शार्वरी-वत्सरस्य मङ्गलकामनाः - एतदवसरे मम रचना

17 views
Skip to first unread message

Jayaraman M

unread,
Apr 14, 2020, 4:01:36 AM4/14/20
to भारतीयविद्वत्परिषत्

अयि! भो भारतीय-विद्वत्-परिषदः समे समादरणीयाः सदस्याः!

तत्रभवद्भ्यो भवद्भ्यः मदीयाः शार्वरी-वत्सरस्य मङ्ग्लकामनाः विनिवेदयामि।

मदीयानि पद्यानि एतदवसरे -

सुखयित्री शार्वरी  

परम-शिव-सुफालस्थेन्दु-शीता मनोज्ञा
मणि-गण-सम-तारा-तोरणालङ्कृता या ।
दिवस-कर-सुतीक्ष्णाताप-पाप-प्रमुक्ता
विजयतु सुखयित्री शोभना शार्वरीयम् ॥१॥

निखिल-जन-निजात्माबोध-रूपा दृढा या
यमि-मति-गत-भेदाभाव-रूपापि धन्या।
इति खलु महिता सा गीतया ज्ञान-योगे
विजयतु सुखयित्री शोभना शार्वरीयम् ॥२॥

रजसि विविध-रोगा आधयश्चापि तीव्राः
अनुपरति-निदानं तद्रजो-रागहेतुः।
रुगुपशम-विधात्री तामसी स्वाप-दात्री
विजयतु सुखयित्री शोभना शार्वरीयम्॥३॥

जननमिह दिवा चेत् मृत्यु-रूपा तु रात्रिः
सुखमहरुपमं चेत् दुःख-रूपा निशा स्यात्।
इति युगलमनेकं जीवने स्मारयन्ती
विजयतु सुखयित्री शोभना शार्वरीयम् ॥४॥

मनुज-विकृति-हेतो रुक्प्रधानो विकारी
निजमिदमभिधानं सार्थयन्निर्जगाम।
तदुपशमन-कालं लिङ्गयन्त्याययौ या
विजयतु सुखयित्री शोभना शार्वरीयम् ॥५॥

The English and Tamil translations and also rendition of the composition in the form of video can be seen here - https://alarka-bhasitam.blogspot.com/2020/04/blog-post.html 

regards
Dr.M.Jayaraman
Director, Research Department, Krishnamacharya Yoga Mandiram
Member, Expert panel for Yoga, TKDL-CSIR, Govt of India 
Member, BoS, Dept of Sanskrit, University of Madras & RKM Vivekananda College, Chennai
http://yoga-literary-research.blogspot.in/2015/10/the-books.html

Madhav Deshpande

unread,
Apr 14, 2020, 4:31:07 AM4/14/20
to Bharatiya Vidvat parishad
अतीव रुचिरम् ।
 
Madhav M. Deshpande
Professor Emeritus, Sanskrit and Linguistics
University of Michigan, Ann Arbor, Michigan, USA
Senior Fellow, Oxford Center for Hindu Studies

[Residence: Campbell, California, USA]


--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/CAEukK4wSKycvwvht1W2j33%2BzoupEFs8DrHtJYFLMSXNG-P96cA%40mail.gmail.com.

Radhakrishna Warrier

unread,
Apr 14, 2020, 4:51:17 AM4/14/20
to Bharatiya Vidvat parishad
Thanks, and wish you all a Happy and Prosperous Vishu!

From: bvpar...@googlegroups.com <bvpar...@googlegroups.com> on behalf of Madhav Deshpande <mmd...@umich.edu>
Sent: Monday, April 13, 2020 9:30 PM
To: Bharatiya Vidvat parishad <bvpar...@googlegroups.com>
Subject: Re: {भारतीयविद्वत्परिषत्} शार्वरी-वत्सरस्य मङ्गलकामनाः - एतदवसरे मम रचना
 

Jayaraman

unread,
Apr 14, 2020, 6:34:46 AM4/14/20
to भारतीयविद्वत्परिषत्
विजयतु इति प्रयोगः अपाणिनीयः इति ज्ञातम्।  तत् कृपया प्रजयतु इति परिवर्त्य पठन्त्विति सम्प्रार्थये।

सप्रणति
जयरामः
Reply all
Reply to author
Forward
0 new messages