शुनः पुच्छमित्याख्यस्य पुस्तकस्य लोकार्पणम्

2 views
Skip to first unread message

Warija Adiga

unread,
Jun 5, 2025, 6:00:20 AMJun 5
to FriendsOfCAHC
नमो नमः सर्वेभ्यः,

मया लिखितस्य संस्कृतपुस्तकस्य लोकार्पणं ९ जुन, २०२५ तमे, बैङ्गलुरौ भविता। कृपया आगत्य सभायाः शोभावर्धनं कुर्वन्तु इति निवेदये।

"संस्कृतभाषा सुन्दरी मधुरा भाषा इति न कोऽपि संशयः। भाषा स्वतन्त्रेण न तिष्ठति। भाषां प्रयुज्य किमपि प्रदर्शनीयं खलु? अतः अयं प्रयासः। काश्चन कथाः तथा केचन निबन्धाः च संस्कृतेन लिखिताः मया। तासु कथासु शुनः पुच्छवत् अन्ते दिक्परिवर्तनं सत् शुनः पुच्छमिति पुस्तकस्य शीर्षकम्। निबन्धाः अपि हास्यरीत्या गूढविषयान् सूचयन्ति। अस्मिन्पुस्तकस्य काश्चन कथाः निबन्धाः च सम्भाषणसंदेशः, संस्कृतभवितव्यमिति पत्रिकासु तथा इन्डिकासंस्थानस्य अन्तर्जाले अपि प्रकाशिताः सन्ति।”

"This book is a unique collection of Sanskrit stories with a modern twist, blending humor and wisdom to reflect contemporary society. Written entirely in Sanskrit, it offers readers both entertainment and enlightenment. To enhance the learning experience, the book concludes with a curated list of Subhāṣitas (wise sayings) relevant to the stories and essays, providing an easy reference for those keen to deepen their understanding of Sanskrit verses."

BookReleaseShunahPuccham.pdf
Reply all
Reply to author
Forward
0 new messages