जन्माष्टमीमुपलक्ष्य शास्त्रोपदेशाः।

55 views
Skip to first unread message

संस्कृत संवादः

unread,
Aug 26, 2024, 3:50:03 AM8/26/24
to Samv...@googlegroups.com, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, BVpar...@googlegroups.com
ब्रह्मपुराणे 
अथ भाद्रपदे मासि कृष्णाष्टम्यां कलौ युगे।
अष्टाविंशतिमे जातः कृष्णोऽसौ देवकीसुतः॥


विष्णुपुराणे 
प्रावृट्काले च नभसि कृष्णाष्टम्यां महानिशि 
उत्पत्स्यामि नवम्यान्तु प्रसूतिं त्वमवाप्म्यसि 
श्रावणे वा नभस्ये वा रोहिणीसहिताष्टमी 
यदा कृष्णे नरैर्लब्धा सा जयन्ती प्रकीर्त्रिता


अग्निपुराणे 
रोहिणीसहिता कृष्णा मासि भाद्रपदेऽष्टमी 
सप्तम्यामर्द्धरात्राधःकलयापि यदा भवेत् 
तत्र जातो जगन्नाथः कौस्तुभी हरिरीश्वरः 
तमेवोपवसेत् कालं तत्र कुर्य्याच्च जागरम् 
अविद्धायाञ्च सर्क्षायां जातो देवकीनन्दनः

ब्रह्मवैवर्त्ते 
उदये चाष्टमी किञ्चिन्नवमी सकला यदि 
भवेत्तु बुधसंयुक्ता प्राजापत्यर्क्षसंयुता 
अपि वर्षशतेनापि लभ्यते वा न वा विभो

पद्मपुराणे 
प्रेतयोनिगतानान्तु प्रेतत्वं नाशितन्तु तैः 
यैः कृता श्रावणे मासि अष्टमी रोहिणीयुता 
किं पुनर्बुधवारेण सोमेनापि विशेषतः 
किं पुनर्नवमीयुक्ता कुलकोट्यास्तु मुक्तिदा


भविष्यपुराणे 
एकेनैवोपवासेन कृतेन कुरुनन्दन 
सप्तजन्मकृतात् पापान्मुच्यते नात्र संशयः


भविष्योत्तरे 
श्रावणेऽबहुले पक्षे कृष्णजन्माष्टमीव्रतम् 
न करोति नरो यस्तु स भवेत् क्रूरराक्षसः 
वर्षे वर्षे च या नारी कृष्णजन्माष्टमीव्रतम् 
न करोति महाक्रूरा व्याली भवति कानने

भविष्यपुराणे  
पार्थ तद्दिवसे प्राप्ते दन्तधावनपूर्व्वकम 
उपवासस्य नियमं गृह्णीयाद्भक्तिभावतः 
वासुदेवं समुद्दिश्य सर्व्वपापप्रशान्तये 
उपवासं करिष्यामि कृष्णाष्टम्यां नभस्यहम 
अद्य कृष्णाष्टर्मां देवीं नभश्चन्द्रसरोहिणीम् 
अर्च्चयित्वोपवासेन भोक्ष्येऽहमपरेऽहनि 
एनसो मोक्षकामोऽस्मि यद्गोविन्द त्रियोनिजम् 
तन्मे मुञ्चतु मां त्राहि पतितं शोकसागरे 
आजन्ममरणं यावद्यन्मया दुष्कृतं कृतम् 

गृहमुपक्रम्य । 
तन्मध्ये प्रतिमा स्थाप्या काञ्चनादिविनिर्म्मिता । 
प्रतप्तकाञ्चनाभा सा देवकी सुतपस्विनी ॥ 

माञ्चापि बालकं सुप्तं प्रसूता नीरदच्छविम् । 
वसुदेवोऽपि तत्रैव खड्गचर्म्मधरं स्थितम् ॥ 

यशोदा चापि तत्रैव प्रसूतवरकन्यका । 
बलभद्रस्तथा नन्दो दक्षो गर्गश्चतुर्मुखः ॥ 

एवं संपूजयेद्भक्त्या गन्धपुष्पाक्षतैः फलैः । 
स्थण्डिले स्थापयेद्देवीं सचन्द्रां रोहिणीन्तथा ॥ 

देवकीं वसुदेवञ्च यशोदां नन्दमेव च । 
चण्डिकां बलदेवञ्च पूज्य पापैः प्रमुच्यते ॥ 

अर्द्धरात्रे वसोर्धारां पातयेद्गुडसर्पिषा । 
ततो वर्द्धापनं षष्ठीं नामादेः करणं मम ॥ 

कर्त्तव्यं तत्क्षणाद्रात्रौ प्रभाते नवमीदिने । 
यथा मम तथा कार्य्यो भगवत्या महोत्सवः ॥ 

ब्राह्मणान् भोजयेद्भक्त्या तेभ्यो दद्याच्च दक्षिणाम् । 
सुवर्णं काञ्चनं गाश्च वासांसि कुसुमानि च ॥ 

यद्यदिष्टतमं लोके कृष्णो मे प्रीयतामिति । 
यं देवं देवकी देवी वसुदेवादजीजनत् ॥ 

भौमस्य ब्रह्मणो गुप्त्यै तस्मै ब्रह्मात्मने नमः । 
सुब्रह्मवासुदेवाय गोब्राह्मणहिताय च ॥ 

शान्तिरस्तु शिवञ्चास्तु इत्युक्त्रा तान् विसर्ज्जयेत् ॥ 
एवं यः कुरुते देव्या देवक्या सुमहोत्सवम् । 
वर्षे वर्षे भगवतो मद्भक्त्या धर्म्मनन्दन ! 
नरो वा यदि वा नारी यथोक्तफलमाप्नुयात् ॥ 

पुत्त्रसन्तानमारोग्यधनधान्यर्द्धिमद्गृहम् । 
सम्पर्केणापि यः कुर्य्यात् कश्चिज्जन्माष्टमीव्रतम् ॥ 
विष्णुलोकमवाप्नोति नरो नास्त्यत्र संशयः ॥
पूजा च मध्यरात्रे गारुडे । 
कृष्णाष्टम्यान्तु रोहिण्यामर्द्धरात्रेऽर्च्चनं हरेः ॥


व्रतपारणयोः कालनियमः । 
एकदिने जयन्तीलाभे तत्रैवोपवासः । 
उभयदिने चेत्तदा परदिने । 
जयन्त्यलाभे तु रोहिणीयुक्ताष्टम्याम् । 
उभयदिने रोहिणीयुताष्टमीलाभे परदिने तदलाभे तु निशीथसम्बन्धिन्यामष्टम्यां उभयदिने निशीथसम्बन्धे तदसम्बन्धे वा परदिने इति । 
उपवासपरदिने तिथिनक्षत्रयोरवसाने पारणम् । 
यदा महानिशायाः पूर्व्वमेकतरस्यावसानमन्यतरस्य महानिशायां तदनन्तरं वा तदैकतरावसाने पारणं यदा महानिशायामुभयस्थितिस्तदा उत्सवान्ते पारणम् ।” 
इति तिथ्यादितत्त्वम् ॥ 

हरिभक्तिविलासमते तूपवासकालो यथा
जन्माष्टमी पूर्व्वविद्धा न कर्त्तव्या कदाचन । 
पलवेधे तु विप्रेन्द्र ! सप्तम्यां चाष्टमीं त्यजेत् ॥ 

सुराया बिन्द्वना स्पृष्टं गङ्गाम्भःकलसं यथा । 
विना ऋक्षेण कर्त्तव्या नवमीसंयुताष्टमी ॥ 
सऋक्षापि न कर्त्तव्या सप्तमीसंयुताष्टमी । 
तस्मात् सर्व्वप्रयत्नेन त्याज्यमेवाशुभं बुधैः ॥ 

वेधे पुण्यक्षयं याति तमः सूर्य्योदये यथा । 
यच्च वह्निपुराणादौ प्रोक्तं विद्धाष्टमीव्रतम् । 
अवैष्णवपरं तच्च कृतं वा देवमायया ॥” 

पारणकालो यथा, 
“यद्वा तिथ्यर्क्षयोरेव द्बयोरन्ते तु पारणम् । 
समर्थानामशक्तानां द्बयोरेकवियोगतः ॥ 

केचिच्च भगवज्जन्ममहोत्सवदिने शुभे । 
भक्त्योत्सवान्ते कुर्व्वन्ति वैष्णवा व्रतपारणम् ॥”


तद्व्रतकथा यथा  
“एकदा श्रीकुलाचार्य्यं वशिष्ठमृषिसत्तमम् । 
राजा दिलीपः पप्रच्छ विनयावनतः सुधीः ॥ 

दिलीप उवाच । 
भाद्रे मास्यसिते पक्षे यस्यां जातो जनार्द्दनः । 
तत्कथां श्रोतुमिच्छामि कथयस्व महामुने ! ॥ 

कथं वा भगवान् जातः शङ्खचक्रगदाधरः । 
देवकीजठेरे विष्णुः किं कर्त्तुं केन हेतुना ॥ 

वशिष्ठ उवाच । 
शृणु राजन् ! प्रवक्ष्यामि यस्माज्जातो जनार्द्दनः । 
पृथिव्यां त्रिदिवं त्यक्त्रा भवते कथयाम्यहम् ॥ 

पुरा वसुन्धरा ह्यासीत् कंसाराघनतत्परा । 
स्वाधिकारप्रमत्तेन कंसदूतेन ताडिता ॥ 

क्रन्दन्ती लज्जिता सापि ययौ घूर्णितलोचना । 
यत्र तिष्ठति देवेश उमाकान्तो वृषध्वजः ॥ 

कंसेन ताडिता नाथ ! इति तस्मै निवेदितम् । 
वास्पधारां प्रवर्षन्तीं विवर्णामपमानिताम् ॥ 

क्रन्दन्तीं तां समालोक्य कोपेन स्फुरिताधरः । 
उमया सहितः सर्व्वैर्द्देववृन्दैरनुद्रुतः ॥ 

आजगाम महादेवो विधातुर्भवनं रुषा । 
गत्वा चोवाच ब्रह्माणं कंसध्वंसनिमित्तकम् ॥ 

उपायः सृज्यतां ब्रह्मन् ! भवता विष्णुना सह । 
ऐश्वरं तद्बचः श्रुत्वा गन्तुं प्राक्रामदात्मभूः ॥ 

क्षीरोदे यत्र वैकुण्ठः सुप्तः स भुजगोपरि । 
हंसपृष्ठे समारुह्य हरेरन्तिकमाययौ ॥ 

तत्र गत्वा हरिं ध्यात्वा देववृन्दैर्हरादिभिः । 
तुष्टाव भगवान् वाग्भिरर्थ्याभिर्व्वाग्विदाम्बरः ॥ 

नमः कमलनेत्राय हरये परमात्मने । 
जगतः पालयित्रे च लक्ष्मीकान्त ! नमोऽस्तु ते ॥ 

नमः कमलकिञ्जल्कपीतनिर्म्मलवाससे । 
नमः समस्तदेवानामधिपाय महात्मने ॥ 

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । 

इति तेभ्यः स्तुतीः श्रुत्वा प्रत्युवाच जनार्द्दनः । 
देवा नम्रमुखाः सर्व्वे भवतामागमः कथम् ॥ 

ब्रह्मोवाच । 
शृणु देव ! जगन्नाथ ! यस्मादस्माकमागमः । 
कथयामि सुरश्रेष्ठ ! तदहं लोकतारण ! ॥ 

शूलिदत्तवरोन्मत्तः कंसराजो दुरासदः । 
वासुधा ताडिता तेन पदाघातेन मुष्टिना ॥ 

वरं दत्त्वा पुराप्युग्रो मायया स प्रवञ्चितः । 
भागिनेयं विना राजन् ! शास्ता न भविता तव ॥ 

तस्माद्गच्छ स्वयं देव ! हन्तुं कंसं दुरासदम् । 
देवकीजठरे जन्म लभ गत्वा च गोकुलम् ॥ 

ब्रह्मणा प्रेषितो विष्णुः प्रत्युवाच पशोः पतिम् । 
पार्व्वतीं देहि देवेश ! अब्दं स्थित्वागमिष्यति ॥ 

उमया रमया सार्द्धं शङ्खचक्रगदाधरः । 
उद्दिश्य मथुरां चक्रे प्रयाणं कंसनाशनम् ॥ 

देवकीजठरे जन्म लेभे विष्णुर्गदाधरः । 
यशोदाकुक्षिमध्ये तु सर्व्वाणी मृगलोचना ॥ 

नव मांसांश्च विश्राम्य कुक्षौ नवदिनाधिकान् । 
भाद्रे मास्यसिते पक्षे अष्टमीसंज्ञया तिथौ ॥ 

रोहिणीतारकायुक्ता रजनी धनघोरिता । 
घूमयोनौ तडिद्युक्ते वारि वर्षति सर्व्वदा ॥ 

तस्यां जातो जगन्नाथः कंसारिर्व्वसुदेवजः । 
वैराटे नन्दपत्नी च यशोदाजीजनत् सुताम् ॥ 

पुत्त्रं पद्मकरं पद्मनाभं पद्मदलेक्षणम् । 
रम्यं चतुर्भुजं शान्तं शङ्खचक्रगदाधरम् ॥ 

तदा क्रन्दितुमारेभे दृष्ट्वा चानकदुन्दुभिः । 
तत्रैव वाण्यभूद्दैवी देवकीमात्रगोचरा ॥ 

पुत्त्रं दत्त्वा यशोदायै कन्यां तस्याः समानय । 
कंसासुरभयात्तं हि उवाच देवकी तदा ॥ 

वैराटं गच्छ विप्रेन्द्र ! सुतं प्रत्यर्पितुं प्रभो ! । 
पुत्त्रं दत्त्वा यशोदायै सुतां तस्याः समानय ॥ 

तां दृष्ट्वा कंसराजोऽपि सभायां न हनिष्यति । 
तस्या वचः समाकर्ण्य वसुदेवोऽतिदुःखितः ॥ 

अङ्के कुमारमादाय वैराटाभिमुखं ययौ । 
यमुना जलसंपूर्णा तत्पथे मध्यवर्त्तिनी ॥ 

अतिश्रोता महावीर्य्या सुतीक्ष्णोर्म्मिभयाकुला । 
तां दृष्ट्वा तत्तटे स्थित्वा यमुनामवलोकयन् ॥ 

वसुदेवोऽतिदुःखार्त्तो विलोलचेतनोऽभवत् । 
किं करोमि क्व गच्छामि विधिनात्रापि वञ्चितः ॥ 

कथमद्य गमिष्यामि वैराटे नन्दमन्दिरम् । 
हरिणा तत्र सानन्दं मायया वञ्चितः पिता ॥ 

क्षणमात्रं तटे स्थित्वा यमुनामप्यलोकयत् । 
तेन दृष्टा पुनः सापि क्षीणा जानुवहाभवत् ॥ 

ततः सोऽपि पुरो दृष्ट्वा धावन्तं खलु जम्बुकम् । 
क्रोडे कृत्वा सुतं स्वैरं गन्तुं पारं प्रचक्रमे ॥ 

तं दृष्ट्वा हृष्टचित्तन्तु भगवान् यमुनाजले । 
मायां कृत्वा जगन्नाथो ह्यङ्कात् स पतितः पितुः ॥ 

तं सुतं पतितं दृष्ट्वा सूर्य्यजाजीवने द्बिजः । 
तदा क्रन्दितुमारेभे भाले घात्वा करं दृढम् ॥ 

विधिना वैरिणा ह्यत्र दुःखितोऽहं प्रवञ्चितः । 
त्राहि मां जगतां नाथ ! पुत्त्रं देहि सुरोत्तम ! ॥ 

जनकं क्रन्दितं दृष्ट्वा कंसारिः कृपया विभुः । 
जलक्रीडां समाचर्य्य पितुरङ्केऽवसत् पुनः ॥ 

पथा तेन द्बिजश्रेष्ठो गतवान्नन्दमन्दिरम् । 
सुतं दत्त्वा यशोदायै सुतां तस्याः समानयत् ॥ 

सुतामङ्के तथा सोऽपि गृहीत्वानकद्रुन्दुभिः । 
निजागारं पुनः प्राप्य प्रत्यर्प्य तादृशीं सुताम् ॥ 

प्रतियुज्य पदे लोहमासीत् पूर्व्ववदावृतः । 
देवकी च प्रसूतेति वार्त्ता प्राप्ता सुरारिणा ॥ 

आनेतुं प्रहितो दूतःसुतं दुहितरञ्च वा । 
आगत्य कंसदूतोऽसौ सुतां नेतुं प्रचक्रमे ॥ 

बलादङ्कात् समाकृष्य देवकीवसुदेवयोः । 
कंसदूतो गृहीत्वा तां कंसायादर्शयत् पुनः ॥ 

दृष्ट्वा तां कंसराजोऽपि सभयोऽभूद्दुरासदः । 
शुद्धकाञ्चनवर्णाभां पूर्णेन्द्वसदृशाननाम् ॥ 

दृष्ट्वा कंसो विहस्यन्तीं विद्युत्स्फुरितलोचनाम् । 
आदिदेशासुरश्रेष्ठो वध नीत्वा शिलोपरि ॥ 

आज्ञां लब्ध्वासुरास्ते तु निष्पेष्टुं तां प्रवर्त्तिताः । 
विद्र्युद्रूपधरा गौरी जगाम शङ्करान्तिकम् ॥ 

अन्तरीक्षे क्षणं स्थित्वा कंसं प्रोवाच शङ्करी । 
त्वां हन्तुं गोकुले जातः पूर्व्वशत्रुर्न संशयः ॥ 

तत्रातिष्ठज्जगन्नाथः कंसारिः सुरकृत्यकृत् । 
क्रीडित्वा बालभावेन कंसध्वंसे मनो दधौ ॥ 

प्राप्तिमात्रेण तं कंसं जघान जगदीश्वरः । 
एतत्ते कथितं राजन् ! कृष्णजन्माष्टमीव्रतम् ॥ 

य इदं कुरुते राजन् ! या च नारी हरेर्व्रतम् । 
प्राप्नोत्यैश्वर्य्यमतुलमिह लोके यथेप्सितम् ॥ 

अन्तकाले हरेः स्थानं दुर्ल्लभञ्च गमिष्यति । 
एकेनैवोपवासेन कृतेन कुरुनन्दन ! ॥ 

सप्तजन्मकृतात् पापान्मुच्यते नात्र संशयः । 
वत्सरद्वादशे चैव यत् पुण्यं समुपार्ज्जितम् ॥ 

विफलं तद्भवेत् सर्व्वं पुरा व्यासेन भाषितम् । 
न द्रष्टव्यं सुखं तेषां नराणां न च योषिताम् ॥ 

जयन्ती न कृता यैस्तु जागरादिसमन्विता । 
श्वानश्चैते तु विज्ञेया जयन्तीविमुखा नराः ॥ 
योषितश्च न सन्देहः सत्योक्तं तव सुव्रते ॥

Dipak Ashar

unread,
Aug 2, 2025, 6:14:54 AMAug 2
to sams...@googlegroups.com, Samv...@googlegroups.com, BVpar...@googlegroups.com
Dear Sir , i am so delighted to see this mail sent last year on the occasion of JANAMASHTHAMI . 

Now the  JANAMASHTHAMI for the current year will be arriving on 16th August. 

I will highly appreciate if the translation of the above verses is available in Hindi or in English 

Thanks & regards 

Dipak Ashar 

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/samskrita/CACfXiV7dmGro-qS2CqdUQ18aoZXWVZ36WJ2rzJcEmU_wS4ke7g%40mail.gmail.com.

संस्कृत संवादः

unread,
Aug 2, 2025, 6:48:05 AMAug 2
to संस्कृत संवादः
Thank you very much. I have scheduled the version with the English translation for 9 PM on the 15th of August, in honor of Bhagavān's 5252nd birthday. You may inform me if you wish to get it at this moment.

शनिवार, 2 अगस्त 2025 को 3:44:54 pm UTC+5:30 बजे Dipak Ashar ने लिखा:

संस्कृत संवादः

unread,
Aug 15, 2025, 11:31:01 AMAug 15
to Samv...@googlegroups.com, संस्कृतसन्देशश्रेणिः samskrta-yUthaH

ब्रह्मपुराणे

अथ भाद्रपदे मासि कृष्णाष्टम्यां कलौ युगे। अष्टाविंशतिमे जातः कृष्णोऽसौ देवकीसुतः॥

English Translation: In the Brahma Purana: In the Kali Yuga, during the twenty-eighth manvantara, this Krishna, the son of Devaki, was born in the month of Bhadrapada on the Krishna Ashtami (the eighth day of the dark fortnight).

विष्णुपुराणे

प्रावृट्काले च नभसि कृष्णाष्टम्यां महानिशि उत्पत्स्यामि नवम्यान्तु प्रसूतिं त्वमवाप्म्यसि श्रावणे वा नभस्ये वा रोहिणीसहिताष्टमी यदा कृष्णे नरैर्लब्धा सा जयन्ती प्रकीर्त्रिता

English Translation: In the Vishnu Purana: (The Lord says) "In the rainy season, in the month of Nabhas (Bhadrapada), on the Krishna Ashtami at deep midnight, I will be born. You (Devaki) will then deliver me on the Navami (the ninth day)." When the Krishna Ashtami is found by men to be conjoined with the Rohini Nakshatra, either in the month of Shravana or Nabhasya (Bhadrapada), it is proclaimed as 'Jayanti'.

अग्निपुराणे

रोहिणीसहिता कृष्णा मासि भाद्रपदेऽष्टमी सप्तम्यामर्द्धरात्राधःकलयापि यदा भवेत् तत्र जातो जगन्नाथः कौस्तुभी हरिरीश्वरः तमेवोपवसेत् कालं तत्र कुर्य्याच्च जागरम् अविद्धायाञ्च सर्क्षायां जातो देवकीनन्दनः

English Translation: In the Agni Purana: The Krishna Ashtami conjoined with Rohini in the month of Bhadrapada, even if its presence is for a mere moment before midnight while the Saptami (seventh day) is still present, is when Jagannath, Hari, the Lord adorned with the Kaustubha gem, was born. One should fast during that time and perform a night vigil (Jagran). The son of Devaki was born on an Aviddha (unblemished by the previous tithi) Ashtami that was conjoined with the Rohini star.

ब्रह्मवैवर्त्ते

उदये चाष्टमी किञ्चिन्नवमी सकला यदि भवेत्तु बुधसंयुक्ता प्राजापत्यर्क्षसंयुता अपि वर्षशतेनापि लभ्यते वा न वा विभो

English Translation: In the Brahma Vaivarta Purana: O Lord! If at sunrise there is a little of Ashtami and the rest of the day is entirely Navami, and if it is conjoined with Wednesday and the Prajapatya Nakshatra (Rohini), such a configuration may or may not be obtained even in a hundred years.

पद्मपुराणे

प्रेतयोनिगतानान्तु प्रेतत्वं नाशितन्तु तैः यैः कृता श्रावणे मासि अष्टमी रोहिणीयुता किं पुनर्बुधवारेण सोमेनापि विशेषतः किं पुनर्नवमीयुक्ता कुलकोट्यास्तु मुक्तिदा

English Translation: In the Padma Purana: Those who observe the Rohini-conjoined Ashtami in the month of Shravana destroy the ghostly existence of their ancestors who are in the preta-yoni (ghostly realm). What more can be said if it falls on a Wednesday or especially on a Monday? And what more if it is conjoined with the Navami tithi? It grants liberation to tens of millions of family members.

भविष्यपुराणे

एकेनैवोपवासेन कृतेन कुरुनन्दन सप्तजन्मकृतात् पापान्मुच्यते नात्र संशयः

English Translation: In the Bhavishya Purana: O descendant of Kuru, by observing this one fast, a person is freed from the sins of seven lifetimes. There is no doubt about this.

भविष्योत्तरे

श्रावणेऽबहुले पक्षे कृष्णजन्माष्टमीव्रतम् न करोति नरो यस्तु स भवेत् क्रूरराक्षसः वर्षे वर्षे च या नारी कृष्णजन्माष्टमीव्रतम् न करोति महाक्रूरा व्याली भवति कानने

English Translation: In the Bhavishyottara Purana: A man who does not observe the Krishna Janmashtami fast in the dark fortnight of the month of Shravana becomes a cruel Rakshasa (demon). And a woman who does not observe the Krishna Janmashtami Vrata year after year becomes a cruel serpent in the forest.

भविष्यपुराणे (व्रतविधिः)

पार्थ तद्दिवसे प्राप्ते दन्तधावनपूर्व्वकम उपवासस्य नियमं गृह्णीयाद्भक्तिभावतः वासुदेवं समुद्दिश्य सर्व्वपापप्रशान्तये उपवासं करिष्यामि कृष्णाष्टम्यां नभस्यहम अद्य कृष्णाष्टर्मां देवीं नभश्चन्द्रसरोहिणीम् अर्च्चयित्वोपवासेन भोक्ष्येऽहमपरेऽहनि एनसो मोक्षकामोऽस्मि यद्गोविन्द त्रियोनिजम् तन्मे मुञ्चतु मां त्राहि पतितं शोकसागरे आजन्ममरणं यावद्यन्मया दुष्कृतं कृतम्

गृहमुपक्रम्य । तन्मध्ये प्रतिमा स्थाप्या काञ्चनादिविनिर्म्मिता । प्रतप्तकाञ्चनाभा सा देवकी सुतपस्विनी ॥

माञ्चापि बालकं सुप्तं प्रसूता नीरदच्छविम् । वसुदेवोऽपि तत्रैव खड्गचर्म्मधरं स्थितम् ॥

यशोदा चापि तत्रैव प्रसूतवरकन्यका । बलभद्रस्तथा नन्दो दक्षो गर्गश्चतुर्मुखः ॥

एवं संपूजयेद्भक्त्या गन्धपुष्पाक्षतैः फलैः । स्थण्डिले स्थापयेद्देवीं सचन्द्रां रोहिणीन्तथा ॥

देवकीं वसुदेवञ्च यशोदां नन्दमेव च । चण्डिकां बलदेवञ्च पूज्य पापैः प्रमुच्यते ॥

अर्द्धरात्रे वसोर्धारां पातयेद्गुडसर्पिषा । ततो वर्द्धापनं षष्ठीं नामादेः करणं मम ॥

कर्त्तव्यं तत्क्षणाद्रात्रौ प्रभाते नवमीदिने । यथा मम तथा कार्य्यो भगवत्या महोत्सवः ॥

ब्राह्मणान् भोजयेद्भक्त्या तेभ्यो दद्याच्च दक्षिणाम् । सुवर्णं काञ्चनं गाश्च वासांसि कुसुमानि च ॥

यद्यदिष्टतमं लोके कृष्णो मे प्रीयतामिति । यं देवं देवकी देवी वसुदेवादजीजनत् ॥

भौमस्य ब्रह्मणो गुप्त्यै तस्मै ब्रह्मात्मने नमः । सुब्रह्मवासुदेवाय गोब्राह्मणहिताय च ॥

शान्तिरस्तु शिवञ्चास्तु इत्युक्त्रा तान् विसर्ज्जयेत् ॥ एवं यः कुरुते देव्या देवक्या सुमहोत्सवम् । वर्षे वर्षे भगवतो मद्भक्त्या धर्म्मनन्दन नरो वा यदि वा नारी यथोक्तफलमाप्नुयात् ॥

पुत्त्रसन्तानमारोग्यधनधान्यर्द्धिमद्गृहम् । सम्पर्केणापि यः कुर्य्यात् कश्चिज्जन्माष्टमीव्रतम् ॥ विष्णुलोकमवाप्नोति नरो नास्त्यत्र संशयः ॥

English Translation: In the Bhavishya Purana (The Ritual of the Vrata): (The Lord says) O Partha, upon the arrival of that day, after cleaning one's teeth, one should take the vow of fasting with a devoted heart. (Praying) "For the pacification of all my sins, I shall observe a fast on Krishna Ashtami in the month of Nabhas (Bhadrapada) for Lord Vasudeva." (Then another prayer) "Today, having worshipped the divine Krishna Ashtami, the Moon, and Rohini, I shall break my fast on the following day. O Govinda, I desire liberation from the sins accumulated over three births. Please free me from them and save me, who has fallen into the ocean of sorrow, from all the misdeeds I have committed from birth till death."

Then, begin the setup at home. In the center, an idol made of gold or other materials should be placed. The image of the highly ascetic Devaki should be radiant like molten gold.

(And the images of) Me as a sleeping infant, having been just born, with the complexion of a dark cloud. Vasudeva should also be there, standing with a sword and shield.

Yashoda should also be there, having just given birth to a blessed girl. Balarama, Nanda, Daksha, Garga, and the four-faced Brahma should also be represented.

Thus, one should worship with devotion using fragrances, flowers, unbroken rice (akshat), and fruits. On a sacred altar, one should establish the goddess Rohini along with the Moon.

By worshipping Devaki, Vasudeva, Yashoda, Nanda, Chandika (the divine girl), and Balarama, one is freed from sins.

At midnight, one should create a 'Vasordhara' (a stream of ghee and jaggery flowing down a wall). Thereafter, the ceremonies of Vardhapana, Shashti puja, and my naming ceremony should be performed.

This should be done instantly at night, and in the morning on the Navami day. Just as my festival is celebrated, so should be the great festival of the Goddess (the divine girl).

One should feed Brahmins with devotion and give them Dakshina (offerings): gold, precious metals, cows, clothes, and flowers.

(One should donate) whatever is most cherished in the world, with the prayer, "May Krishna be pleased with me." "I bow to that Brahma-स्वरूप Lord, whom the goddess Devaki gave birth to from Vasudeva for the protection of the earthly realm and Brahma's creation."

"To the Supreme Brahman Vasudeva, the well-wisher of cows and Brahmins. May there be peace, may there be auspiciousness." Saying this, one should bid them farewell.

O son of Dharma (Yudhishthira), a man or a woman who thus performs this great festival of the divine Devaki and the Lord year after year with devotion to me, attains the aforementioned fruits.

He gets progeny, health, a home prosperous with wealth and grains. Even one who performs this Janmashtami Vrata by mere association (with devotees) attains the abode of Vishnu; there is no doubt about this.

पूजा च मध्यरात्रे गारुडे

कृष्णाष्टम्यान्तु रोहिण्यामर्द्धरात्रेऽर्च्चनं हरेः ॥

English Translation: Puja at Midnight in Garuda Purana: On Krishna Ashtami with Rohini, the worship of Hari should be performed at midnight.

व्रतपारणयोः कालनियमः

एकदिने जयन्तीलाभे तत्रैवोपवासः । उभयदिने चेत्तदा परदिने । जयन्त्यलाभे तु रोहिणीयुक्ताष्टम्याम् । उभयदिने रोहिणीयुताष्टमीलाभे परदिने तदलाभे तु निशीथसम्बन्धिन्यामष्टम्यां उभयदिने निशीथसम्बन्धे तदसम्बन्धे वा परदिने इति । उपवासपरदिने तिथिनक्षत्रयोरवसाने पारणम् । यदा महानिशायाः पूर्व्वमेकतरस्यावसानमन्यतरस्य महानिशायां तदनन्तरं वा तदैकतरावसाने पारणं यदा महानिशायामुभयस्थितिस्तदा उत्सवान्ते पारणम् । इति तिथ्यादितत्त्वम् ॥

English Translation: Rules for the Timing of the Fast and its Breaking (Parana): If Jayanti (Ashtami with Rohini) occurs on a single day, the fast is on that day. If it spans two days, then it is on the next day. If Jayanti is not available, then fast on the Ashtami conjoined with Rohini. If an Ashtami with Rohini is available on both days, then fast on the next day. If that is also not available, then fast on the Ashtami which is conjoined with midnight (Nishitha-kala). If the midnight conjunction occurs on both days, or on neither, then the fast is on the next day. On the day after the fast, the Parana (breaking of the fast) should be done at the conclusion of both the Tithi (Ashtami) and the Nakshatra (Rohini). When, before deep midnight, one of them ends and the other ends during or after deep midnight, then the Parana should be done at the conclusion of the first one. When both are present at deep midnight, then the Parana should be done at the end of the festival. Thus is the Tithyadi-tattvam.

हरिभक्तिविलासमते तूपवासकालो यथा

जन्माष्टमी पूर्व्वविद्धा न कर्त्तव्या कदाचन । पलवेधे तु विप्रेन्द्र सप्तम्यां चाष्टमीं त्यजेत् ॥

सुराया बिन्द्वना स्पृष्टं गङ्गाम्भःकलसं यथा । विना ऋक्षेण कर्त्तव्या नवमीसंयुताष्टमी ॥ सऋक्षापि न कर्त्तव्या सप्तमीसंयुताष्टमी । तस्मात् सर्व्वप्रयत्नेन त्याज्यमेवाशुभं बुधैः ॥

वेधे पुण्यक्षयं याति तमः सूर्य्योदये यथा । यच्च वह्निपुराणादौ प्रोक्तं विद्धाष्टमीव्रतम् । अवैष्णवपरं तच्च कृतं वा देवमायया ॥

English Translation: Fasting Time According to Haribhaktivilasa: Janmashtami that is Purva-viddha (blemished by the previous tithi, Saptami) should never be observed. O best of Vipras, if there is even a slight overlap (pala-vedha) of Saptami, one must abandon that Ashtami.

Just as a pot of Ganga water is considered tainted by a drop of liquor, an Ashtami conjoined with Saptami, even if it has the Rohini star, should not be observed. One should observe the Ashtami conjoined with Navami, even if it is without the Rohini star. Therefore, the wise should, with all effort, reject this inauspicious conjunction.

With this blemish (vedha), one's merit is destroyed, just as darkness is destroyed at sunrise. The Vrata of the Viddha Ashtami that is mentioned in the Vahni Purana and other texts is meant for non-Vaishnavas or was stated due to the Lord's divine illusion (maya).

पारणकालो यथा

यद्वा तिथ्यर्क्षयोरेव द्बयोरन्ते तु पारणम् । समर्थानामशक्तानां द्बयोरेकवियोगतः ॥

केचिच्च भगवज्जन्ममहोत्सवदिने शुभे । भक्त्योत्सवान्ते कुर्व्वन्ति वैष्णवा व्रतपारणम् ॥

English Translation: Time for Breaking the Fast (Parana), as per the same text: The Parana should be done at the end of both the Tithi and the Nakshatra. For those who are capable, (this is the rule). For those unable, it can be done at the conclusion of either of the two.

Some Vaishnavas, on the auspicious day of the Lord's birth festival, perform the breaking of the fast (Parana) out of devotion at the end of the festival itself.

तद्व्रतकथा यथा

एकदा श्रीकुलाचार्य्यं वशिष्ठमृषिसत्तमम् । राजा दिलीपः पप्रच्छ विनयावनतः सुधीः ॥

English Translation: The Story of that Vrata: Once, the wise King Dilipa, bowing with humility, asked his family's preceptor Vashishtha, the best among sages.

दिलीप उवाच

भाद्रे मास्यसिते पक्षे यस्यां जातो जनार्द्दनः । तत्कथां श्रोतुमिच्छामि कथयस्व महामुने ॥ कथं वा भगवान् जातः शङ्खचक्रगदाधरः । देवकीजठेरे विष्णुः किं कर्त्तुं केन हेतुना ॥

English Translation: Dilipa said: O great sage, I wish to hear the story of the day in the dark fortnight of the month of Bhadra on which Janardana (Krishna) was born. Please narrate it to me. How was the Lord, the wielder of the conch, discus, and mace, born from the womb of Devaki? To do what, and for what reason?

वशिष्ठ उवाच

शृणु राजन् प्रवक्ष्यामि यस्माज्जातो जनार्द्दनः । पृथिव्यां त्रिदिवं त्यक्त्रा भवते कथयाम्यहम् ॥ पुरा वसुन्धरा ह्यासीत् कंसाराघनतत्परा । स्वाधिकारप्रमत्तेन कंसदूतेन ताडिता ॥ क्रन्दन्ती लज्जिता सापि ययौ घूर्णितलोचना । यत्र तिष्ठति देवेश उमाकान्तो वृषध्वजः ॥ कंसेन ताडिता नाथ इति तस्मै निवेदितम् । वास्पधारां प्रवर्षन्तीं विवर्णामपमानिताम् ॥ क्रन्दन्तीं तां समालोक्य कोपेन स्फुरिताधरः । उमया सहितः सर्व्वैर्द्देववृन्दैरनुद्रुतः ॥ आजगाम महादेवो विधातुर्भवनं रुषा । गत्वा चोवाच ब्रह्माणं कंसध्वंसनिमित्तकम् ॥ उपायः सृज्यतां ब्रह्मन् भवता विष्णुना सह । ऐश्वरं तद्बचः श्रुत्वा गन्तुं प्राक्रामदात्मभूः ॥ क्षीरोदे यत्र वैकुण्ठः सुप्तः स भुजगोपरि । हंसपृष्ठे समारुह्य हरेरन्तिकमाययौ ॥ तत्र गत्वा हरिं ध्यात्वा देववृन्दैर्हरादिभिः । तुष्टाव भगवान् वाग्भिरर्थ्याभिर्व्वाग्विदाम्बरः ॥ नमः कमलनेत्राय हरये परमात्मने । जगतः पालयित्रे च लक्ष्मीकान्त नमोऽस्तु ते ॥ नमः कमलकिञ्जल्कपीतनिर्म्मलवाससे । नमः समस्तदेवानामधिपाय महात्मने ॥ नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । इति तेभ्यः स्तुतीः श्रुत्वा प्रत्युवाच जनार्द्दनः । देवा नम्रमुखाः सर्व्वे भवतामागमः कथम् ॥

English Translation: Vashishtha said: Listen, O King, I shall tell you why Janardana was born, leaving the heavens for the Earth. In ancient times, the Earth (Vasundhara) was tormented by the burden of Kamsa. She was beaten by the messengers of Kamsa, who was intoxicated with his own power. Crying and ashamed, with reeling eyes, she went to the place where the Lord of Gods, the consort of Uma, the one with the bull banner (Lord Shiva), resides. She informed him, "O Lord, I have been beaten by Kamsa." She was shedding streams of tears, her color faded, and she was humiliated. Seeing her crying, Lord Shiva's lips trembled with anger. Accompanied by Uma and followed by all the hosts of gods, Mahadeva angrily came to the abode of the Creator (Brahma). He went and spoke to Brahma about the need to destroy Kamsa. "O Brahma, along with Vishnu, please devise a plan." Hearing these words of Ishvara (Shiva), the self-born Brahma set out. He went to the Ocean of Milk where Vishnu sleeps upon the serpent. Mounting his swan, he came before Hari. There, along with Shiva and the other gods, he meditated upon Hari. Brahma, the best among eloquent speakers, praised the Lord with meaningful words: "Salutations to the lotus-eyed Hari, the Supreme Soul. Salutations to you, the protector of the world, the consort of Lakshmi. Salutations to the one who wears a pure yellow garment like the filament of a lotus. Salutations to the supreme Lord of all gods, the great-souled one. Salutations to the protector of spiritual truth, the well-wisher of cows and Brahmins." Hearing these praises from them, Janardana replied, "O Gods, all with bowed heads, what is the reason for your arrival?"

ब्रह्मोवाच

शृणु देव जगन्नाथ यस्मादस्माकमागमः । कथयामि सुरश्रेष्ठ तदहं लोकतारण ॥ शूलिदत्तवरोन्मत्तः कंसराजो दुरासदः । वासुधा ताडिता तेन पदाघातेन मुष्टिना ॥ वरं दत्त्वा पुराप्युग्रो मायया स प्रवञ्चितः । भागिनेयं विना राजन् शास्ता न भविता तव ॥ तस्माद्गच्छ स्वयं देव हन्तुं कंसं दुरासदम् । देवकीजठरे जन्म लभ गत्वा च गोकुलम् ॥

English Translation: Brahma said: Listen, O Lord of the universe, I will tell you the reason for our arrival, O best of Suras, O savior of the worlds. The formidable King Kamsa, maddened by the boons given by Shiva, has struck the Earth with kicks and punches. Although Shiva (the fierce one) previously gave him a boon, he was deceived by Maya with the words, 'O King, you will have no chastiser except your own nephew.' Therefore, O Lord, go yourself to slay the terrible Kamsa. Take birth in the womb of Devaki and then go to Gokula.

(कथायाः अवशिष्टांशः)

ब्रह्मणा प्रेषितो विष्णुः प्रत्युवाच पशोः पतिम् । पार्व्वतीं देहि देवेश अब्दं स्थित्वागमिष्यति ॥ उमया रमया सार्द्धं शङ्खचक्रगदाधरः । उद्दिश्य मथुरां चक्रे प्रयाणं कंसनाशनम् ॥ देवकीजठरे जन्म लेभे विष्णुर्गदाधरः । यशोदाकुक्षिमध्ये तु सर्व्वाणी मृगलोचना ॥ नव मांसांश्च विश्राम्य कुक्षौ नवदिनाधिकान् । भाद्रे मास्यसिते पक्षे अष्टमीसंज्ञया तिथौ ॥ रोहिणीतारकायुक्ता रजनी धनघोरिता । घूमयोनौ तडिद्युक्ते वारि वर्षति सर्व्वदा ॥ तस्यां जातो जगन्नाथः कंसारिर्व्वसुदेवजः । वैराटे नन्दपत्नी च यशोदाजीजनत् सुताम् ॥ पुत्त्रं पद्मकरं पद्मनाभं पद्मदलेक्षणम् । रम्यं चतुर्भुजं शान्तं शङ्खचक्रगदाधरम् ॥ तदा क्रन्दितुमारेभे दृष्ट्वा चानकदुन्दुभिः । तत्रैव वाण्यभूद्दैवी देवकीमात्रगोचरा ॥ पुत्त्रं दत्त्वा यशोदायै कन्यां तस्याः समानय । कंसासुरभयात्तं हि उवाच देवकी तदा ॥ वैराटं गच्छ विप्रेन्द्र सुतं प्रत्यर्पितुं प्रभो । पुत्त्रं दत्त्वा यशोदायै सुतां तस्याः समानय ॥ तां दृष्ट्वा कंसराजोऽपि सभायां न हनिष्यति । तस्या वचः समाकर्ण्य वसुदेवोऽतिदुःखितः ॥ अङ्के कुमारमादाय वैराटाभिमुखं ययौ । यमुना जलसंपूर्णा तत्पथे मध्यवर्त्तिनी ॥ अतिश्रोता महावीर्य्या सुतीक्ष्णोर्म्मिभयाकुला । तां दृष्ट्वा तत्तटे स्थित्वा यमुनामवलोकयन् ॥ वसुदेवोऽतिदुःखार्त्तो विलोलचेतनोऽभवत् । किं करोमि क्व गच्छामि विधिनात्रापि वञ्चितः ॥ कथमद्य गमिष्यामि वैराटे नन्दमन्दिरम् । हरिणा तत्र सानन्दं मायया वञ्चितः पिता ॥ क्षणमात्रं तटे स्थित्वा यमुनामप्यलोकयत् । तेन दृष्टा पुनः सापि क्षीणा जानुवहाभवत् ॥ ततः सोऽपि पुरो दृष्ट्वा धावन्तं खलु जम्बुकम् । क्रोडे कृत्वा सुतं स्वैरं गन्तुं पारं प्रचक्रमे ॥ तं दृष्ट्वा हृष्टचित्तन्तु भगवान् यमुनाजले । मायां कृत्वा जगन्नाथो ह्यङ्कात् स पतितः पितुः ॥ तं सुतं पतितं दृष्ट्वा सूर्य्यजाजीवने द्बिजः । तदा क्रन्दितुमारेभे भाले घात्वा करं दृढम् ॥ विधिना वैरिणा ह्यत्र दुःखितोऽहं प्रवञ्चितः । त्राहि मां जगतां नाथ पुत्त्रं देहि सुरोत्तम ॥ जनकं क्रन्दितं दृष्ट्वा कंसारिः कृपया विभुः । जलक्रीडां समाचर्य्य पितुरङ्केऽवसत् पुनः ॥ पथा तेन द्बिजश्रेष्ठो गतवान्नन्दमन्दिरम् । सुतं दत्त्वा यशोदायै सुतां तस्याः समानयत् ॥ सुतामङ्के तथा सोऽपि गृहीत्वानकद्रुन्दुभिः । निजागारं पुनः प्राप्य प्रत्यर्प्य तादृशीं सुताम् ॥ प्रतियुज्य पदे लोहमासीत् पूर्व्ववदावृतः । देवकी च प्रसूतेति वार्त्ता प्राप्ता सुरारिणा ॥ आनेतुं प्रहितो दूतःसुतं दुहितरञ्च वा । आगत्य कंसदूतोऽसौ सुतां नेतुं प्रचक्रमे ॥ बलादङ्कात् समाकृष्य देवकीवसुदेवयोः । कंसदूतो गृहीत्वा तां कंसायादर्शयत् पुनः ॥ दृष्ट्वा तां कंसराजोऽपि सभयोऽभूद्दुरासदः । शुद्धकाञ्चनवर्णाभां पूर्णेन्द्वसदृशाननाम् ॥ दृष्ट्वा कंसो विहस्यन्तीं विद्युत्स्फुरितलोचनाम् । आदिदेशासुरश्रेष्ठो वध नीत्वा शिलोपरि ॥ आज्ञां लब्ध्वासुरास्ते तु निष्पेष्टुं तां प्रवर्त्तिताः । विद्र्युद्रूपधरा गौरी जगाम शङ्करान्तिकम् ॥ अन्तरीक्षे क्षणं स्थित्वा कंसं प्रोवाच शङ्करी । त्वां हन्तुं गोकुले जातः पूर्व्वशत्रुर्न संशयः ॥ तत्रातिष्ठज्जगन्नाथः कंसारिः सुरकृत्यकृत् । क्रीडित्वा बालभावेन कंसध्वंसे मनो दधौ ॥ प्राप्तिमात्रेण तं कंसं जघान जगदीश्वरः । एतत्ते कथितं राजन् कृष्णजन्माष्टमीव्रतम् ॥ य इदं कुरुते राजन् या च नारी हरेर्व्रतम् । प्राप्नोत्यैश्वर्य्यमतुलमिह लोके यथेप्सितम् ॥ अन्तकाले हरेः स्थानं दुर्ल्लभञ्च गमिष्यति । एकेनैवोपवासेन कृतेन कुरुनन्दन ॥ सप्तजन्मकृतात् पापान्मुच्यते नात्र संशयः । वत्सरद्वादशे चैव यत् पुण्यं समुपार्ज्जितम् ॥ विफलं तद्भवेत् सर्व्वं पुरा व्यासेन भाषितम् । न द्रष्टव्यं सुखं तेषां नराणां न च योषिताम् ॥ जयन्ती न कृता यैस्तु जागरादिसमन्विता । श्वानश्चैते तु विज्ञेया जयन्तीविमुखा नराः ॥ योषितश्च न सन्देहः सत्योक्तं तव सुव्रते ॥

English Translation: (Continuation of the Story): Sent by Brahma, Vishnu replied to Shiva (Lord of beings), "O Lord of Gods, give Parvati to me; she will return after staying for a year." The wielder of the conch, discus, and mace, along with Uma (as Yogamaya) and Rama (Lakshmi), began his journey towards Mathura for the destruction of Kamsa. Vishnu, the wielder of the mace, took birth in Devaki's womb, while Sarvani (Parvati) with deer-like eyes took birth in the womb of Yashoda. After resting in the womb for nine months and nine days, on the tithi called Ashtami in the dark fortnight of the month of Bhadra, during a dark and roaring night conjoined with the Rohini star, with lightning flashing from smoky clouds and incessant rain, on that night Jagannath, the enemy of Kamsa, son of Vasudeva, was born. At the same time, in Vraja, Nanda's wife Yashoda gave birth to a daughter.

Seeing his son, with lotus-hands, lotus-navel, and lotus-petal eyes, beautiful, four-armed, peaceful, and holding the conch, discus, and mace, Anakadundubhi (Vasudeva) began to weep. Just then, a divine voice, audible only to Devaki, was heard: "Give this son to Yashoda and bring her daughter here." Then Devaki, out of fear of the demon Kamsa, said, "O Lord, go to Vraja to give back this son. Give the son to Yashoda and bring her daughter here. Seeing her, King Kamsa will not kill her in his court." Hearing her words, Vasudeva, deeply distressed, took the child in his lap and went towards Vraja. On the path lay the Yamuna river, full of water, with a powerful current and fearsome, sharp waves. Seeing it, he stood on its bank, looking at the Yamuna. Vasudeva, tormented by grief, became bewildered. "What shall I do? Where shall I go? I have been deceived by fate even here! How will I go to Nanda's house in Vraja today?" Thus, the father was joyfully deceived by the maya of Hari.

Standing on the bank for a moment, he looked at the Yamuna again. As he watched, the river subsided and became only knee-deep. Then, seeing a jackal running ahead, he placed his son in his lap and freely began to cross. Seeing his father's happy heart, the Lord, in the waters of the Yamuna, created an illusion, and the Lord of the Universe fell from his father's lap. Seeing his son fallen into the water of the daughter of the Sun (Yamuna), the Brahmin (Vasudeva) began to cry, striking his forehead hard with his hand. "Here I am, tormented and deceived by my enemy, Fate! Save me, O Lord of the worlds! Give me my son, O best of Gods!" Seeing his father crying, the enemy of Kamsa, the compassionate Lord, after playing in the water, settled back in his father's lap.

By that path, the best of Brahmins went to Nanda's house. Giving the son to Yashoda, he brought her daughter back. Taking the daughter in his lap, Anakadundubhi returned to his own home and placed that daughter there. Re-attaching the iron chains to his feet, he was bound as before. The news that Devaki had given birth reached the enemy of the gods (Kamsa). A messenger was sent to bring the son or daughter. The messenger of Kamsa came and proceeded to take the daughter. Snatching her by force from the lap of Devaki and Vasudeva, Kamsa's messenger took her and showed her to Kamsa.

Seeing her, even the formidable King Kamsa became fearful. She had the complexion of pure gold and a face like the full moon. Seeing her laughing, with eyes flashing like lightning, Kamsa ordered his best demons, "Take her and kill her on a stone slab!" Having received the order, those demons proceeded to crush her. But Gauri, taking the form of lightning, went to the abode of Shankara (Shiva). Pausing for a moment in the sky, Shankari (Parvati) said to Kamsa, "To kill you, your former enemy has been born in Gokula. There is no doubt."

There, the Lord of the universe, the enemy of Kamsa, the accomplisher of the gods' tasks, stayed. Playing in his childhood form, he set his mind on the destruction of Kamsa. As soon as he reached him, the Lord of the worlds killed Kamsa. O King, this is the story of the Krishna Janmashtami Vrata that has been told to you. The king or the woman who performs this vrata of Hari attains unparalleled prosperity in this world as desired. At the end of life, they will go to the abode of Hari, which is difficult to attain. O descendant of Kuru, by performing this one fast, one is freed from the sins of seven lifetimes, there is no doubt. Whatever merit is earned over twelve years becomes fruitless, as was stated by Vyasa in the past. Those men and women who do not perform Jayanti with its vigil and other rituals will not see happiness. Men who are averse to Jayanti should be known as dogs, and women too, there is no doubt. This truth has been spoken to you, O you of pious vows.


स्वस्तिर्भवतु।

संस्कृत संवादः
Reply all
Reply to author
Forward
0 new messages