Курс "Cанскритский синтаксис: медленное чтение Рамаяны"

18 views
Skip to first unread message

Marcis

unread,
Sep 24, 2021, 5:17:39 AM9/24/21
to Общество ревнителей санскрита (Sanscrit)
Уважаемые,

Единственный еженедельный семинар по санскритскому синтаксису продолжается. С 10-го октября 2021 года с чтением последних, еще никогда на русский язык не переведенных книг "Рамаяны" Вальмики.

0001.jpg

см.  https://www.youtube.com/watch?v=F1iO57DNZs8

Где: Zoom
Длительность: два часа
Когда: воскресенье, 17:00

Ваш,
М.Г.

Marcis

unread,
Nov 28, 2021, 4:19:33 PM11/28/21
to Общество ревнителей санскрита (Sanscrit)
|| śrīḥ|| 
ādikaviśrīvālmīkimahāmunipraṇītaṃ
rāmāyaṇam| 
tilakākhyayā vyākhyayā sametam |
sundarakāṇḍam |
prathamaḥ sargaḥ|

tato rāvaṇanītāyāḥ sītāyāḥ śatrukarṣaṇaḥ | iyeṣa padamanveṣṭuṃ cāraṇācarite pathi || 1
duṣkaraṃ niṣpratidvandvaṃ cikīrṣankarma vānaraḥ | samudagraśirogrīvo gavāṃ patirivābabhau || 2
atha vaidūryavarṇeṣu śādvaleṣu mahābalaḥ | dhīraḥ salilakalpeṣu vicacāra yathāsukham || 3
dvijānvitrāsayandhīmānurasā pādapānharan | mṛgāṃśca subahūnnighnanpravṛddha iva kesarī || 4
nīlalohitamāñjiṣṭhapadmavarṇaiḥ sitāsitaiḥ | svabhāvasiddhairvimalairdhātubhiḥ samalaṃkṛtam || 5
kāmarūpibhirāviṣṭamabhīkṣṇaṃ saparicchadaiḥ | yakṣakiṃnaragandharvairdevakalpaiḥ sapannagaiḥ || 6
sa tasya girivaryasya tale nāgavarāyute | tiṣṭhankapivarastatra hrade nāga ivababhau || 7
sa sūryāya mahendrāya pavanāya svayaṃbhuve | bhūtebhyaścāñjaliṃ kṛtvā cakāra gamane matim ||
añjaliṃ prāṅmukhaṃ kurvanpavanāyātmayonaye | tato hi vavṛdhe gantuṃ dakṣiṇo dakṣiṇāṃ diśam ||
plavagapravarairdṛṣṭaḥ plavane kṛtaniścayaḥ | vavṛdhe rāmavṛddhyarthaṃ samudra iva parvasu || 10
niṣpramāṇaśarīraḥ saṃllilaṅghayiṣurarṇavam | bāhubhyāṃ pīḍayāmāsa caraṇābhyāṃ ca parvatam || 11
______________________________________________________________________
sundare yasya dāso'bdhiṃ tīrtvā dṛṣṭvā ca maithilīm | dṛṣṭā sītetyabhyavocattaṃ rāmaṃ naumi ciddhanam ||
atha samudrakūrdanamicchati sma-tata iti | tataḥ śatrukarṣaṇo hanumānrāvaṇanītāyā rāvaṇahṛtāyāḥ sītāyāḥ padamavasthitisthānamanveṣṭuṃ cāraṇairdevajātiviśeṣairācarite kriyamāṇasaṃcāre pathyākāśamārge gamanāyeyeṣa || 1 || niṣpratidvandvaṃ sahāyāntararahitaṃ pratibandharahitaṃ ca | anyairduṣkaraṃ karma laṅghanapūrvaṃ sītānveṣaṇakarma | samudagramunnataṃ śiro grīvā ca yasya saḥ, ataeva gavāṃ patirvṛṣa ivābabhau || 2 || vaidūryavarṇaśādvalapradeśasya samudrajalavacchyā-matvamṛdutvābhyāmurasā plavanasadṛśakriyākālikoraḥpeṣaṇena pravṛddhaḥ kesarīva vicacāra ||3|| 4 || nīlalo-hito raktaśyāmaḥ | māñjiṣṭhaḥ kṛṣṇapāṇḍura iti katakaḥ | māñjiṣṭhaḥ pāṭala ityanye | padmavarṇaḥ prasiddhaḥ | sitā-sitaiḥ kalmāṣaiḥ | kṛṣṇapāṇḍurairiti yāvat | svabhāvasiddhaiḥ śailasvabhāvasiddhairuktarūpairdhātubhiḥ samalaṃkṛtam | kāmarūpitvādiviśeṣaṇavadbhiryakṣādibhirabhīkṣṇamāviṣṭaṃ yattasya girivaryasya talaṃ tatra nāgavarairāsamantādyute   tiṣṭhansa kapirhrade nāga ivābabhau | girau hradasāmyaṃ śyāmalatvena || 5 || 6 || 7 ||   svayaṃbhuve pavanāya pūyate yena svajñānena yogivṛndaṃ sa pavano bhagavānpratyaktattvabhūto rāmaḥ | etena sakalavighnanivāraṇāyeṣṭadevatā-prārthanāpūrvaṃ yātrā kartavyeti sadācāro bodhitaḥ || 8 || ātmayonaye. pavanāya | svajanakavāyava ityarthaḥ | dakṣiṇaḥ kuśalaḥ || 9 || rāmavṛddhyarthaṃ rāmābhyudayāya || 10 || niṣpramāṇaśarīraḥ paricchedātikrāntadehaḥ | 
sa cacālācalaścāśu muhūrtaṃ kapipīḍitaḥ | tarūṇāṃ puṣpitāgrāṇāṃ sarvaṃ ṣpamaśātayat || 12 
tena pādapamuktena puṣpaugheṇa sugandhinā | sarvataḥ sa vṛtaḥ śailo babhau puṣpamayo yathā || 13 
tena cottamavīryeṇa pīḍyamānaḥ sa parvataḥ | salilaṃ saṃprasusrāva madamatta iva dvipaḥ|| 14 
pīḍyamānastu balinā mahendrastena parvataḥ | rītīrnirvartayāmāsa kāñcanāñcanarājatīḥ|| 15 
mumoca ca śilāḥ śailo viśālāḥ samanaḥśilāḥ | madhyamenāciṣā juṣṭo dhūmarājirivānalaḥ||
hariṇā pīḍyamānena pīḍyamānāni sarvataḥ | guhāviṣṭāni sattvāni vinedurvikṛtaiḥ svaraiḥ || 17 
sa mahānsattvasaṃnādaḥ śailapīḍānimittajaḥ | pṛthivīṃ pūrayāmāsa diśaścopavanāni ca || 18 
śirobhiḥ pṛthubhirnāgā vyaktasvastikalakṣaṇaiḥ | vamantaḥ pāvakaṃ ghoraṃ dadaṃśurdaśanaiḥ śilāḥ|| 19 
tāstadā saviṣairdaṣṭāḥ kupitaistairmahāśilāḥ | jajvaluḥ pāvakoddīptā bibhiduśca sahasradhā || 20 
yāni tvauṣadhajālāni tasmiñjātāni parvate | viṣaghnānyapi nāgānāṃ na śekuḥ śamituṃ viṣam || 21 
bhidyate'yaṃ girirbhūtairiti mattvā tapakhinaḥ | trastā vidyādharāstasmādutpetuḥ strīgaṇaiḥ saha || 22 
pānabhūmigataṃ hitvā haimamāsanabhājanam | pātrāṇi ca mahārhāṇi karakāṃśca hiraṇmayān || 23 
lehyānuccāvacānbhakṣyānmāṃsāni vividhāni ca | ārṣabhāṇi ca carmāṇi khaḍgāṃśca kanakatsarūn ||
kṛtakaṇṭhaguṇāḥ kṣīvā raktamālyānulepanāḥ | raktākṣāḥ puṣkarākṣāśca gaganaṃ pratipadire || 25 
hāranūpurakeyūrapārihāryadharāḥ striyaḥ | vismitāḥ sasmitāstasthurākāśe ramaṇaiḥ saha || 26 
eṣa parvatasaṃkāśo hanumānmārutātmajaḥ | titīrṣati mahāvegaḥ samudraṃ varuṇālayam || 27 
rāmārthaṃ vānarārthaṃ ca cikīrṣankarma duṣkaram | samudrasya paraṃ pāraṃ duṣprāpaṃ prāpnumicchati || 28 
iti vidyādharā vācaḥ śrutvā teṣāṃ tapasvinām | tamaprameyaṃ dadṛśuḥ parvate vānararṣabham || 29 





______________________________________________________________________
pīḍayāmāsa lilaṅdhayiṣāsaṃnāhavaśataḥ || 11 || ekena pīḍanavyāpāreṇa muhūrtaparyantaṃ calanam | aśātayat | parvataḥ kartā, calanaṃ karaṇam || 12 || puṣpamayo yathā | puṣpapracuraḥ svayabhivetyarthaḥ || 13 ||   uttamavī-ryeṇa tena pīḍyamānaḥ sa parvataḥ salilaṃ prasusrāva || 14 || uktārthasyaiva vivaraṇam-pīḍyamāna iti | kāñcanāñjanarājatīstadābhā rītīḥ srotaḥprakārānnirvartayāmāsa | tadābhatvamupādhikṛtam || 15 || kiṃ ca sa śailaḥ samanaḥśilā viśālāḥ śilā mumoca nipīḍanāt | ataeva madhyamena madhyabhāgenārciṣā jvālayā juṣṭo yo'nalastasya dhūmarājiriva babhāvityarthaḥ | yasyetyadhyāhāraḥ| ’dhūmarājiriva‘ iti hrasvapāṭhaḥ |tīrthastu— madhyamenārciṣā madhyamākhyayāgnijihvayā juṣṭo viśiṣṭo'gnirdhūmarājīriva | dhūmanicayānivetyarthaḥ | ’dhūmarājīriva‘ iti ca pāṭha ityāha || 16 || hariṇā hanumatā pīḍyamānena parvatena pīḍyamānāni sattvāni || 17 || ’sa mahāsattva-‘iti pāṭhe mahāsattvā mahājantavasteṣāṃ saṃnāda iti tīrthaḥ | ’sa mahānsattvasaṃnādaḥ‘ iti pāṭhāntaram || 18 || svastikaḥ phaṇāsthanīlarekhā taccihnaiḥ śirobhirupalakṣitāḥ | dadaṃśuḥ | pīḍājanita-krodhavaśāt || 19 || saviṣaistaiḥ sarperdaṣṭāḥ satyaḥ pāvakoddīptā iva jajvaluḥ | bibhidurbhinnā babhūvuśca 
|| 20 || śamituṃ śamayitum || 21 || bhūtairbrahmarakṣaḥprabhṛtimahābhūtaiḥ || 22 || hitvetyatra vidyādharāḥ kartāraḥ || 23 || ārṣabhāṇi ṛṣabhacarmanirmitāni carmāṇi phalakāni | tsaruḥ khaḍgamuṣṭiḥ || 24 || kṛtāḥ kaṇṭheṣu guṇāḥ srajo yaiste | kṣībā mattāḥ | puṣkaraṃ padmam || 25 || pārihāryaśabdaḥ śreṣṭhavācīti katakaḥ | pārihāryo valaya iti tīrthaḥ | etadagre ’darśayanto mahāvidyāṃ vidyādharamaharṣayaḥ | sahitāstasthurākāśe vīkṣāṃcakruśca parvatam || śuśruvuśca tadā śabdamṛṣīṇāṃ bhāvitātmanām | cāraṇānāṃ ca siddhānāṃ sthitānāṃ vima-le'mbare||‘ iti ślokadvayaṃ prakṣiptaṃ kvaciditi katakaḥ ||26||27||28|| teṣāṃ tapasvināmākāśacāritapakhināṃ

Общество ревнителей санскрита, 31 октября 2021 года
Reply all
Reply to author
Forward
0 new messages