नमो नमः सर्वेभ्यः,
मया लिखितस्य संस्कृतपुस्तकस्य लोकार्पणं ९ जुन, २०२५ तमे, बैङ्गलुरौ भविता। कृपया आगत्य सभायाः शोभावर्धनं कुर्वन्तु इति निवेदये।
"संस्कृतभाषा सुन्दरी मधुरा भाषा इति न कोऽपि संशयः। भाषा स्वतन्त्रेण न तिष्ठति। भाषां प्रयुज्य किमपि प्रदर्शनीयं खलु? अतः अयं प्रयासः। काश्चन कथाः तथा केचन निबन्धाः च संस्कृतेन लिखिताः मया। तासु कथासु शुनः पुच्छवत् अन्ते दिक्परिवर्तनं सत् शुनः पुच्छमिति पुस्तकस्य शीर्षकम्। निबन्धाः अपि हास्यरीत्या गूढविषयान् सूचयन्ति। अस्मिन्पुस्तकस्य काश्चन कथाः निबन्धाः च सम्भाषणसंदेशः, संस्कृतभवितव्यमिति पत्रिकासु तथा इन्डिकासंस्थानस्य अन्तर्जाले अपि प्रकाशिताः सन्ति।”
"This book is a unique collection of Sanskrit stories with a modern twist, blending humor and wisdom to reflect contemporary society. Written entirely in Sanskrit, it offers readers both entertainment and enlightenment. To enhance the learning experience, the book concludes with a curated list of Subhāṣitas (wise sayings) relevant to the stories and essays, providing an easy reference for those keen to deepen their understanding of Sanskrit verses."