द्वैताभावः कथं ब्रह्मणि मतभेदेनोपपद्यते

6 views
Skip to first unread message

श्रीमल्ललितालालितः

unread,
Jan 29, 2020, 4:51:49 PM1/29/20
to शास्त्रम्
श्रीमल्ललितालालितः
www.lalitaalaalitah.com

श्रीमल्ललितालालितः

unread,
Jan 30, 2020, 5:22:48 PM1/30/20
to शास्त्रम्
इदमप्यभावविचारोपयोगि तत्र स्थापितम्
http://www.lalitaalaalitah.com/%e0%a4%a6%e0%a5%8d%e0%a4%b5%e0%a4%bf%e0%a4%a4%e0%a5%80%e0%a4%af%e0%a4%be%e0%a4%ad%e0%a4%be%e0%a4%b5%e0%a4%83/
अभावत्वप्रकारकप्रमाविषयः स्वमते प्राभाकराणामिव भावात्मकमधिकरणमेवास्तु भाट्टानामिव वा भावभिन्नपदार्त्थोप्यधिकरणभिन्नाभिन्नो वास्तु । तत्र नाग्रहः ।
किञ्च स प्रामाणिको वास्तु अप्रामाणिको वास्तु । तेन न सद्वितीयत्वापत्तिः ।
अथ स विशेषणमेवास्तु ब्रह्मणि उपलक्षणं वा तेनापि न काचन हानिः ।
इत्येतत्सर्व्वं तत्र समासेन सहेतुकं प्रदर्शितम् ।
श्रीमल्ललितालालितः
www.lalitaalaalitah.com

Reply all
Reply to author
Forward
0 new messages