तथा हि सम्प्रदायविदां वचनम् — ‘अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते’ इति । भ. गी. भा १३.१३
BhashyakAra also explains the adhyAropa-apavAda using two analogies in the Brihadarnayaka Upanishad bhasya to 4.4.25. Here he uses numbers from 1 to paraardha (155.52 trillion!) represented by lines and also alphabets represented by scripts as analogies to explain adhyAropa (deliberate superimposition) aiding in revealing knowledge of numbers and words.
It is interesting to note that our ancestors knew the place value system of numbering and were able to count up to 155 trillion, which is the largest number, which had a specific name of paraardha (50 years of Brahma’s life).
एष सर्वस्या उपनिषदः सङ्क्षिप्तोऽर्थ उक्तः । एतस्यैवार्थस्य सम्यक्प्रबोधाय उत्पत्तिस्थितिप्रलयादिकल्पना क्रियाकारकफलाध्यारोपणा च आत्मनि कृता ; तदपोहेन च नेति नेतीत्यध्यारोपितविशेषापनयद्वारेण पुनः तत्त्वमावेदितम् । यथा एकप्रभृत्यापरार्धसङ्ख्यास्वरूपपरिज्ञानाय रेखाध्यारोपणं कृत्वा — एकेयं रेखा, दशेयम् , शतेयम् , सहस्रेयम् — इति ग्राहयति, अवगमयति सङ्ख्यास्वरूपं केवलम् , न तु सङ्ख्याया रेखात्मत्वमेव ; यथा च अकारादीन्यक्षराणि विजिग्राहयिषुः पत्रमषीरेखादिसंयोगोपायमास्थाय वर्णानां सतत्त्वमावेदयति, न पत्रमष्याद्यात्मतामक्षराणां ग्राहयति — तथा चेह उत्पत्त्याद्यनेकोपायमास्थाय एकं ब्रह्मतत्त्वमावेदितम् , पुनः तत्कल्पितोपायजनितविशेषपरिशोधनार्थं नेति नेतीति तत्त्वोपसंहारः कृतः । बृ. उप. भा ४.४.२५
eṣa sarvasyā upaniṣadaḥ saṅkṣipto'rtha uktaḥ । etasyaivārthasya samyakprabodhāya utpattisthitipralayādikalpanā kriyākārakaphalādhyāropaṇā ca ātmani kṛtā ; tadapohena ca neti netītyadhyāropitaviśeṣāpanayadvāreṇa punaḥ tattvamāveditam । yathā ekaprabhṛtyāparārdhasaṅkhyāsvarūpaparijñānāya rekhādhyāropaṇaṃ kṛtvā — ekeyaṃ rekhā, daśeyam , śateyam , sahasreyam — iti grāhayati, avagamayati saṅkhyāsvarūpaṃ kevalam , na tu saṅkhyāyā rekhātmatvameva ; yathā ca akārādīnyakṣarāṇi vijigrāhayiṣuḥ patramaṣīrekhādisaṃyogopāyamāsthāya varṇānāṃ satattvamāvedayati, na patramaṣyādyātmatāmakṣarāṇāṃ grāhayati — tathā ceha utpattyādyanekopāyamāsthāya ekaṃ brahmatattvamāveditam , punaḥ tatkalpitopāyajanitaviśeṣapariśodhanārthaṃ neti netīti tattvopasaṃhāraḥ kṛtaḥ । bṛ. upa. bhā 4.4.25
Swami Madhavananda’s Translation