गोपालदेशिकाह्निकम् आह्निकार्थप्रकाशिकासहितम्; पाठपरिष्कारावकाशश् च

555 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 27, 2023, 7:15:08 AM4/27/23
to Hindu-vidyA हिन्दुविद्या, संस्कृतसन्देशश्रेणिः samskrta-yUthaH
bcc- Kind funders and supporters.

(English summary - To the delight of bhAgavata-s, two major works pertaining to shrI-vaiShNava practice, linked below, have been proofread - Feel free to copy and reuse. Further paid and volunteer proofreading opportunities available.)

प्रणमामि।

भागवतानाम् अनुष्ठानपराणाम् तत्त्वजिज्ञासूनां च विशिष्य
हर्षास्पदम् इदं यद् गोपालदेशिककृतम् आह्निकम्, आह्निकार्थप्रकाशिकाख्यटीकासमेतम् उट्टङ्क्य परिष्कृतम् इह लभ्यते -


(अत्र केचन मूलगता दोषाः परिहरणीयाः ??-चिह्नेन दर्शिताः।  शनैः क्रमशः पठित्वा विचार्य परिष्कुर्मः। )


एवम् पूर्वम् परिकृतः कोऴियाल-रङ्गरामानुजकृतः


अपि हृद्यो दृश्यः (किञ्च यथामूलो ऽक्षरविन्यासो न तत्र रक्षितः)।

यथेष्टं सज्जनास् ततः पाठं सङ्गृह्य प्रयोक्तुम्, अन्यत्रान्यथा वा प्रकाशयितुम्  अर्हन्ति। परिष्करणानि github-आकर्षणाभ्यर्थनैः प्रेषयन्तु।

अत्र दानादिभिः भगवत्करणीभूताः हरि-विजयादयः सरयूसंस्था च विशिष्याभिनन्दनीयाः।


--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 6, 2023, 8:24:47 AM5/6/23
to Hindu-vidyA हिन्दुविद्या, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, kalpa-...@googlegroups.com, sanskrit-ocr, dyug...@googlegroups.com
(+ shrI manISh, who evinced interest in vaiShNava Agama-s and shrIvaiShNava texts yesterday. If interested in such updates, please follow https://groups.google.com/g/hindu-vidyA and perhaps https://groups.google.com/g/dyuganga )

अयम् अपि ग्रन्थः परिष्कृतप्रायोऽधुनोपलभ्यते - +आह्निकशेषः रामभद्राचार्य-कृतः

Krishnan S

unread,
May 9, 2023, 11:41:36 AM5/9/23
to sams...@googlegroups.com

Mahabharat, Srimad Bhagavat & purnas like Skanda purana have verses preceded by prefixes like 


अर्जुन उवाच।

श्री भगवान् उवाच।


whereas Srimad Valmiki Ramayan (which is said to be the आदि काव्य) does not have that format of  presentation.


And later works like those of Kalidasaa too do not have that sort of format


Any explanation or am I  missing something ???


Krishnan


--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/samskrita/CAFY6qgE_Zk%3DGkPfDmwQ83AVKwZmtfNeniBhPse7gkMsf66SNrg%40mail.gmail.com.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 19, 2023, 5:10:27 AM5/19/23
to Hindu-vidyA हिन्दुविद्या, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, kalpa-...@googlegroups.com, sanskrit-ocr, dyug...@googlegroups.com
  • (Also adding email-ids missed last time.)
  • (English summary - To the delight of bhAgavata-s, further works pertaining to shrI-vaiShNava practice, linked below, have been proofread - Feel free to copy and reuse. Further paid and volunteer proofreading opportunities available.)

    +लघ्वाह्निकम् ←इति ग्रन्थस्य संस्कृतमूलम् अधुना लभ्यते परिष्कृतप्रायम्।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 25, 2023, 7:11:18 AM6/25/23
to Hindu-vidyA हिन्दुविद्या, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, kalpa-...@googlegroups.com, sanskrit-ocr, dyug...@googlegroups.com
(English summary - To the delight of bhAgavata-s, further works pertaining to shrI-vaiShNava practice, linked below, have been proofread - Feel free to copy and reuse. Further paid and volunteer proofreading opportunities available.)

नैध्रुव-माडपूशि-वीरराघवेण विरचिता
प्रयोगचन्द्रिका

वङ्गीपुरं-श्रीनिवासेन विरचिता अनुक्रमणिका

इति चाधुना परिष्कृतप्रायो लभ्यते ऽत्र - https://vishvasa.github.io/vedAH_yajuH/taittirIyam/sUtram/ApastambaH/gRhyam/paddhatiH/shrIvaiShNavaH/maDapUshi-vIrarAghavaH/01_pUrva-prayoga-chandrikA/


विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 20, 2023, 12:41:31 AM7/20/23
to Hindu-vidyA हिन्दुविद्या, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, kalpa-...@googlegroups.com, sanskrit-ocr, dyug...@googlegroups.com
(English summary - To the delight of bhAgavata-s, further works pertaining to shrI-vaiShNava practice, linked below, have been proofread - Feel free to copy and reuse. Further paid and volunteer proofreading opportunities available.)

https://vishvasa.github.io/kAvyam/laxyam/gadyam/rAmAnujaH/ इत्यत्र रामानुजस्य गद्यत्रयम्, यथास्थानं वेङ्कटनाथार्यकृतया टीकया संवलितम्, 
क्वचित् सुदर्शनभट्टस्य टीकया, आङ्ग्लानुवादेनापि संवलितं लभ्यते। द्वयमन्त्रार्थो, दर्शनसारश्चास्य पठनेन ज्ञायेत। 

प्रस्तुतिर् एषा ऽम्बुदजनैर् अस्मत्सूचनाप्रेरितैः परिष्कृतं पाठम् आदाय, भूयो बहु परिष्कृत्य (विशिष्य पाठविन्यास-दृष्ट्या) साधिता। तेभ्यः कृतज्ञताञ्जलिः। 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Aug 11, 2023, 4:13:54 AM8/11/23
to Hindu-vidyA हिन्दुविद्या, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, kalpa-...@googlegroups.com, sanskrit-ocr, dyug...@googlegroups.com
एवम् अयम् इह गोपालदेशिक-कृतः श्राद्ध-प्रयोगः  - https://vishvasa.github.io/vedAH_yajuH/taittirIyam/sUtram/ApastambaH/gRhyam/paddhatiH/shrIvaiShNavaH/gopAla-deshika-shrAddha-prayogaH/

प्रीयताम् भगवान् वासुदेवः। 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 12, 2023, 8:57:02 PM9/12/23
to Hindu-vidyA हिन्दुविद्या, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, kalpa-...@googlegroups.com, sanskrit-ocr, dyug...@googlegroups.com
(English summary - To the delight of bhAgavata-s, further works pertaining to shrI-vaiShNava practice, linked below, have been proofread - Feel free to copy and reuse. Further paid and volunteer proofreading opportunities available.)

भो सन्तः,


इत्यत्र प्रयोगदर्पणो ऽपि विद्यते ऽपर-प्रयोग-विषयकः, सानुक्रमणिकः ।   
अनेन सदाचार-पोषक-कर्मणा प्रीयताम् भगवान् वासुदेवः। 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 14, 2023, 3:14:34 AM10/14/23
to Hindu-vidyA हिन्दुविद्या, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, sanskrit-ocr, dyug...@googlegroups.com, cheto-de...@googlegroups.com
(English summary - To the delight of bhAgavata-s, further works pertaining to shrI-vaiShNava philosophy, linked below, have been proofread - Feel free to copy and reuse. Further paid and volunteer proofreading opportunities available.)

वेदान्तकारिकावली बुच्चि-वेंकटाचार्यकृता

VEDANTAKĀRIKĀVALĪ OF BUCCI VENKATĀCĀRYA
EDITED BY
PANDIT V. KRISHNAMACHARYA
WITH HIS OWN COMMENTARY AND ENGLISH TRANSLATION



अनेन सत्तत्त्व-ज्ञापक-कर्मणा प्रीयताम् भगवान् वासुदेवः। 


venkatesh purushottam

unread,
Oct 20, 2023, 9:08:48 AM10/20/23
to sams...@googlegroups.com

वन्देऽहन्तेऽनन्ते सुपदर -

विन्दे विन्दे शन्ते निजसुख -

कन्देऽमन्दे स्पन्दे शुभकरि

बहुदयहृदययुते ।

Namaste ji,

Do you have the complete version of the shlokam

Amba stavam( Brahmashri sadashivan)


--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.

Mohan Chettoor

unread,
Oct 20, 2023, 11:55:20 AM10/20/23
to sams...@googlegroups.com

Amba Stavam (Full Lyrics)

(Ragam: Mayamalavagowla)

 

Stanza 1

वन्देऽहन्तेऽनन्ते सुपदर –

विन्दे विन्दे शन्ते निजसुख –

कन्देऽमन्दे स्पन्दे शुभकरि

बहुदयहृदययुते ।

 

मायेऽमेये लीये पुरहर –

जायेऽजेये ज्ञेये ननु भव –

दीये ध्येयेऽभ्येये निरुपम –

पदि हृदि मृदितमृते ॥

 

Stanza 2

रुन्धे हतनतबन्धे मम हृदयन्ते

स्मितजितकुन्दे अमलतररूपेऽपापे

दीपे भवकूपे पतितं व्यथितं देवि

समुद्धर करुणाजलराशे सुरुचिरवेषे ।

 

Stanza 3

धीरे वीरे शूरे सदमृत –

धारे तारेऽसारे बत भव –

कारागारे घोरे निपतित –

मव शिशुमतुलबले ।

 

अम्बालम्बे लम्बोदरपरि –

पाले बाले काले खलुजग –

दीशे धीशेऽनीशे हृदि शिव –

मनुमनुदिनममले ॥

 

Stanza 4

शिष्टहितैषिणि दुष्टविनाशिनि

कष्टविभेदिनि दृष्टिविनोदिनि

सङ्कटकण्टकभिन्दनकुशलकले

सकले सबले श्रद्धाबद्धे न्यस्ताभयहस्ते सुरगणविनुते

 

Stanza 5

श्रेष्ठे प्रेष्ठे ज्येष्ठे हिमगिरि –

पुष्टे जुष्टे तिष्ठे: शिवपरि –

निष्ठे स्पष्टे हृष्टे मम हृदि

मुनिजननुतिमुदिते ।

 

आद्ये वेद्ये वैद्ये त्रिजगति

रामे वामे श्यामे कुरु करु –

णान्ते दान्ते शान्ते भयहर –

भगवति सति शिवदे ॥


-Mohan Chettoor


venkatesh purushottam

unread,
Oct 20, 2023, 1:58:59 PM10/20/23
to sams...@googlegroups.com
THANK YOU THANK YOU THANK YOU THANK YOU SO MUCH ANNAA


विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Dec 31, 2023, 12:29:32 AM12/31/23
to Hindu-vidyA हिन्दुविद्या, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, kalpa-...@googlegroups.com, sanskrit-ocr, dyug...@googlegroups.com
श्रीमद्-वेङ्कटनाथार्य-घटित आहारनियमाख्यः प्रबन्धः संस्कृतानुवाद-सहितः (द्राविडा-कन्नडानुवादौ परिष्कार्यौ) - https://vishvasa.github.io/AgamaH_vaiShNavaH/shrI-sampradAyaH/kriyA/venkaTanAthaH/deshika-prabandhAH/AhAra-niyamaH/

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Dec 31, 2023, 12:31:56 AM12/31/23
to Hindu-vidyA हिन्दुविद्या, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, sanskrit-ocr, dyug...@googlegroups.com, cheto-de...@googlegroups.com
यतीन्द्रमतदीपिका ऽऽङ्ग्लानुवादसहिता  चात्र - https://github.com/vishvAsa/AgamaH_vaiShNavaH/tree/content/shrI-sampradAyaH/tattvam/parichaya-sanxepAH/yatIndra-mata-dIpikA/sarva-prastutiH । 
तत्रैव हिन्द्य्-अनुवाद-टिप्पन्याव् अपि दत्ते - शुद्धप्राये। काले संस्कृतटीकाऽपि योजयिष्यते। 

तथा हि प्रपन्न-पारिजात आङ्ग्लानुवाद-सहितो ऽत्र - https://vishvasa.github.io/AgamaH_vaiShNavaH/shrI-sampradAyaH/tattvam/vAtysa-varadaH/prapanna-pArijAtaH/sarva-prastutiH/ । 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 31, 2024, 6:08:46 AM1/31/24
to Hindu-vidyA हिन्दुविद्या, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, dyug...@googlegroups.com, cheto-de...@googlegroups.com, kalpa-prayoga

Krishna Kashyap

unread,
Jan 31, 2024, 7:44:25 AM1/31/24
to sams...@googlegroups.com, Hindu-vidyA हिन्दुविद्या, dyug...@googlegroups.com, cheto-de...@googlegroups.com, kalpa-prayoga
thanks

Best Regards,

Krishna Kashyap




--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Aug 1, 2024, 8:17:45 AM8/1/24
to Hindu-vidyA हिन्दुविद्या, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, dyug...@googlegroups.com, cheto-de...@googlegroups.com, kalpa-prayoga
More texts have been proofread (thanks to the workers and donors). प्रसीदतु भगवान् वसुदेवः सह भागवतैः -

मांसतत्त्वविवेकः -  
(मूलमात्रम् परिष्कृतम्)

स्त्री-धर्म-पद्धतिः -
(मूलमात्रम् परिष्कृतम्)

बौधायनश्रौतसूत्राणि सानुवादानि - 

आपस्तम्बस्य
आपस्तम्बशुल्बसूत्राणि सानुवादानि - 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 29, 2024, 5:55:54 AM9/29/24
to Hindu-vidyA हिन्दुविद्या, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, dyug...@googlegroups.com, cheto-de...@googlegroups.com, kalpa-prayoga
More text of interest (thanks to donors)
(एतयोः सस्वरवेदमन्त्रा न परिष्कृताः - पूर्वमेवान्यत्र परिष्कृता यथास्थानं निवेशनीयाः पश्चाद् इति)

श्रीनिवास-देशिकः (पूर्वापरप्रयोगौ)

Also, for this dvAdashI, the extraordinary godA-daNDaka - 

दोषास् सन्ति चेत् सूचयत 🙏



विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 25, 2024, 4:05:56 AM10/25/24
to Hindu-vidyA हिन्दुविद्या, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, dyug...@googlegroups.com, cheto-de...@googlegroups.com, kalpa-prayoga
इतोऽपि - 

वैखानसानाम् आह्निकामृतम्

यादवप्रकाशस्य च  यति-धर्म-समुच्चयः

यामुनस्य स्तोत्ररत्नश् च सटीकानुवादः

दातृभ्यो वन्दनानि। 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Feb 20, 2025, 5:15:03 AMFeb 20
to Hindu-vidyA हिन्दुविद्या, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, dyug...@googlegroups.com, cheto-de...@googlegroups.com, kalpa-prayoga
इति च प्रकाशितम्। 

अन्ते उप-विंश्तति-पृष्ठानि लुप्तानि।  
मध्ये मध्ये ऽक्षराण्य् अस्पष्टानि।  


अवद्येयम् - अस्य ग्रन्थस्य प्रत्य्-अन्तरे लब्धे प्रेषयत।  
ग्रन्थलिप्याप्य् अयं ग्रन्थ उपलभ्यत इति श्रूयते।  

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 4, 2025, 4:39:58 AMMar 4
to Hindu-vidyA हिन्दुविद्या, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, dyug...@googlegroups.com, cheto-de...@googlegroups.com, kalpa-prayoga

vidwanramaprasad s

unread,
Mar 8, 2025, 8:43:51 PMMar 8
to sams...@googlegroups.com, Hindu-vidyA हिन्दुविद्या, dyug...@googlegroups.com, cheto-de...@googlegroups.com, kalpa-prayoga

Namaste, I need pdf.of Sri Lalita Arya dwishatee stotram with commentary in telugu or Samskrit.can you help me?


--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 9, 2025, 9:53:44 AMMar 9
to sams...@googlegroups.com, Hindu-vidyA हिन्दुविद्या, dyug...@googlegroups.com, cheto-de...@googlegroups.com, kalpa-prayoga
मूलम् अत्रास्ति - https://sanskritdocuments.org/doc_devii/lalitAstavaratnam.html 

टीकाम् उट्टङ्क्य प्रेषयतु, प्रकाशयामः

You received this message because you are subscribed to a topic in the Google Groups "samskrita" group.
To unsubscribe from this topic, visit https://groups.google.com/d/topic/samskrita/IyDkJy_6s8g/unsubscribe.
To unsubscribe from this group and all its topics, send an email to samskrita+...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/samskrita/CAGmYVUgOE3ivrWaB8TQG_8BJy2i5Fv2FOqejt9w1cmAQ%3DEA6UA%40mail.gmail.com.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 18, 2025, 4:23:29 PMApr 18
to Hindu-vidyA हिन्दुविद्या, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, dyug...@googlegroups.com, cheto-de...@googlegroups.com, kalpa-prayoga

इति सद्य उट्टङ्कितम् (क्वचिद् दोषा विद्यन्ते, मूले ऽस्पष्टतायाः क्वचित्, क्वचित् परिष्कर्तुः प्रमादतः)। 

तदीय-हृद्यान्य् उपसंहारवाक्यानि -

एवं वर्तमानस्य सर्वः कालो ऽप्य् अवन्द्यो भवति।  
सर्वे व्यापाराः, भगवत्-कैङ्कर्य-रूपा भवन्ति।  
सर्वो ऽपि +आनुषङ्गिको भोगः,  
क्रीडा-शुक-क्षीरास्वाद-न्यायेन  
स्वामि-भोग-शेष-भूतो भवति।  
एवं भगवत्-कैङ्कर्य-रतेः, परमैकान्तिनः,  
अन्-आदि-माया-निशावसाने,  
अन्-अन्त-मोक्ष-वासर-प्रारम्भे च प्रत्यूषवद् अवस्थितो ऽयम् आयुश्-शेष-कालः,  
इति सर्वं निरवद्यम्।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 18, 2025, 5:46:57 PMApr 18
to Hindu-vidyA हिन्दुविद्या, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, dyug...@googlegroups.com, cheto-de...@googlegroups.com, kalpa-prayoga
On Sat, 19 Apr 2025 at 01:52, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:

इति सद्य उट्टङ्कितम् (क्वचिद् दोषा विद्यन्ते, मूले ऽस्पष्टतायाः क्वचित्, क्वचित् परिष्कर्तुः प्रमादतः)। 


अत्र तैत्तिरीयकांशा अन्यत्र निक्षिप्ताः - 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 29, 2025, 12:45:33 AMApr 29
to Hindu-vidyA हिन्दुविद्या, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, dyug...@googlegroups.com, cheto-de...@googlegroups.com, kalpa-prayoga

(अत्र संस्कृतभाग एव परिष्कृतो, न द्राविडानुवादः)

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 4, 2025, 8:56:19 PMJun 4
to Hindu-vidyA हिन्दुविद्या, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, dyug...@googlegroups.com, cheto-de...@googlegroups.com, kalpa-prayoga

इति सद्यः प्रकाशितम्। 

अत्यन्तम् उत्कृष्टो ग्रन्थः। विशिष्य, श्रौतकर्मसु सपशुत्वं पाञ्चरात्रध्यानादिभिस् सह कार्यत्वम् अनितर-सुलभम् प्रतिपादितम् -  - कर्म-विचारः । 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 1, 2025, 6:23:20 AMJul 1
to Hindu-vidyA हिन्दुविद्या, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, dyug...@googlegroups.com, cheto-de...@googlegroups.com, kalpa-prayoga

इति सद्य उट्टङ्क्य प्रकाशितः - 
वेदान्त-देशिक-सम्प्रदाय-रक्षापरः। 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 20, 2025, 12:00:20 AMJul 20
to Hindu-vidyA हिन्दुविद्या, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, dyug...@googlegroups.com, cheto-de...@googlegroups.com, kalpa-prayoga
रङ्गनाथमुनेः श्रीसूक्त-भाष्यम् - https://vishvasa.github.io/vedAH_Rk/shAkalam/khilam/2/06_shrI-sUktam_hiraNya-varNAm/TIkA/ranganAtha-muniH/ 

यामुनस्यागमप्रामाण्यम् सानुवादम् - +सर्व-प्रस्तुतिः 

साधु प्रयतमानेनापि बहुत्र van Buitenen-नाम्ना पण्डितेन दोषाः कृताः, ते च यथासम्भवं मार्जिताः। 

यथा  - 

तन् न -

स्वर्ग-सिद्धिं विना किं नु
नियोगस्य न सिध्यति ।
नाधिकारो न विषयो
न चान्यद्-विध्य्-अपेक्षितम् ॥


En - विश्वासः

REFUTATION. No;

When heaven is not realized, what of the injunction/ apUrva can not be realized? Neither the qualification, nor the object, nor anything else required by the injunction is not realized.



Buitenen

REFUTATION. No;

unless heaven is realized, how can the injunction not be realized? Without the realization of heaven neither the qualification, nor the object, nor anything else required by the injunction is realized.


विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Aug 18, 2025, 12:56:27 AMAug 18
to Hindu-vidyA हिन्दुविद्या, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, dyug...@googlegroups.com, cheto-de...@googlegroups.com, kalpa-prayoga

इत्यत्र हय-शिरो-भूषणम्, हय-शिरो-भूषण-दीधितिश् चास्ति।  
अत्यन्तम् उपादेयम् - महाभारते कथं विष्णुपरत्वं स्पष्टम् प्रतिपादितम्, कृष्णेन शिवपूजादि कथम् अवगन्तव्यम् इत्यादि तद्-उपोद्घाते सप्रमाणं विस्तरेण व्याख्यातम्। 
विषय-शीर्षिका योजनीया अन्तभागे, किञ्च पठितुम् अनुकर्तुं च योग्यम्। 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Aug 18, 2025, 5:16:41 AMAug 18
to Hindu-vidyA हिन्दुविद्या, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, dyug...@googlegroups.com, cheto-de...@googlegroups.com, kalpa-prayoga
इदं लभ्यते तत्कृतम् ???

श्रीसायणाचार्य-भाष्य-संवलितं दशर्चं -
'धर्मा समन्ता त्रिवृतम्' इत्यादि-कं धर्मसूक्तम् (अ. ८ अ. ६ व. १६ अ. १० म. १० सू. ११४) *अद्राक्षुः*।


अस्य च सूक्तस्यैते  
शश्वद्-आवर्तित-श्रीहयवदन-मन्त्र-महिम-भूम्ना  
चतुष्-कपर्देति श्रुतिं  
लक्ष्मी-रूप--वाग्-देवी--वल्लभ- ब्रह्म-प्रतिपादन-पराम् अभिप्रेयन्तः  
श्रीवाजि-मुख-तत्त्वाविष्कारकतया  
काम् अपि मनोहरां बहु-प्रमाण-विलसिताम्  
इतर-दुर्भेदां *व्याख्याम् अकार्षुः*।
Reply all
Reply to author
Forward
0 new messages