The term Jivanmukti in the Upanishads, Puranas, etc..

15 views
Skip to first unread message

V Subrahmanian

unread,
Jun 23, 2022, 8:55:36 AM6/23/22
to Advaitin, A discussion group for Advaita Vedanta
The term Jivanmukti is very popular in Advaita. Here are some instances of this term occurring in the various Puranas, Upanishads, etc.  Not all of them are exactly in the sense in which  Advaita uses the same. 

शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः २३

यो मे भक्तश्च विज्ञानी तावुभौ मुक्तिभागिनौ ।।
तीर्थापेक्षा च न तयोर्विहिता विहिते समौ ।। ११ ।।
जीवन्मुक्तौ तु तौ ज्ञेयौ यत्रकुत्रापि वै मृतौ ।।
प्राप्नुतो मोक्षमाश्वेव मयोक्तं निश्चितं वचः ।। १२ ।।

ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ५६ :

जीवन्मुक्तौ च सिद्धौ च नरनारायणावृषी ।।१४।।

कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः।।४९।।

स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः १३:

लोमशश्चापि मार्कंडो जीवन्मुक्तौ भविष्यतः॥

ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०१७
जीवन्मुक्तौ तया सार्द्धं गोलोकं च गमिष्यथः ।।

जीवन्मुक्ताः समाः सन्तः कृष्णपादाब्जमानसाः ।। १०३ ।।

स्तोत्रस्यास्य प्रभावेण जीवन्मुक्तो भवेन्नरः ।। २४७ ।।

पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०६३

यथोक्तविधिना लोके ते नरा विष्णुरूपिणः ।
जीवन्मुक्तास्तु भूपाल दृश्यंते नात्र संशयः ८।
युधिष्ठिर उवाच-
जीवन्मुक्ताः कथं कृष्ण विष्णुरूपाः कथं पुनः ।
पापरूपाश्च दृश्यंते परं कौतूहलं हि मे ९।
श्रीकृष्ण उवाच-
ये च राजन्कलौ भक्त्या निर्जलं व्रतमुत्तमम् ।
एकादश्याः प्रकुर्वंति विधिदृष्टेन कर्मणा १०।
न कथं विष्णुरूपास्ते जीवन्मुक्ताः कथं नहि ।

ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः ३९

कारयामास कल्याणमादिस्त्रीपुंसयोस्तयोः ।
आखण्डलादयो देवा वसुरुद्रादिदेवताः ॥ ३,३९.५४ ॥
मार्कण्डेयादिमुनयो वसिष्ठादिमुनीश्वराः ।
योगीन्द्राः सनकाद्याश्च नारदाद्याः सुरर्षयः ॥ ३,३९.५५ ॥
वामदेवप्रभृतयो जीवन्मुक्ताः शुकादयः ।
यक्षकिन्नर गन्धर्वसिद्धविद्याधरोरगाः ॥ ३,३९.५६ ॥

पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ००८

कुचयोनिविहीना ये जीवन्मुक्ताः सदैव हि ।

गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः १४१-१४५
मन्निष्ठा मद्धियोऽत्यन्तं मच्चित्ता मयि तत्पराः ।
अपुनर्भवमायान्ति विज्ञाननाशितैनसः १६
ज्ञानविज्ञानसम्पन्नं द्विजे गवि गजादिषु ।
समेक्षणा महात्मानः पण्डिताः श्वपचे शुनि १७
वश्यः स्वर्गो जगत्तेषां जीवन्मुक्ताः समेक्षणाः ।
यतोऽदोषं ब्रह्मसमं तस्मात्तैस्तद्वशीकृतम् १८
प्रियाप्रिये प्राप्य हर्षद्वेषौ ये प्राप्नुवन्ति न।
ब्रह्माश्रिता असंमूढा ब्रह्मज्ञाः समबुद्धयः १९
सुखे दुःखे तरे द्वेषे क्षुधि तोषे समस्तृषि ।
आत्मसाम्येन भूतानि सर्वगं मां च वेत्ति यः १७
जीवन्मुक्तः स योगीन्द्रः केवलं मयि संश्रितः ।
ब्रह्मादीनां च देवानां स वन्द्यः स्याज्जगत्त्रये १८

स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः २३

कृत्वा वै तीर्थसंन्यासं यतयो विधवाः स्त्रियः ॥
जीवन्मुक्ताः कलौ ज्ञेयाः कुलकोटिसमन्विताः ॥ ॥ १८६ ॥

हरिभक्तिविलासः

वादित्रनिनदैस्तूर्यगीतमङ्गलनिस्वनैः ।

यः स्नापयति गोविन्दं जीवन्मुक्तो भवेद्धि सः ॥ ६.१५८ ॥ 
ये गायन्ति त्यक्तलज्जाः सहर्षं जीवन्मुक्ताः संशयो नास्ति तत्र ॥ ११.४२४ ॥

  • । यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ॥ ३४॥ एषा हि जीवन्मुक्तेषु तुर्यावस्थेति विद्यते । विदेहमुक्तिविषयं तुर्यातीतमतः परम् ॥ ३५॥ 

ईशादिविंशोत्तरशतोपनिषदः/उपनिषद‌-६१-७०


In the 120 Upanishads there are over 40 occurrences of the term Jivanmukti, most of them in the Advaitic sense. 

२४ संप्राप्य परमं ज्ञानं नैष्कर्म्यं तत्प्रसादतः । एकाकी निर्ममः शान्तो जीवन्नेव विमुच्यते ॥ ३.२५ वीक्षते परमात्मानं परं ब्रह्म महेश्वरम् । नित्यानन्दं

  • समवच्छिन्नः । प्राप्तोऽपि सलिलराशिं सलिलानि घटः कियन्ति सङ्गृह्णीयात् ॥ ३२.१०॥ जीवन्नेव नरो यः सायुज्यं ते प्रयाति शम्भोः प्रमदे । सर्वे कामास्तस्य प्रयान्ति वशमाशु
    ८ KB (३२८ शब्दाः) - ०७:३९, २२ जनवरी २०१६
  • जीवच्छ्राद्धं प्रकर्तव्यं मृतकाले प्रयत्नतः॥ ४५.५ ॥ जीवच्छ्राद्धे कृते जीवो जीवन्नेव विमुच्यते॥ कर्म कुर्वन्नकुर्वन्वा ज्ञानी वाज्ञानवानपि॥ ४५.६ ॥ श्रोत्रियोऽश्रोत्रियो
    १६ KB (९४७ शब्दाः) - ००:५८, २५ मे २०२१
  • ११ ॥ यदा सर्वे विमुच्यन्ते कामा येस्यहृदि स्थिताः । तदामृतत्वमाप्नोति जीवन्नेव न संशयः ॥ १,२३६.१२ ॥ व्यापकत्वात्कथं याति को याति क्व स याति च । अनन्तत्वान्नदेशोऽस्ति

  • त्यक्त्वा यस्तिष्ठेत्केवलात्मना ॥ १९॥ शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः । जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः ॥ २०॥ उपाधिनाशाद्ब्रह्मैव सद्ब्रह्माप्येति
  • विष्णुलोके महीयते ।। ५ ।। एकादश्यां सिते पक्षे कुर्य्याज्जागरणं हरेः ।। स जीवन्नेव मुक्तः स्यात्तुष्टाः स्युः सर्वदेवताः ।। ६ ।। कोटींदुसूर्यग्रहणे तीर्थान्युत्प्लाव्य
  • वर्तते योगी परेण समतां व्रजेत् । न च तं कलयेत्कालः कल्पकोटिशतैरपि ॥ ७.२५८ ॥ जीवन्नेव विमुक्तोऽसौ यस्यैषा भावना सदा । शिवो हि भावितो नित्यं न कालः कलयेच्छिवम्
  • प्रज्ञानरूपं महद् ब्रह्मानन्दघनं परात्परतरं चेत्थं समाधिस्थितिः ॥ ७ ॥ जीवन्नेव शिवोऽस्मि सद्गुरुगिरा ज्ञानक्रियाशक्तिभि- र्ज्ञानेन प्रतिभासितेन जनवत्

स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः २२

भगवच्चरितं विप्रा मनोमलविशोधनम् ।।
जीवन्मुक्तो मुनिश्रेष्ठः सर्वलोकान्भ्रमन्नयम् ।।
यं प्राप्य न निवर्त्तंते मृत्युसंसारवर्त्मनि ।।
यमुपास्ते सदा ब्रह्मा जीवन्मुक्तैः स्वमुक्तये ।। 2.2.22.४० ।।

Om Tat Sat













Reply all
Reply to author
Forward
0 new messages