Namaste Subbu ji.
Actually, both the words, Ishwara and Brahman, have vAchya-artha as SaguNa Brahman (MAyA-vishishTa-chaitanya) and lakshya-artha as NirguNa Brahman (Shuddha chaitanya).
However, as per usage in ShAstra, the word "Ishwara" is used to refer to vAchya-artha and very seldom to lakshya-artha.
On the contrary, the word "Brahman" is used to refer to lakshya-artha and very seldom to vAchya-artha.
इत्थं मायाविशिष्टचैतन्यमेव ब्रह्मशब्दस्य वाच्यार्थ इति युक्तमेवोक्तम् । शुद्धचैतन्यं तु ब्रह्मशब्दस्य लक्ष्यार्थः । तस्मादीश्वरब्रह्मशब्दयोरेक एवार्थः प्रतीयते न भिन्नार्थता । तथाप्यस्त्ययं विशेष: - ब्रह्मशब्दः स्वरसतो लक्ष्यार्थमेव प्रायशो बोधयति, क्वाचित्कतया तु वाच्यार्थमपि । ईश्वरशब्दस्तु वाच्यार्थमेव प्रायशो बोधयति, लक्ष्यार्थं तु क्वाचित्कतया ।
Thus, depending on the context one can derive whether lakshya-artha is being meant or vAchya-artha.
Regards.
Sudhanshu Shekhar.