Atman, Ever the Present

11 views
Skip to first unread message

V Subrahmanian

unread,
Dec 5, 2022, 7:42:03 AM12/5/22
to Advaitin
image.png

Brahma Sutra Bhashya 2.3.7 यावद्विकारं तु विभागो लोकवत् ॥ ७ ॥

तथा अहमेवेदानीं जानामि वर्तमानं वस्तु, अहमेवातीतमतीततरं चाज्ञासिषम् , अहमेवानागतमनागततरं च ज्ञास्यामि, इत्यतीतानागतवर्तमानभावेनान्यथाभवत्यपि ज्ञातव्ये न ज्ञातुरन्यथाभावोऽस्ति, सर्वदा वर्तमानस्वभावत्वात् ; तथा भस्मीभवत्यपि देहे नात्मन उच्छेदः ; वर्तमानस्वभावादन्यथास्वभावत्वं वा न सम्भावयितुं शक्यम् ; एवमप्रत्याख्येयस्वभावत्वादकार्यत्वमात्मानः, कार्यत्वं च आकाशस्य ॥  

Whatever else may change, the Atman remains ever unchanging in all periods.  'sarvadaa vartamaana svarbhaavatvaat' - Atman is of the nature of Ever Present - says Bhagavatpada Shankaracharya.

Bhaskar YR

unread,
Dec 5, 2022, 10:27:11 PM12/5/22
to adva...@googlegroups.com

praNAms

Hare Krishna

 

Reminds me the book “ the power of now” by Tolle.  And Sri rAmakrishna paramahamsa’s advice to the bhakta-s’ intensity to see god :  its Now or never. 

 

Hari Hari Hari Bol!!!

bhaskar

Reply all
Reply to author
Forward
0 new messages