Special contemplation on the eve of Mahashivratri

33 views
Skip to first unread message

V Subrahmanian

unread,
Feb 16, 2023, 11:21:01 AM2/16/23
to Advaitin
Special contemplation on the eve of Mahashivratri
The glory of Shiva's eight names spoken by Vayu
In this chapter of Shiva Maha Purana the deep purport of the eight unique names of Shiva is given out by Vayu:
शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः ३२
Before the introduction of those 8 names, the Vedic background of the attainment of Shiva Jnana:
वायुरुवाच
शैवो हि परमो धर्मः श्रेष्ठानुष्ठानशब्दितः ॥ ७.१,३२.२
यत्रापरोक्षो लक्ष्येत साक्षान्मोक्षप्रदः शिवः ॥ ७.१,३२.२
स तु पञ्चविधो ज्ञेयः पञ्चभिः पर्वभिः क्रमात् ॥ ७.१,३२.३
क्रियातपोजपध्यानज्ञानात्मभिरनुत्तरैः ॥ ७.१,३२.३
Shaiva Dharma is the best religion. In its implementation there are five aspects namely action, penance, chanting, meditation and knowledge.
परोक्षमपरोक्षं च ज्ञानं यत्र च मोक्षदम् ॥ ७.१,३२.४
परमोऽपरमश्चोभौ धर्मौ हि श्रुतिचोदितौ ॥ ७.१,३२.५
धर्मशब्दाभिधेयेर्थे प्रमाणं श्रुतिरेव नः ॥ ७.१,३२.५
The knowledge required for liberation is both indirect and indirect. This is what Shruti ordained knowledge is all about. Shruti is the pramana, authority, of this.
शैवो यः परमो धर्मः श्रेष्ठानुष्ठानशब्दितः ॥ ७.१,३२.९
इतिहासपुराणाभ्यां कथंचिदुपबृंहितः ॥ ७.१,३२.९
This doctrine of Shaivism is elaborated in the Itisha and Puranas.
शैवागमो हि द्विविधः श्रौतो ऽश्रौतश्च संस्कृतः ॥ ७.१,३२.११
श्रुतिसारमयः श्रौतस्स्वतंत्र इतरो मतः ॥ ७.१,३२.११
Shaivagama relies on two types - on the Shruti and independent scriptures - Shrauta and Ashrauta.
श्रुतिसारमयो यस्तु शतकोटिप्रविस्तरः ॥ ७.१,३२.१३
परं पाशुपतं यत्र व्रतं ज्ञानं च कथ्यते ॥ ७.१,३२.१३
This Pashupata Vrata is mentioned in Atharvashira Upanishad and Mahabharata and Puranas.
संक्षिप्यास्य प्रवक्तारश्चत्वारः परमर्षय ॥ ७.१,३२.१५
रुरुर्दधीचो ऽगस्त्यश्च उपमन्युर्महायशाः ॥ ७.१,३२.१५
ते च पाशुपता ज्ञेयास्संहितानां प्रवर्तकाः ॥ ७.१,३२.१६
Four sages expounded this vrata: Ruru, Dadhichi, Agastya and Upamanyu.
तेषु पाशुपतो योगः शिवं प्रत्यक्षयेद्दृढम् ॥ ७.१,३२.१७
तस्माच्छ्रेष्ठमनुष्ठानं योगः पाशुपतो मतः ॥ ७.१,३२.१८
तत्राप्युपायको युक्तो ब्रह्मणा स तु कथ्यते ॥ ७.१,३२.१८
नामाष्टकमयो योगश्शिवेन परिकल्पितः ॥ ७.१,३२.१९
तेन योगेन सहसा शैवी प्रज्ञा प्रजायते ॥ ७.१,३२.१९
प्रज्ञया परमं ज्ञानमचिराल्लभते स्थिरम् ॥ ७.१,३२.२०
प्रसीदति शिवस्तस्य यस्य ज्ञानं प्रतिष्ठितम् ॥ ७.१,३२.२०
प्रसादात्परमो योगो यः शिवं चापरोक्षयेत् ॥ ७.१,३२.२१
शिवापरोक्षात्संसारकारणेन वियुज्यते ॥ ७.१,३२.२१
ततः स्यान्मुक्तसंसारो मुक्तः शिवसमो भवेत् ॥ ७.१,३२.२२
Realization of Paramashiva and Moksha through Pashupata Yoga.
ब्रह्मप्रोक्त इत्युपायः स एव पृथगुच्यते ॥ ७.१,३२.२२
शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ॥ ७.१,३२.२३
संसारवैद्यः सर्वज्ञः परमात्मेति मुख्यतः ॥ ७.१,३२.२३
नामाष्टकमिदं मुख्यं शिवस्य प्रतिपादकम् ॥ ७.१,३२.२४
Those eight names are: Shiva, Maheswara, Rudra, Vishnu, Pitamaha, Samsaravaidya, Sarvajna and Paramatma.
अत्यंतं परिशुद्धात्मेत्यतोऽयं शिव उच्यते ॥ ७.१,३२.२९
अथवाशेषकल्याणगुणैकधन ईश्वरः ॥ ७.१,३२.३०
शिव इत्युच्यते सद्भिश्शिवतत्त्वार्थवादिभिः ॥ ७.१,३२.३०
He is named 'Shiva' as he is very pure. Or as the source of all auspicious qualities, Lord Shiva is called so.
यं वेदादौ स्वरं प्राहुर्वाच्यवाचकभावतः ॥ ७.१,३२.३२
वेदैकवेद्ययाथात्म्याद्वेदान्ते च प्रतिष्ठितः ॥ ७.१,३२.३२
तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः ॥ ७.१,३२.३३
This doctrine of Parameshwara is hidden in the beginning of Veda and in the end of Veda. This is the principle that can be understood from the Veda alone.
This is the alluding to the mantra in the 'Mahanarayana/Kaivalya Upanishad:…
वेदान्तविज्ञान-सुनिश्चितार्था-स्संन्यासयोगाद्यतयश्शुद्धसत्त्वाः ।ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे । दह्रं विपापं परमेऽश्मभूतं यत्पुण्डरीकं पुरमध्यसँस्थम्। तत्रापि दह्रं गगनं विशोक-स्तस्मिन्यतन्तस्त-दुपासितव्यम् ।
यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः। तस्य प्रकृति-लीनस्य यः परस्स महेश्वरः ॥
मायान्तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ॥ ७.१,३२.३४
मायाविक्षोभको ऽनंतो महेश्वरसमन्वयात् ॥ ७.१,३२.३५
This is the name Mahesvara: the alluding to the mantra of the Shvetashvatara Upanishad:
मायां तु प्रकृतिं विद्यान्मायिनं च महेश्वरम्‌।
तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत्‌॥
Maya should be understood as Prakriti. The wielder of this is Maheshwara. His Vibhuti, glorious manifestation, is the whole world.
रुद्दुःखं दुःखहेतुर्वा तद्रावयति नः प्रभुः ॥ ७.१,३२.३६
रुद्र इत्युच्यते सद्भिः शिवः परमकारणम् ॥ ७.१,३२.३६
(This verse is quoted by Shankaracharya in his Vishnu Sahasra Nama Bhashya for the name 'Rudra'.)
'Rud' is the cause of grief or sorrow. Because he dissolves it, the sages call this Shiva who is the cause of the world 'Rudra'.
तत्त्वादिभूतपर्यन्तं शरीरादिष्वतन्द्रितः ॥ ७.१,३२.३७
व्याप्याधितिष्ठति शिवस्ततो रुद्र इतस्ततः ॥ ७.१,३२.३७
Shiva is called Rudra because he pervades the entire world and all bodies.
जगतः पितृभूतानां शिवो मूर्त्यात्मनामपि ॥ ७.१,३२.३८
पितृभावेन सर्वेषां पितामह उदीरितः ॥ ७.१,३२.३८
जगतः पितृभूतानां शिवो मूर्त्यात्मनामपि ॥ ७.१,३२.३८
Shiva is known as Pitamaha because he is the father of all.
निदानज्ञो यथा वैद्यो रोगस्य विनिवर्तकः ॥ ७.१,३२.३९
उपायैर्भेषजैस्तद्वल्लयभोगाधिकारतः ॥ ७.१,३२.३९
संसारस्येश्वरो नित्यं समूलस्य निवर्तकः ॥ ७.१,३२.४०
संसारवैद्य इत्युक्तः सर्वतत्त्वार्थवेदिभिः ॥ ७.१,३२.४०
He is known as Samsara Vaidya because he is able to know the root cause of the disease and cure it.
यद्यथावस्थितं वस्तु तत्तथैव सदाशिवः ॥ ७.१,३२.४३
अयत्नेनैव जानाति तस्मात्सर्वज्ञ उच्यते ॥ ७.१,३२.४३
He is known as omniscient, Sarvajna, because he knows everything as it really is.
सर्वात्मा परमैरेभिर्गुणैर्नित्यसमन्वयात् ॥ ७.१,३२.४४
स्वस्मात्परात्मविरहात्परमात्मा शिवः स्वयम् ॥ ७.१,३२.४४
The Self of all is always endowed with all these good qualities. He is Paramatma.
Vishnu is one of these eight names. He is called so because ihe pervades everything.
शिवनामाष्टकेनैव भावपुष्पैस्समर्चयेत् ॥ ७.१,३२.५२
शिवनामाष्टकेनैव भावपुष्पैस्समर्चयेत् ॥ ७.१,३२.५२
अभ्यर्चनान्ते तु पुनः प्राणानायम्य मानवः ॥ ७.१,३२.५३
सम्यक्चित्तं समाधाय शार्वं नामाष्टकं जपेत् ॥ ७.१,३२.५३
अभ्यर्चनान्ते तु पुनः प्राणानायम्य मानवः ॥ ७.१,३२.५३
सम्यक्चित्तं समाधाय शार्वं नामाष्टकं जपेत् ॥ ७.१,३२.५३
नाभौ चाष्टाहुतीर्हुत्वा पूर्णाहुत्या नमस्ततः ॥ ७.१,३२.५४
अष्टपुष्पप्रदानेन कृत्वाभ्यर्चनमंतिमम् ॥ ७.१,३२.५४
निवेदयेत्स्वमात्मानं चुलुकोदकवर्त्मना ॥ ७.१,३२.५५
Considering these eight names like 8 flowers, worshiping the Supreme Lord and surrendering oneself to Him will lead to liberation.
एवं कृत्वाचिरादेव ज्ञानं पाशुपतं शुभम् ॥ ७.१,३२.५५
लभते तत्प्रतिष्ठां च वृत्तं चानुत्तमं तथा ॥ ७.१,३२.५६
योगं च परमं लब्ध्वा मुच्यते नात्र संशयः ॥ ७.१,३२.५६
Thus Vayu has said that Shiva's supreme Vedic 8 names and yoga should be practiced.
If the thinking 'Tamasa Purana is the cause of hell' is to be true:
We all know that unrighteousness and sinful practices are the cause of hell. But if in this Purana if it is said that adharma should be practiced, only then this Purana leads to hell. But contrary to that this Purana has preached to practice supreme Vedic religion. So those who say this is a Tamasa Purana are tamasikas themselves.
One can't even say it's for Asura Moha. If the asuras practice the religion mentioned here, they too will be liberated.
Om

image.png
Reply all
Reply to author
Forward
0 new messages