धर्मचौर्यरसायनम्

59 views
Skip to first unread message

Mohan Chettoor

unread,
Nov 20, 2021, 4:55:24 AM11/20/21
to sams...@googlegroups.com

A. PASSI

PERVERTED DHARMA? ETHICS OF THIEVERY IN THE

                                       DHARMACAURYARASAYANA*

INTRODUCTION

The Elixir of Dharmic Thievery' is a brief (275 or 276 lines mainly in sloka meter divertissement in which the wiles of a Brahmin thief - a truthful Brahmin thief, as he himself likes to point out - prevail against all odds of fate, landing the hero in the enviable position of Prime Minister in a fictional Indian kingdom. Composed probably either in Andhra Pradesh or Tamil Nadu, perhaps not more than 300 or 200 years ago, and preserved in a single palm-leaf manuscript owned by the Adyar Library, this work, edited from a Devanāgarī copy by N.G. Nara hari in 1946," was largely ignored until 1996, when Ashok Aklujkar devoted a wide-ranging paper to it." An edition of the original Grantha MS with translation into Italian by the present writer appeared in 2001.

[I have reproduced the above para from a PDF document by an Italian scholar, A. PASSI, who made an exhaustive study on the above book. The entire material was in non-editable PDF format which I painstakingly converted into editable word format. I am reproducing the first of the 3- chapter-aashwaasa- fictional work for the use of who-so-ever is concerned. I will shortly publish the other two parts as well in due course.

-Mohan Chettoor]

धर्मचौर्यरसायनम्

प्रथमाश्वास: 

आश्वासत्रितयोपेतं धर्मचौर्यरसायनम् । 

इदं तावत्प्रतिदिनं रसिकैः परिपीयताम् ॥ १ ॥

श्रीमद्गोपालयोगीन्द्रमुखराकेन्दुनिःसृतम् । 

तातकुलस्य वाग्जालमहाभाजनपूरितम् ॥ २ ॥

बुद्धिजाड्यहरं चापि विस्मयानन्ददायकम् ।

पिवध्वं पण्डिताः सर्वे धर्मचौर्यरसायनम् ॥ ३ ॥ 

धर्मसेतुरिति ख्याता काचित्पुर्यवसत्पुरा ।

यस्यामासीद्धर्मकेतू राजा धर्मपरायणः ॥ ४ ॥

तत्तद्वर्णाश्रमोपेततत्तज्जनसमाकुले   ।

प्राकारपरिघाट्टालवीथीगोपुरमण्डिते ॥ ५ ॥ 

शुककोकिलभृङ्गादिध्वनिसंपूरितान्तरैः । 

उद्यानाम्रवणैश्छन्ने सर्वसंपत्समुन्नते ॥ ६ ॥ 

तत्रासीद्ब्राह्मणश्रेष्ठः कश्चिदाचारतत्परः । 

ब्रह्मज्ञो नीतिविख्यातो वेदवेदाङ्गपारगः ॥ ७ ॥ 

तपस्यतस्तस्य पुत्राश्चत्वार अभवन्पुरा। 

चत्वारो बाहव इव साक्षाच्छ्रीचक्रपाणिनः ॥ ८ ॥ 

तत्राद्यो धर्ममूलाख्यो द्वितीयो धर्मवम॑ग: । 

तृतीयो धर्ममित्राख्यश्चतुर्थो धर्मसंग्रही ॥ ९ ॥ 

कृतोपनीतयोऽधीत्य वेदादीन्स्वपितुर्मुखात् । 

गार्हस्थ्याश्रममासाद्य चक्रुस्ते धर्ममुत्तमम् ॥ १० ॥ 

नित्यं प्रातःस्नानसंध्यागायत्रीजपपूर्वकम् । 

अग्निहोत्रादिकं कृत्वा न्यवसन्पितृपूजकाः ॥ ११ ॥ 

धार्मिकस्तत्पिता पुत्रपौत्राद्यखिलसंपदः ।। 

व्यवहारतया पश्यन्नपि गायत्र्यभिन्नया ॥ १२ ॥ 

जगज्जनन्यैव दत्तचित्तशुद्धिप्रसादतः । 

निरीषणोऽध्यात्मविद्यानिरतोऽभूत्सदा हदि ॥ १३ ॥ 

एवं गते चिरं काले कदाचिदथ स द्विजः । 

ज्ञानदृष्ट्या स्वान्त्यकालद्योतकत्वेन भासुरम् ॥ १४ ॥ 

कैलासादागतं श्रीमद्विमानं सूर्यकोटिभम् । 

विलोक्य मुदितः पुत्रानाहूयेदं वचो ऽब्रवीत् ॥ १५ ॥ 

हे पुत्रका गमिष्ये ऽहं श्रीमत्कैलासभूधरम् । 

न्यायार्जितं स्वल्पधनमस्तीदानीं मदन्तिके ॥ १६ ॥ 

ममौर्ध्वदेहिकं कर्तुमलमेतद्धनादिकम् । 

अनन्तरं काचमेकमपि नैवावशिष्यते ॥ १७ ॥ 

जीविष्यथ कथं वोर्ध्वं यूयं दुर्वृत्तिवर्जिताः । 

सर्वात्मना मा करुध्वं मन्नाम्नस्त्वयशस्करम् ॥ १८ ॥ 

पत्राणामनुरूपाणां जीविकावृत्तिकल्पने । 

अशक्तस्य पितुर्मे ऽद्य धिग्धिग्जन्म निरर्थकम् ॥ १९ ॥ 

इति सांसारिकी चिन्तां अणमेत्याश्रुमोचके । 

तस्मिन्द्विजे ऽथ तत्पुत्रास्तमवोचन्पृथक्पृथक् ॥ २० ॥ 

तत्राद्यस्तनयः प्राह पितरं भयविह्वलः । 

साञ्जलि: प्रणतो भूत्वा सगद्गदमिदं वचः ॥ २१ ॥ 

किमर्थं तप्यसे तात सर्वं जानासि लौकिकम । 

किमस्मच्चिन्तया तेऽद्य परलोकं यियासतः ॥ २२ ॥ 

कथं त्वया न दत्तं स्यादस्माकं शाश्वतं धनम् । 

यदस्मासु  निधीयन्ते वेदशास्त्रादिसंपदः ॥ २३ ॥

यया तु संपदा जीव: स्वात्मानन्दमवाप्नुयात् । 

कथं तया समानत्वमीयूर्नश्वरसंपदः ॥ २४ ॥


विद्यासंपदमासाद्य दरिद्रोऽपि प्रमोदते । 

विद्यालेशांशरहितः संपन्नोऽपि विषीदति ॥ २५ ॥ 

विद्यानामपि सर्वासां गायत्री ब्रह्मरूपिणी ।। 

विद्या वरिष्ठा यद्यस्मात्सैवास्माकं हि कामधुक् ॥ २६ ॥ 

किं किं वा न प्रदद्यात्सा गायत्री परदेवता। 

स्वाराधकानां भक्तानां या ब्रह्मैव प्रयच्छति ॥ २७ ॥ 

त्वयाध्यापितपूर्वा या श्रौतविद्या मयि स्थिता । 

तयैव विद्यया तात करिष्ये साधु जीवनम् ॥ २८ ॥ 

इत्येवं शपथं कृत्वा ज्येष्ठे तूपरते सति । 

पितरं प्रणिपत्याशु तत्कनिष्ठोऽप्यभाषत ॥ २९ ॥ 

शब्दशास्त्रस्य हे तात पाठप्रवचनादिभिः ।

जीविष्ये ऽहं चिरं कालं बहुलं धनमर्जयन ॥ ३० ॥ 

मीमांसाद्वितयस्यैव पाठप्रवचनार्जितैः । 

धनैर्जीविष्य इत्येवं तृतीयोऽप्यब्रवीद्वचः ॥ ३१ 

अनन्तरं चतुर्थस्तु धीरो वाचालकाग्रणीः । 

पितरं प्राह विनयात्कृताञ्जलिरिदं वचः ॥ ३२ ॥ 

न क्वापि तुच्छफलदवेदशास्त्रादिविद्यया । 

जीवेयं किंतु तास्कर्यविद्याकामदुहा गुरो ॥ ३३ ॥ 

इति तद्गिरमाकर्ण्य कर्णनाराचिकायिताम् ।। 

ब्रह्मज्ञानी सुदुःखार्तस्तमुद्दीक्ष्याब्रवीद्वचः ॥ ३४ ॥ 

हा कष्टमभवद्बुद्धिस्तवेत्थंरूपिणी कथम् । 

शिशो त्वय्येव काणादविद्यायां स्थितिमीयुषि ॥ ३५ ॥ 

विश्वसेत्कृष्णसर्प वा व्याघ्र वापि च योषितम् । 

न विश्वसेन्चौर्यविद्यां प्राणमानापहारिणीम् ॥ ३६ ॥ 

कुपुत्रवत्त्वदोषेण मदीयतपसार्जिताः । 

मत्पुण्यलोका निखिला नाशमेष्यन्त्यसंशयः ॥ ३७ ॥ 

इत्युक्त्वा शोकसंतप्तहृदयं साश्रुलोचनम् । 

पितरं प्रेक्ष्य स प्राह धर्मसंग्रहिसंज्ञकः ॥ ३८ ॥ 

तात मा वह शोकं त्वं क्वापि मद्विषये यतः । 

तास्कर्यविद्यानैपुण्यसर्वस्वं मद्धृदि स्थितम् ॥ ३९ ॥

नैव निन्द्या क्वापि सा हि चौर्यविद्या महीयसी। 

चतुःषष्टिकलासंख्या यया संपूर्तिमागता ॥ ४० ॥ 

तथापि तस्या निन्द्यत्वमतद्धर्मविदां धिया । 

भाति कौशिकदृष्ट्यार्कप्रभाया निन्द्यता यथा ॥ ४१ ॥ 

चौर्यस्थलास्थलज्ञानं देशकालविनिर्णयः । 

अदृश्याञ्जनसिद्ध्याद्या धर्मास्तास्करिका मता: ॥ ४२ ॥ 

चौर्येऽपि वर्तते धर्माधर्मचिन्ता गरीयसी। 

यया विहीनस्तास्कर्याद्बध्यवध्यत्वमाप्नुयात् ॥ ४३ ॥ 

चौर्यवेषं मोहमूर्छाचूर्णसंग्रहणादिकम् । 

अलब्ध्वा चौर्यकृद्भूयाद् बध्यो वध्यश्च राजभिः ॥ ४४ ॥

अमूल्यवस्तुहृच्चौर्यधर्ममार्गाविरोधतः । 

यः कुत्राप्यगृहीतश्च स चोरो भूपतेः समः ॥ ४५ ॥ 

व्यवहारे चौर्यकर्म कृत्वा तच्छादनाक्षमः । 

परमार्थे ज्ञानचौर्यं कृत्वा तच्छादकः कथम् ॥ ४६ ॥ 


सामर्थ्यमस्ति मम मोहनचूर्णमन्त्र 

तन्त्रादिभिर्निखिलमानुषचित्तवृत्तिम् । 

संमोह्य तस्करितुमार्य गुरो तदर्थं

दातुं त्वमर्हसि जवादधुनाभ्यनुज्ञाम् ॥ ४७ ॥


इत्याकर्ण्य वचस्तस्य धर्मसंग्रहिण: पिता । 

क्षणमालोच्य निश्चित्य दैवतन्त्रं वचो ऽब्रवीत् ॥ ४८ ॥ 


विधिर्बलीयसी पुत्र प्राणिनां दुस्त्यजा हि सा । 

यथेष्टवृत्त्या जीवस्व मानृतं वद किंचन ॥ ४९ ॥ 

धर्मचौर्येण ते सत्यवचनेन च मङ्गलम् । 

भूयादेव न संदेहः कीर्त्यायुर्वंशवृद्धिदम् ॥ ५० ॥

इत्युक्त्वा सहसा योगी दृढयोगसमाधिना। 

भित्त्वा स्वकीयमूर्धानं निश्चक्राम बहिर्जवात् ॥ ५१ ॥ 


साक्षाच्छङ्कररूपिभिः शिवगणैरानीतमन्यादृशं

भास्वत्कोटिसमं विमानमधिरुह्यातुल्यदिव्याकृतिः । 

वीणावेणुमृदङ्गवाद्यनिनदर्भिन्दन्नभोमण्डलं ।

श्रीकैलासमवाप सोऽयममरीगाढस्तनालिङ्गितः ॥ ५२ ॥


पातिव्रत्यप्रभावेण तत्पत्न्यनुमृतिं गता। 

कमनीयाकृतिर्भूत्वा कमित्रन्तिकमाप सा ॥ ५३ ॥ 

ततस्ते तनयाः सर्वे तयोः पित्रोर्यथाक्रमम् । 

कृत्वौर्ध्वदेहिकं कर्म स्वां स्वां वृत्तिं समाश्रयन् ॥ ५४ ॥



इति श्रीधर्मचौर्यरसायनग्रन्थे प्रथमाश्वासः ।


AJAY

unread,
Nov 21, 2021, 11:11:45 PM11/21/21
to sams...@googlegroups.com
Thank you so much Mohan Ji for your efforts. 
I have a great interest in this text. 
Thank you
Ajay



--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/samskrita/CAAdWWbfCVBH%2B-8Z7zoh1iKK8Ro-eBodShX%3D9sXzuMTQgv6gZRw%40mail.gmail.com.

Mohan Chettoor

unread,
Nov 22, 2021, 3:39:19 AM11/22/21
to sams...@googlegroups.com

Mohan Chettoor

unread,
Nov 23, 2021, 11:39:21 AM11/23/21
to sams...@googlegroups.com


Last week I had posted first part of this fiction work. Now this is the secondof the three-part DCR -as it is affectionately called by it's 'foster-parents'.

-Mohan Chettoor

धर्मचौर्यरसायनम्


द्वितीयाश्वासः


अथाविभक्ताश्चत्वारो भ्रातरोऽन्योन्यसौहृदाः । 

सुतरामभवंश्चैकगृहकृत्यास्ततः परम् ॥ १ ॥


शुभे दिवसनक्षत्रे ततश्चौर्यचिकीर्षया । 

निशि स्वभार्यामुत्थाप्य चतुर्थस्तनयो ऽब्रवीत् ॥ २ ॥ 


अयि कल्याणि सुभगे भाग्यकालस्तवागतः । 

यदस्मदीयचौर्येण भूयास्त्वं भाग्यशालिनी ॥ ३ ॥ 


एकाकिन्येव तिष्ठात्र बुद्धिजाड्यसमुद्भवम् ।

क्लेशं दुरीकुरु क्षिप्रं प्रहर्षं हृदि धारय ॥ ४ ॥ 


प्रयाणकाले रुदतीं भार्यां वीक्ष्य प्रयाति यः । 

पुनर्नावर्तते सोऽसौ तस्मात्त्वं मुदिता भव ॥ ५ ॥ 


पत्युर्निशम्य वचनं शोकमन्तर्निगृह्य सा। 

साध्वी भर्तारमालोक्य प्राह प्रहसितानना ॥ ६ ॥ 


शीघ्रं त्वं गच्छ मन्नाथ मदीया कुलदेवता। 

काली करालवदना सहायं ते करिष्यति ॥ ७ ॥ 


तथापि स्नेहभावेन यद्ब्रवीमि शृणुष्व तत् । 

पतिव्रतानां नारीणां पतिरेव गतिर्यतः ॥ ८ ॥ 


मानृतं वद हे पुत्रेत्येवंरूपं पितुर्वचः ।

 पालयस्व ततोऽवश्यं तव श्रेयो भविष्यति ॥ ९ ॥


इति पत्न्या वचः श्रुत्वा स्नेहयुक्तं सयुक्तिकम् । 

प्रतिनन्द्याब्रवीद्धृष्टस्तथास्त्विति शुभानने ॥ १० ॥ 


चौर्यवेषादिकं धृत्वा काङ्कालैरङ्गुलीयकैः । 

करांगुलीरलंकृत्य नीलवस्त्रावृताङ्गवान् ॥ ११ ॥ 


अदृश्याञ्जनसंजाततिलकधीललाटवान् । 

मोहचूर्णाढ्यनीवीभिः कटिशोभां विधाय च ॥ १२ ॥ 


चौर्ययष्टिकरश्चार्धरात्रे तूर्णं विनिर्गतः । 

गाढान्धकारसमये निःशब्देऽतिभयंकरे ॥ १३ ॥ 


महायोगीव धीरः सन्नानावीथिषु संचरन् । 

कुत्र गन्तव्यमित्यन्तर्विचार्यैकत्र तस्थिवान् ॥ १४ ॥ 


एतस्मिन्नेव समये तत्पुरीनायको नृपः । 

धर्मकेतुर्महाधीरो महाविद्वान्महामतिः ॥ १५ ॥ 


राजयोगी नागरिकशोधनं कर्तुमिच्छया। 

राजचिह्नादिकं त्यक्त्वा वेषान्तरनिगूहितः ॥ १६ ॥ 


अदृश्यप्राणिदृश्यत्वकरदिव्याञ्जनेक्षणः । 

एकाकी विचरन् रात्र्यां वेत्रपाणिः सुनिर्भयः ॥ १७ ॥ 


निःशब्दे निर्जने गाढतमसा परिवेष्टिते । 

तिष्ठन्तं स्वपुरोभागे धर्मसंग्रहिसंज्ञकम् ॥ १८ ॥ 


द्विजं वेषान्तरच्छन्नं विलोक्याश्चर्यसंयुतः । 

को भवानिति धैर्येण पप्रच्छ धृतिमान् यतः ॥ १९ ॥ 


स विप्रस्तद्वचः श्रुत्वा तं च वेषान्तरावृतम् ।। 

नृपमालोक्य चोरोऽयं मादृशः कश्चनेति च ॥ २० ॥ 


सम्यङ् निश्चित्य तदनु सत्यवाग्ब्राह्मणोऽस्म्यहम् । 

चौर्यार्थमागतो नूनमित्युक्त्वा निर्भयः स्थितः ॥ २१ ॥ 


तदीयसत्यवाक्येन तोषितो विस्मितो नृपः । 

तत्समीपमुपागम्य पुनः पप्रच्छ साञ्जलिः ॥ २२ ॥ 


ब्रह्मन्नस्तु नमस्तुभ्यमहं क्षत्रकुलोद्भवः ।

दारिद्र्यहेतोश्चौर्येण जीवनं करवाणि भोः ॥ २३ ॥


ज्ञातित्वान्मयि विश्वासः क्वापि वा नैव जायते । 

एतद्देशाधिराजस्य धर्मकेत्वभिधानिनः ॥ २४ ॥ 


हीनवृत्तिरपि श्लाघ्या ज्ञातीनामाश्रयादपि । 

तथाप्यन्तर्मनस्ताप एव मे चौर्यजीवनात् ॥ २५ ॥ 


एवंस्थिते ऽग्रजन्मा त्वं कथं चौर्यप्रहर्षवान् ।।

न पापं विद्यते वा ते चौर्यवृत्त्यैव जीवतः ॥ २६ ॥ 


इति तस्य वचः श्रुत्वा सावमानं स भूसुरः । 

प्रहस्य किंचित्प्रोवाच वाक्यं वाक्यविदां वरः ॥ २७ ॥ 

क्षत्रवर्य न जानासि धर्माधर्मविनिर्णयम् । 

चौर्यात्परतरो धर्मो न कश्चिदपि विद्यते ॥ २८ ॥ 


चौर्यं न स्याद्यदि तदा धनाधिक्यवतां नृणाम् । 

धनान्धकारजो गर्वो धिक्कुर्यादीश्वरानपि ॥ २९ ॥ 


धनान्धकारगर्वेण दुर्वृत्तजनता भुवि । 

किं किं वा न चरेत्पापं न यत्र पितृपुत्रता ॥ ३० ॥  


चौर्यप्राबल्यमेवं स्याद्यदि सर्वत्र भूतले । 

तदा न कस्यापि सौख्यलेशांशोऽप्यपजायते ॥ ३१ ॥ 


पापार्जितधनं त्यक्त्वा तथा परिमितं धनम् । 

असंख्येयधने चौर्यमहंतादोषनाशकम् ॥ ३२ ॥ 


ज्येष्ठपुत्रावमानेन त्रयः कुप्यन्ति सोदराः । 

इत्युक्तवचनस्याभिप्रायगोचरता भवेत् ॥ ३३ ॥ 


अग्निबाधे राजदण्डे धर्मचौर्ये च बाहुज । 

धनान्धकारगर्विष्ठदुर्नराणां गृहादिषु ॥ ३४ ॥ 

अग्निचोरमहीपालैः सर्वस्वहरणे सति । 

निर्धनत्वाद्वीतगर्वो नरः पूतो भविष्यति ॥ ३५ ॥ 


धनाधिक्येऽपि सद्विद्वान्न गर्वं याति कर्हिचित् । 

तद्धनेष्वणुमात्रं वा यो हरेत्स पतेदधः ॥ ३६ ॥ 


तस्मात्ते धर्मचौर्ये ऽस्मिन्दोषशङ्कावकाशता । 

न विद्यते सत्पुरुषैः सेव्यतामेतदन्वहम् ॥ ३७ ॥ 


चौर्यं किं नाम लोकेऽस्मिन्निति चेद्यत्र बध्यते । 

वध्यते च जनस्तद्धि चौर्यं निन्दनकारणम् ॥ ३८ ॥ 


वधबन्धादिरहितं यच्चौर्यं धर्ममार्गगम् । 

न तस्य चौर्यदोषोऽस्ति किं त्वदोषः प्रभुत्ववत् ॥ ३९ ॥ 


अथ वा यत्र कुत्रापि दृष्टं चेद्धर्मचोरणम् । 

फलाधिक्यप्राप्तिहेतोर्धनस्वामी न कुप्यति ॥ ४० ॥ 


किं त्वागत्य प्रतिदिनमीदृशं चोरणं कुरु । 

इति संतोषवचसा संमान्याशु प्रसीदति ॥ ४१ ॥ 


चौर्यं प्रकारभेदेन बहुधा विद्यते भुवि । 

तदेकदेश: संप्रोक्तः कृत्स्नश: केन वर्ण्यते ॥ ४२ ॥ 


ചൌര്യം പ്രകാരഭേദേന ബഹുധാ വിദ്യതേ ഭുവി । 

തദേകദേശ: സംപ്രോക്തഃ കൃത്സ്നശ: കേന വര്ണ്യതേ ॥ ൪൨ ॥ 


इन्द्रस्तु गौतमसती चोरयित्वाप संकटम् । 

गोपस्त्रीचोरणं कृत्वा कृष्णो नैवाप संकटम् ॥ ४३ ॥ 


रामभार्यां चोरयित्वा पौलस्त्यः प्राणमत्यजत् । 

गुरुस्त्रीचौर्यकृच्चन्द्रो बभूव शिवभूषणम् ॥ ४४ ॥ 


तमश्चोरोंऽशुमाँल्लोके पापचोरो हरिः स्मृतः । 

अज्ञानचोरो हि गुरुर्ब्रह्मचोरास्तु योगिनः ॥ ४५ ॥ 


एवं विचार्यमाणे तु सर्वे चोराः प्रकीर्तिताः । 

चौर्यस्य विषयस्तावत्पृथक्पृथगवस्थितः ॥ ४६ ॥ 


कर्मचोरा ज्ञानचोरा भक्तिचोरादयोऽपि च । 

कदापि न्यायचोरस्य कलां नार्हन्ति षोडशीम् ॥ ४७ ॥ 


न्यायचोरेषु दुष्टेषु राज्यभारादिपूर्वकम् ।

प्रभुत्वं स्याद्यदि पृथक्प्रलयेन फलं किमु ॥ ४८ ॥ 


न्यायचोरमहीपालाः प्राणिनां प्राणहारिणः । 

प्राणा वै वसव इति श्रुतिवाक्यप्रमाणतः ॥ ४९ ॥ 


धर्ममार्गाविरोधेन यच्चौर्यं शास्त्रसंमतम् ।। 

तदेव धर्मचौर्यं स्याद्धर्महिंसादिवत्कृतम् ॥ ५० ॥ 


धर्मचौर्ये पापलेशप्रसक्तेरप्यभावतः । 

वृत्तिरेषा सुसंसेव्या भूसुरैरितरैश्च वा ॥ ५१ ॥ 


एतस्मिन्विषये दोषशङ्कामपि च मा कुरु । 

मत्तो यत्प्रार्थनीयं ते तत्सर्वं साध्यते मया ॥ ५२ ॥ 

 

इति तगिरमाकर्ण्य भूपो विस्मयसंयुतः । 

तत्सामर्थ्यमशेषेण द्रष्टुमौत्सुक्यवत्तया ॥ ५३ ॥ 


स्वरूपमप्रकाश्यैव शिष्यभावमुपेत्य च । 

इदं प्रोवाच वचनं कृताञ्जलिरवस्थितः ॥ ५४ ॥ 


भो भो विप्र महाभाग प्रभावस्ते महत्तरः । 

एतादृशी धर्मनीतिः क्वापि वा न श्रुता मया ॥ ५५ ॥ 


मदीयः संशयः सर्वो विनष्टो यत्ततोऽद्य माम् । 

शिष्यबुद्द्यानुगृह्णीष्व भृत्यबुद्ध्यानुपालय ॥ ५६ ॥ 


इत्युक्त्वोपरते राज्ञि तमादाय करेण सः । 

बभ्राम सर्ववीथीषु चोरणार्थं यदृच्छया ॥ ५७ ॥ 


अथ तत्तद्गृहस्थस्य नामोक्त्वा वृत्तिपूर्वकम् । 

सम्यक्प्रदर्शितं तेन पुरं राज्ञा द्विजातये ॥ ५८ ॥ 


यद्यद्गृहं चोरणार्थं धनिनामवनीभुजा। 

पुरो निर्दिश्यते तत्तत्तेन विप्रेण दूषितम् ॥ ५९॥ 


अश्रोत्रियधनं त्याज्यं श्रोत्रियस्य धनं तथा । 

सखे वार्र्धुषिकस्यापि धनं त्याज्यमसंशयः ॥ ६० ॥ 


स्त्रीशूद्रवैश्यविप्राणां धनं त्याज्यं हि चोरणे । 

यद्भगोपार्जितधनमामश्राद्धधनं तु यत् ॥ ६१ ॥ 


देवदास्या धनं त्याज्यं तथा देवलकस्य च । 

ऋणग्रस्तदरिद्रस्य यद्धनं त्याज्यमेव तत् ॥ ६२ ॥ 


तिलस्य वा तण्डुलस्य लवणस्य च वाससाम् । 

विक्रेतृणां यद्धनं स्यात्तत्सर्वं त्याज्यमेव हि ॥ ६३ ॥ 


कोटीश्वरो दरिद्रो हि लक्षेशोऽत्यन्तनिर्धनः । 

अयुतेशो महारिक्तः सहस्रशो हि भिक्षुकः ॥ ६४ ॥ 


यत: कोटीश्वरादीनां प्रागुक्तधनशालिनाम् । 

अण्वायव्यययोः स्यातां संतोषव्यसने क्रमात् ॥ ६५ ॥ 


पृथुकघ्न्या   वितन्तोश्च तथा कोटीश्वरस्य च । 

धनागमापायसुखदुःखयोः का भिदा भवेत् ॥ ६६ ॥ 

तस्माद्दुर्वृत्तिदुर्न्यायदुष्प्रसङ्गदुराग्रहैः । 

कृच्छ्रात्संपादितं कोटिसंख्याया अप्यधोगतम् ॥ ६७ ॥


इत्यादिकं धनं मोहाद्यस्तस्करितुमिच्छति । 

आकल्पं कोटिनरकानवाप्नोति न संशयः ॥ ६८ ॥ 


त्यजन्परिमितद्रव्ये चौर्यापेक्षां नरोत्तमः । 

कुर्वन्नसंख्यातधने तास्कर्यं शिवमृच्छति ॥ ६९ ॥ 


राजसद्मन्येव तावदसंख्यातधनस्थितिः । 

न्यायार्जितत्वं न स्याञ्चेत्तदपि त्याज्यमेव हि ॥ ७० ॥ 


अस्मद्देशाधिपो राजा सुतरां धार्मिकोत्तमः । 

तस्मात्तत्रैव गन्तव्यमावाभ्यामधुना द्रुतम् ॥ ७१ ॥ 


इत्यन्योन्यं भाषमाणौ तौ विप्रक्षत्रपुंगवी। 

आराद्ददृशतू राजभवनं श्रीमदाततम् ॥ ७२ ॥


धर्मसंग्रहिसंज्ञोऽथ ब्राह्मण: पार्श्ववर्तिनम् । 

महाराजं समुद्वीक्ष्य वचनं चेदमब्रवीत् ॥ ७३ ॥ 


अहो राजगृहं भाति कैलासमिव पाण्डरम् । 

चित्रध्वजपताकाद्यैरलंकृतमिदं महत् ॥ ७४ ॥ 


खरवल्गितखड्गाग्र्यैर्धनुष्पाणिभिरेव च । 

उत्तुङ्गतुरगारूढैर्यष्टिकुन्तगदाधरैः ॥ ७५ ॥ 


दीर्घश्मश्रुभिरव्यग्रैर्व्याघ्रैरिव दुरासदैः । 

शूरैर्भटवरैर्गुप्तं सिंहैरिव महद्वनम् ॥ ७६ ॥ 



अप्रवेश्यतमं मन्ये वायुनापीममालयम् । 

तस्माद्वद त्वं हे विद्वन्प्रवेशोपायमद्य मे ॥ ७७ ॥ 


इति तद्वाक्यमाकर्ण्य स महाराजशेखरः ।। 

तत्सामर्थ्यपरीक्षार्थमिदं वचनमब्रवीत् ॥ ७८ ॥ 


ब्रह्मन्यदृच्छया सुप्ते परिवारे ऽथ कुङ्यके । 

कृच्छ्राद् द्वारं विधायैव गन्तव्यमिति भाति मे ॥ ७९ ॥ 


इत्युदीरितमाकर्ण्य राज्ञा भूसुरसत्तमः । 

शिरःकम्पं विधायैव प्रहसन्वाक्यमब्रवीत् ॥ ८० ॥ 


कदा वा परिवारस्य सुप्तिः संततजाग्रतः । 

कदा वा घटते कड्ये द्वारं कृत्वा प्रवेशनम् ॥ ८१ ॥ 


तव युक्तिस्तु सिद्धार्थः पूर्वगैव न संशयः । 

द्वारप्रवेशादि यत्तत्सर्वं त्वय्येव तिष्ठतु  ॥ ८२ ॥ 


इति श्रीधर्मचौर्यरसायनग्रन्थे द्वितीयाश्वासः ।


AJAY

unread,
Nov 23, 2021, 2:03:29 PM11/23/21
to sams...@googlegroups.com
Thanks Mohan Ji. This is really helpful. 

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.

Raja Srinivasan

unread,
Nov 23, 2021, 2:22:11 PM11/23/21
to 'Sunder Hattangadi' via samskrita
Between sloka 42 and 43 there is something that looks like malayalam?

Thanks & Regards
Raja Srinivasan

Mohan Chettoor

unread,
Nov 23, 2021, 8:17:41 PM11/23/21
to sams...@googlegroups.com

Mohan Chettoor

unread,
Nov 23, 2021, 8:37:59 PM11/23/21
to sams...@googlegroups.com
Yes, your guess is correct. What 'looks something like malayalam' is Malayalam only. Actually my project includes deciphering the original devanagari script in the non-editable PDF document into editable word document, transliteration into Malayalam script and then transliteration into Malayalam.  While copying of this matter, a transliterated Malayalam sloka inadvertently appeared, which I forgot to delete. Thanks for pointing out this.

Meanwhile, there is a beautiful tool available for transliteration from and into indian languages 
  • Bengali
  • Devanagari
  • Gujarati
  • Gurmukhi
  • Kannada
  • Malayalam
  • Oriya
  • Tamil
  • Telugu.

  • - Mohan Chettoor

Mohan Chettoor

unread,
Nov 23, 2021, 10:06:27 PM11/23/21
to sams...@googlegroups.com
Please read this paragraph as given below:

Actually my project includes deciphering the original devanagari script in the non-editable PDF document into editable word document, transliteration into Malayalam script and then transliteration into Malayalam. 

Actually my project includes deciphering the original devanagari script in the non-editable PDF document into editable word document, transliteration into into Malayalam script and then translation into Malayalam. 
Reply all
Reply to author
Forward
0 new messages