English Translation:
Therefore, O Ambikā, always grant me devotion to Nārāyaṇa.
Without you, O Viṣṇu-māyā, devotion to Viṣṇu does not arise.
This epithet 'Vishnumāya' is very popular. In the Lalita Sahasra Nama we have this name.
https://sa.wikisource.org/s/1463
साम्प्रतं जगतां माता विष्णुमाया सनातनी।।
सर्वाद्या विष्णुमाया च सर्वदा विष्णुमङ्गला ।। ३१ ।।
शैलेन्द्रपत्नीगर्भे सा चालभज्जन्म भारते ।।
दारुणं च तपस्तप्त्वा सम्प्रापच्छङ्करं पतिम् ।। ३२ ।। Parvati identity.
Narada purana:
एतस्मिन्नंतरे विप्र सहसा कृष्णदेहतः ।।
आविर्बभूव सा दुर्गा विष्णुमाया सनातनी ।। ८३-१७ ।।
she is Radha:
त्वं देवि जगतां माता विष्णुमाया सनातनी ।।
कृष्णमायादिदेवी च कृष्णप्राणाधिके शुभे ।। ८३-४६ ।।
कृष्णभक्तिप्रदे राधे नमस्ते मंगलप्रदे ।।
इति सम्प्रार्थ्य सर्वेशीं स्तुत्वा हृदि विसर्जयेत् ।। ८३-४७ ।।
एवं यो भजते राधां सर्वाद्यां सर्वमंगलाम् ।।
भुक्त्वेह भोगानखिलान्सोऽन्ते गोलोकमाप्नुयात् ।। ८३-४८ ।।
Matsya purana:
एवं तु वदतो देवीं भृगुतीर्थमनुत्तमम्।
न जानन्ति नरा मूढा विष्णुमायाविमोहिताः ।। १९३.६०
Kalika purana:
तथा तथा भविष्यामि यथा मम सुता स्वयम् ।
विष्णुमाया भवेत् पत्नी भूत्वा शम्भोर्महात्मनः ॥८॥ Shiva patni.
In this purana She is Prakriti, the cause of creation, the consort of the Trimurtis, vishva rupa, Para Brahma.
ब्रह्माणी माहेश्वरी च विष्णुमाया च वैष्णवी ।।
भद्रदा भद्रकाली च सर्वलोकभयंकरी ।।१८।।
विष्णुवांछानुसारेण विष्णुमाया सनातनी ।।
रचित्वा विविधाँल्लोकान्महाकाली बभूव ह ।।३२।।
नमस्तस्यै महाकाल्यै विष्णुमाये नमो नमः ।।
महागौरि नमस्तुभ्यमस्मान्पाहि भयान्वितान् ।।३४।।
Vishnu purana:
ब्रह्माद्याःसकला देवा मनुष्याः पशवस्तथा ।
विष्णुमायामहावर्तमोहान्धतमसावृताः ॥ ५,३०.१७ ॥
In this way, the term 'vishnumāya' is seen to be - the consort of Shiva, the shakti of the Trimurtis, Radha, Krishna's sister, Prakriti, etc. In the Bhagavadgita we have the term 'yogamāya'. Shankara uses the term vaishnavi māyā to refer to the same power. In the Vishnu Purana, Prakriti is said to be the mother of Krishna and also his consort.
warm regards
subbu
--
You received this message because you are subscribed to the Google Groups "advaitin" group.
To unsubscribe from this group and stop receiving emails from it, send an email to advaitin+u...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/advaitin/CAKk0Te0BjmUQFsavm_dDaHhVHUsmqRb4%3DCLTjHkLU7GvSadN9w%40mail.gmail.com.