्किञ्चित् जगत्यां पृथिव्यां जगत् तत्सर्वम्   The word 'छादयामि' of the Mahabharata verse as an etymology for the term Vaasudeva is what is meant by Shankara in the Bhashya  ईशा वास्यम् आच्छादनीयम् .    

[I pervade the entire creation just as the sun, thru its rays. Being the indweller of all beings, I am called Vaasudeva]

वसनात्सर्वभूतानां वसुत्वाद्देवयोनितः।
वासुदेवस्ततो वेद्यो बृहत्त्वाद्विष्णुरुच्यते ।। Mahabharata 5.69...

सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः ।
ततः स वासुदेवेति विद्वद्भिः परिपठ्यते ॥१२॥  (Vishnu Puranam 1.2.12)

 सर्वाणि तत्र भूतानि वसन्‍ति परमात्‍मनि ।
 भूतेषु च स सर्वात्‍मा वासुदेवस्‍तत: स्‍मृत: ।। (Vishnu Puranam 6.5.80)

In all these verses too it is clear that it is the Tattvam Vaasudeva that is meant and not an individual, vyakti. 

Thus, the term 'Vaasudeva' used by Shankara in the instances shown above from his bhashyam, are clearly about Nirguna Brahman.   

The commentary by Sridhara Swamin for the Bhagavata verse:  
ज्ञानं विशुद्धं परमार्थमेकमनन्तरं त्वबहिर्ब्रह्म सत्यम्
प्रत्यक्प्रशान्तं भगवच्छब्दसंज्ञं यद्वासुदेवं कवयो वदन्ति  5.12.11

is a veritable study of Vedanta:

image.png

  
regards
subbu


 




  











Reply all
Reply to author
Forward
0 new messages