महात्म-स्तुतिः

176 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 10, 2023, 11:59:49 PM5/10/23
to Hindu-vidyA हिन्दुविद्या
(सूत्रेऽस्मिन् महाजनस्तुतयः सङ्गृह्यन्ताम् परस्पराह्लादाय। )

वेदान्त-देशिको वेङ्कट-नाथ आत्मनि -


विंशत्य्-अब्दे विश्रुत-नाना-विध-विद्यस्  
त्रिंशद्वारं श्रावित-शारीरक-भाष्यः ।  
श्रेयः श्रीमान् वेङ्कट-नाथः श्रुति-पथ्यं
नाथ-प्रीत्यै नाटकम् अर्थ्यं **व्यधितैतत्** ॥ १५ ॥

--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 12, 2023, 12:33:44 AM5/12/23
to Hindu-vidyA हिन्दुविद्या
इतोऽपि काचित् प्रौढोक्तिस् तस्यैव -

> "तेन देवेन दत्तां वेदान्ताचार्य-सञ्ज्ञाम्  
> अवहित-बहु-वित् सार्थम् अन्वर्थयामि "

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 22, 2023, 4:19:01 AM6/22/23
to Hindu-vidyA हिन्दुविद्या
तस्मै रामानुजार्याय  
नमः परमयोगिने ।  
यः श्रुति-स्मृति-सूत्राणां  
अन्तर्-ज्वरम् अशीशमत् ॥

इति सुन्दरम्। 

तथा - 

यत्-पदाम्भो-रुह-ध्यान-  
विध्वस्ताशेष-कल्मषः ।
वस्तुताम् उपयातोऽहं  
यामुनेयं नमामि तम् ॥

वस्तुता-शब्दस्य कोऽभिप्रायः?

K S Kannan

unread,
Jun 22, 2023, 5:43:20 AM6/22/23
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या
Many dictionaries miss an important sense of vastu.
vastu is thus a worthy item or a precious object which is fit for something higher and nobler to work upon.
Its meaning is better realised from the sense of its opposite viz. avastu, worthless thing, a trifling, insubstantial object.
Cf. avastu-nirbandha-pare in Ku.S 5.66 of Kālidāsa.
Cf. kriyā hi vastūpahitā prasīdati in his RV 3.29

The same is the fate of dravya, a fit object for a worthy purpose.
Cf. Mālavikāgnimitra: dravyam iyam kanyā.

The sense is better realised, again, against its opposite.
Ibid: vinetur adravya-parigraho'pi buddhi-lāghavam sūcayati.
Cf. Kauṭalya (for both well contrasted) : kriyā hi dravyaṁ vinayati, nādravyam

--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgGbqONyJ1ecuL1G2uvMgjWa0Tiu-YkU_bLFtMPQ2OBoTg%40mail.gmail.com.


--
Dr. K.S.Kannan  D.Litt.

​Sant Rajinder Singh Ji Maharaj Chair Professor, IIT-Madras.

Member, Advisory Board, "Prof. A K Singh AURO Chair of Indic Studies", AURO University, Surat.
Member, Expert Committee for Review of Criticism of Indian Knowledge Traditions, Central Sanskrit University (under MoE, GoI), Ganganath Jha Campus, Prayagraj.
Adjunct Faculty, Dept of Heritage Science and Technology, IIT Hyderabad.
Nominated Member, Academic Committee, Kavi Kula Guru Kalidasa University, Ramtek.
Member, Academic Council, Veda Vijnana Shodha Samsthana.
Academic Director, Swadeshi Indology.
Nominated Member, IIAS, Shimla.

Former Professor, CAHC, Jain University, Bangalore.

Former Director, Karnataka Samskrit University, Bangalore.

Former Head, Dept. of Sanskrit, The National Colleges, Bangalore.

https://sites.google.com/view/kskannan

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 22, 2023, 6:15:39 AM6/22/23
to Hindu-vidyA हिन्दुविद्या
अपरम् - 

वन्दे वेदान्त-कर्पूर-  
चामीकर-करण्डकम् ।  
रामानुजार्यम् आर्याणां  
चूडा-मणिम् अहर्-निशम् ॥


G S S Murthy

unread,
Jun 23, 2023, 12:49:57 AM6/23/23
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या
There is a book giving sahasranaamaavali of Vedantadeshika. It must be somewhere among my books.
Murthy

--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 1, 2023, 9:32:00 AM7/1/23
to Hindu-vidyA हिन्दुविद्या
चिद्-अचित्-पर-तत्त्वानां  
तत्त्व-याथात्म्य-वेदिने ।  
रामानुजाय मुनये  
नमो मम गरीयसे ॥

Dr. S. Kalyani Gannamaraju

unread,
Jul 13, 2023, 11:04:59 AM7/13/23
to Hindu-vidyA हिन्दुविद्या

गुरुभिः श्रीभारतीतीर्थस्वामिभिः कृतायाः श्री-आदिशङ्करस्तुत्याः एकः श्लोकः –

सनातनस्य वर्त्मनस्सदैव पालनाय य-
श्चतुर्दिशासु सन्मठाञ्चकार लोकविश्रुतान् ।
विभाण्डकात्मजाश्रमादिसुस्थलेषु पावनान्
तमेव लोकशङ्करं नमामि शङ्करं गुरुम् ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 22, 2023, 4:17:28 AM7/22/23
to Hindu-vidyA हिन्दुविद्या
श्रीभाष्यकारो जयताद्  
अपार-करुणानिधिः ।  
यम् भाग-धेयम् भविनाम्  
अवतीर्णम् प्रचक्षते ॥  

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 22, 2023, 4:20:24 AM7/22/23
to Hindu-vidyA हिन्दुविद्या
यस्य सूक्ति-सुधा-सारः  
पायम् पायम् बुधा भुवि ।  
तुष्यन्ति तम् कृपासिन्धुम्  
भाष्यकारम् भजाम्यहम् ॥ 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 22, 2023, 4:28:02 AM7/22/23
to Hindu-vidyA हिन्दुविद्या
संसाराध्व-गतागत-श्रम-हरः सर्वावगाह्यः स्वयं  
श्री-संश्लेष-समुल्लसद्-घन-रसः शीतस् तटाको महान् ।  
नेदिष्ठेन +++(प्रपत्ति-)+++महापथेन सुगमो येषां प्रसादाद् अभूत्  
तीर्थं तत्र शुभं प्रकाशयतु नस् तेभ्यो गुरुभ्यो नमः ॥  

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 27, 2023, 12:08:18 PM7/27/23
to Hindu-vidyA हिन्दुविद्या
श्रीगोपालदेशिकस्य 

त्रय्य्-अन्त-सूरि-सिद्धान्त-  
दुग्ध-सिन्धु-सुधाकरम् ।  
आत्रेय-गोत्र-पद्मार्कं  
श्री-गोपाल-गुरुं भजे ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 27, 2023, 12:23:30 PM7/27/23
to Hindu-vidyA हिन्दुविद्या
एतद् अपि तस्यैवेति मन्ये - 

श्रीमुनित्रयसिद्धान्त-पद्मिन्य्-उल्लास-भास्करः।  
गोपालदेशिकः श्रीमान् जीयात् सन्ततं भुवि॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 28, 2023, 10:25:03 AM7/28/23
to Hindu-vidyA हिन्दुविद्या
समस्त-सम्पत्-समवाप्ति-हेतवः  
समुत्थितापत्-कुल-धूम-केतवः ।  
अपार-संसार-समुद्र-सेतवः  
पुनन्तु मां ब्राह्मणपादपांसवः ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 28, 2023, 6:07:08 AM9/28/23
to Hindu-vidyA हिन्दुविद्या
एते मह्यम् अपोढ(=अपास्त)-मन्मथ-शरोन्माथाय नाथादयस्
त्रय्य्-अन्त–प्रतिनन्दनीय–विविधोदन्ताः(=कथाः) स्वदन्ताम् इह ।
श्रद्धातव्य-शरण्य–दं-पति-दया–दिव्यापगा-व्यापकाः
स्पर्धा-विप्लव-विप्रलम्भ(=स्ववननातिक्रम)-पदवी–वैदेशिका देशिकाः ॥२॥


अत्रान्तिमपादो रोचते। 


हृद्या हृत्-पद्म-सिंहासन-रसिक–हय-ग्रीव–हेषोर्मि-घोष-
क्षिप्त-प्रत्यर्थि-दृप्तिर् जयति बहु-गुणा पङ्क्तिर् अस्मद्-गुरूणाम् ।
दिक्-सौधाऽऽबद्ध-जैत्र-(गुरु-रूप-)ध्वज-(ग्रन्थ-रूप-)पट-(व्याख्या-रूप-)पवन-स्फाति(=वृद्धि)-निर्धूत-तत्-तत्-
सिद्धान्त-स्तोम(=गुल्म)-तूल(=वर्त्तिका)-स्तबक-विगमन-व्यक्त–सद्-वर्तनीका(=मार्गा) ॥ ३ ॥
अत्रापि!!


विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 28, 2023, 6:42:52 AM9/28/23
to Hindu-vidyA हिन्दुविद्या
On Thu, 28 Sept 2023 at 15:36, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:

सिद्धान्त-स्तोम(=गुल्म)-तूल(=वर्त्तिका)-स्तबक-विगमन-व्यक्त–सद्-वर्तनीका(=मार्गा) ॥ ३ ॥

वर्त्तिका >> कार्पास

(श्रीमच्छङ्करेण सदयं ज्ञापितम्)

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 28, 2023, 6:45:41 AM9/28/23
to Hindu-vidyA हिन्दुविद्या
On Thu, 27 Jul 2023 at 21:52, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
एतद् अपि तस्यैवेति मन्ये - 

श्रीमुनित्रयसिद्धान्त-पद्मिन्य्-उल्लास-भास्करः।  
गोपालदेशिकः श्रीमान् जीयात् सन्ततं भुवि॥


जेजीयात् सन्ततं भुवि

(श्रीमच्छङ्करेण कविवरेण सदयं ज्ञापितम्)

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 28, 2023, 6:48:44 AM9/28/23
to Hindu-vidyA हिन्दुविद्या
रामानुज-पदाम्भोज-युगली यस्य धीमतः।  
प्राप्यं च प्रापकं वन्दे प्रणतार्थिहरं गुरुम्॥

इति किडाम्बि-आच्चान्न्-आख्यस्य। 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 28, 2023, 7:03:32 AM9/28/23
to Hindu-vidyA हिन्दुविद्या
On Thu, 28 Sept 2023 at 16:18, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
रामानुज-पदाम्भोज-युगली यस्य धीमतः।  
प्राप्यं च प्रापकं वन्दे प्रणतार्थिहरं गुरुम्॥


प्रणतार्तिर्हरं 

(श्रीमदनुरुद्धेन सदयं शोधितम् )

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 28, 2023, 7:32:38 AM9/28/23
to Hindu-vidyA हिन्दुविद्या
On Thu, 28 Sept 2023 at 16:32, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:


On Thu, 28 Sept 2023 at 16:18, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
रामानुज-पदाम्भोज-युगली यस्य धीमतः।  
प्राप्यं च प्रापकं वन्दे प्रणतार्थिहरं गुरुम्॥


प्रणतार्तिर्हरं 

(श्रीमदनुरुद्धेन सदयं शोधितम् )


(अधिको रेफो मार्जनीयः)

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 1, 2023, 10:27:19 AM10/1/23
to Hindu-vidyA हिन्दुविद्या
वेङ्कटनाथार्यः -

'निर्विष्टं यति-सार्वभौम-वचसाम् आवृत्तिभिर् यौवनं  
निर्धूतेतर-पारतन्त्र्य-निरया नीतास् सुखं वासराः ।  
अङ्गीकृत्य सतां प्रसत्तिम्, असतां गर्वोऽपि निर्वापितः  
शेषायुष्य् अपि शेषि-दम्पति-दया-दीक्षाम् उदीक्षामहे ॥' (र.त्र.सा. 32 )

G S S Murthy

unread,
Oct 2, 2023, 12:36:36 AM10/2/23
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या
यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोहतस्तदितराणि तृणाय मेने ।
अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः रामानुजस्य चरणौ शरणं प्रपद्ये ॥

मूर्तिः

--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 2, 2023, 11:12:51 PM10/2/23
to Hindu-vidyA हिन्दुविद्या
कर्म-ब्रह्मात्मके शास्त्रे
कौतस्कुत-निवर्तकान् ।
वन्दे हस्ति-गिरीशस्य
(भक्ति-प्रपत्त्यात्मक-)वीथी-शोधक-किङ्करान् (आत्रेय-रामानुजान्)॥ ५ ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 4, 2023, 9:40:49 AM10/4/23
to Hindu-vidyA हिन्दुविद्या
गौड-वैदर्भ-पाञ्चाल-  
मालाकारां सरस्वतीम् ।
यस्य नित्यं प्रशंसन्ति
सन्तः सौरभ-वेदिनः ॥ १२ ॥

(वेङ्कटनाथार्ये)

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 4, 2023, 11:50:56 PM10/4/23
to Hindu-vidyA हिन्दुविद्या
तस्यैव - 

(त्रिशङ्कूद्धारे) अन्येन्द्रकं भुवनम् अन्यद् अनिन्द्रकं वा
कर्तुं क्षमे कविर् अभूद् अयम् अन्ववाये ।
जन्म द्वितीयम् ऋषिभिः कथितं यतः सा
देवी च विश्वजननी यद्-अनन्य-गोत्रा (‘सावित्र्या ऋषिर् विश्वामित्रः’) ॥ १३ ॥


वित्रासिनी विबुध-वैरि-वरूथिनीनां
पद्मासनेन परिचार-विधौ प्रयुक्ता ।
उत्प्रेक्ष्यते बुधजनैर् उपपत्ति-भूम्ना
घण्टा हरेः समजनिष्ट यद्-आत्मनेति ॥ १४ ॥


अत्रैवमैतिह्यम्-

" वेदान्ताचार्यजननी
वरपुत्राभिलाषिणी ।
स्वप्ने श्रीवेंकटेशेन
दत्ता घण्टा निगीर्य सा ॥
दधार गर्भमतुलं
द्वादशाब्दं पतिव्रता ।
ततो जज्ञे गुरुरयं
वेदान्ताचार्यशेखरः ॥ ”

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 4, 2023, 11:51:13 PM10/4/23
to Hindu-vidyA हिन्दुविद्या
स जयति यतिराजमुनिः करुणाजलधिः क्षमापरिष्कारः।  
करिशैलकृष्णमेघः काङ्क्षितवर्षी यदर्पितैस्तोयैः॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Nov 4, 2023, 9:55:39 PM11/4/23
to Hindu-vidyA हिन्दुविद्या
... Manorama was born in 1760 as a member of the Kilakke Kovilakam (Mal. kilakke kōvilakam8o). We do not know if she wrote any particular work in Sanskrit but her reputation as an eminent Sanskrit scholar has survived her. The names of her teachers are known81 and at least one of her pupils achieved fame. This is Arur Madhavan Atitiri (Mal. ārūrmādhavan ațitiri), the author of the Uttaranaiṣadha. in which he praises his teacher:

> yaṁ vidyarthinam arthapoṣam apuṣad rājnī puro-mandira-  
kṣmā-bhṛt--sindhu-pa--vamśa-bhūḥ su-viduṣī vidyut-prakāśā bhuvi //82

This highly learned queen, belonging to the race
of the Kings of Ocean, resembling the lightening on earth, was feeding this pupil with nourishing wealth/meanings.

Tradition has it that as a twelve-year-old girl she was able to recite and explain Bhaṭṭoji Dīkṣita's Prauḍhamanoramā, an auto-commentary to his grammatical treatise Siddhantakaumudī. That is why she was called Manoramā.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Nov 8, 2023, 10:21:51 AM11/8/23
to Hindu-vidyA हिन्दुविद्या
यामुनप्रौढोक्ती राजसभायां वादारम्भ इति श्रूयते।

आशैलाद् अद्रि-कन्या-चरण-किसलय-न्यास-धन्योपकण्ठात्  
आ-रक्षो-नीत-सीता-मुख-कमल-समुल्लास-हेतोश् च सेतोः।  
आ च प्राच्य-प्रतीच्य-क्षिति-धर-युगलाच् चन्द्र-सूर्यावतंसात्  
मीमांसा-शास्त्र-युग्म--श्रम-विमल-मना मृग्यतां मादृशोऽन्यः ॥२ ॥

न वयं कवयस् तु केवलं  
न वयं केवल-तन्त्रपारगाः।  
अपि तु प्रतिवादि-वारण-  
प्रकटाटोप-विपाटन-क्षमाः॥ ३॥


विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Nov 8, 2023, 8:26:27 PM11/8/23
to G S S Murthy, Hindu-vidyA हिन्दुविद्या

On Thu, 9 Nov 2023 at 05:28, G S S Murthy <murt...@gmail.com> wrote:
Which is the source for the above shlokas 1 to 3?
Regards,
Murthy

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Nov 8, 2023, 10:00:00 PM11/8/23
to G S S Murthy, Hindu-vidyA हिन्दुविद्या
ततो हि स्तुत्य्-अन्तराणि - 

कूरेशः
Up↑


विश्वास-प्रस्तुतिः

अर्वाञ्चो यत्-पद-सरसि-ज-द्वन्द्वम् आश्रित्य, पूर्वे
मूर्ध्ना यस्यान्वयम् उपगता देशिका मुक्तिम् आपुः ।
सोऽयं रामानुज-मुनिर् अपि स्वीय-मुक्तिं कर-स्थां
यत्-सम्बन्धाद् अमनुत कथं वर्ण्यते कूर-नाथः ॥ ८॥(5)

मूलम्




रामानुजः
Up↑


विश्वास-प्रस्तुतिः

पुरा सूत्रैर् व्यासः श्रुति-शत-शिरोर्थं ग्रथितवान्
विवव्रे तं श्राव्यं वकुल-धरताम् एत्य स पुनः ।
उभावेतौ ग्रन्थौ घटयितुम् अलं युक्तिभिर् असौ
पुनर् जज्ञे रामावर-ज इति स ब्रह्म-मुकुरः ॥ ७॥

मूलम्




विश्वास-प्रस्तुतिः

काषाय-शोभि कमनीय-शिखा-निवेशं
दण्ड-त्रयोज्ज्वल-करं विमलोपवीतम्।
उद्यद्-दिनेश-निभम् उल्लसद्-ऊर्ध्वपुण्ड्रं
रूपं तवास्तु यति-राज! दृशोर् ममाग्रे ॥११ ॥

मूलम्




विश्वास-प्रस्तुतिः

एतानि तानि भुवन-त्रय-पावनानि
संसार-रोग शकली-करणौषधानि ।
जिह्वातले मम लिखानि यथा शिलायां
रामानुजेति चतुराण्य् अमृताक्षराणि ॥१२ ॥

मूलम्




विश्वास-प्रस्तुतिः

नमः प्रणव-शोभितं नव-कषाय-खण्डाम्बरं
त्रि-दण्ड-परिमण्डितं त्रिविध-तत्त्व-निर्वाहकम्।
दयाञ्चित-दृग्-अञ्चलं दलित-वादि-वाग्-वैभवं
शमादि-गुण-सागरं शरणम् एमि रामानुजम् ॥ १३ ॥

मूलम्




विश्वास-प्रस्तुतिः

न चेद् रामानुजेत्येषा
चतुरा चतुर्-अक्षरी।
काम् अवस्थां प्रपद्यन्ते
जन्तवो हन्त! मादृशः॥

मूलम्


विश्वास-प्रस्तुतिः

पुण्याम्भो-ज-विकासाय
पाप-ध्वान्त-क्षयाय च
श्रीमान् आविर्-अभूद् भूमौ
रामानुज-दिवाकरः॥१४ ॥

मूलम्


विश्वास-प्रस्तुतिः

तृणी-कृत-विरिञ्चादि-
निरङ्कुश-विभूतयः।


रामानुज-पदाम्भोज-

समाश्रयण-शालिनः॥

मूलम्


विश्वास-प्रस्तुतिः

सत्यं सत्यं पुनस् सत्यं
यतिराजो जगद्-गुरुः।
स एव सर्वलोकानाम्
उद्धर्ता, नास्ति संशयः॥१५ ॥

मूलम्

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Nov 10, 2023, 6:50:50 AM11/10/23
to Hindu-vidyA हिन्दुविद्या
कृष्ण-तातदेशिकपद्ये 

रामानुजे - 

सुरभित-समस्त-लोकं  
संयमि-वर-चरण-चन्दनं सेवे।  
छायां श्रयन् यदीयां  
स्थाणुम् अपर्णाश्रयं लघू-कुरुते ॥

श्रीनिवासदेशिके (aka तीवट्टि-स्वामि, वॆत्तल्-स्वामि, आण्डवन्)

श्री--श्री-वास-यतीन्दुर्  
विलसतु सर्वज्ञ-शेखरो हृदये।  
यत्-पाद-सङ्ग-लेशाद्  
अपसरति तमः, प्रकाशते सर्वम्॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Nov 10, 2023, 6:56:27 AM11/10/23
to Hindu-vidyA हिन्दुविद्या
On Fri, 10 Nov 2023 at 17:20, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
कृष्ण-तातदेशिकपद्ये 



श्रीनिवासदेशिके (aka तीवट्टि-स्वामि, वॆत्तल्-स्वामि, आण्डवन्)

श्री--श्री-वास-यतीन्दुर्  
विलसतु सर्वज्ञ-शेखरो हृदये।  
यत्-पाद-सङ्ग-लेशाद्  
अपसरति तमः, प्रकाशते सर्वम्॥


अन्यत् तस्मिन्नेवेति भाति -

वकुळ-भूषण-पाद-सरो-रुह-  
प्रवण-मानस-संयमि-शेखरम्।
कलयतो निगमान्तगुरोः पदे  
कृतधिये करवै गुरवे नमः॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Dec 8, 2023, 8:21:49 AM12/8/23
to Hindu-vidyA हिन्दुविद्या
(1) आचार्यार्यम-पादेभ्यो
नमस्या-सन्ततिं दधे ।
यद्-आसङ्ग-वशात् पुंसां
मनः-पद्मं प्रबुध्यते ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 15, 2024, 12:30:07 AM1/15/24
to Hindu-vidyA हिन्दुविद्या
-सत्ताम् **उच्छेत्तुं**, **प्रजनयितुम्** ईश-प्रसदनं,  
तमः **क्षेप्तुं**, तच् च प्रमिति-सुखम् **उच्छृङ्खलयितुम्**
-मार्गाद् **आहर्तुं**, पथि च पदम् **आधातुम्** - इह नस्
त्वद्-आदिष्टं शास्त्रं **प्रभवति** सकृद् **भावितम्** अपि ॥ २४ ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 20, 2024, 6:23:10 PM1/20/24
to Hindu-vidyA हिन्दुविद्या
ऎङ्गळ्-आऴ्वान्-महाशये -

श्री-विष्णु-चित्त--पद-पङ्कज-समाश्रयाय  
चेतो मम स्पृहयती किम् अतः परेण।
नो चेन् ममापि यति-शेखर-भारतीनाम्
भावः कथं भवेतुम् अर्हति वाग्-विधेया?

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 20, 2024, 6:45:48 PM1/20/24
to Hindu-vidyA हिन्दुविद्या
अप्पुळ्ळार्/ आत्रेय-रामानुजे -

यस्माद् अस्माभिर् एतद् यति-पति-कथित-प्राक्तन-प्रक्रियोद्यत्-
कर्म-ब्रह्मावमर्श-प्रभव-बहु-फलं सार्थम् अग्राहि शास्त्रम् ।  
तं विष्वग्-भेद--विद्या--स्थिति-पद-विषय--स्थेय-भूतं प्रभूतं  
वन्देयात्रेय-रामानुज-गुरुम् अनघं वादि-हंसाम्बु-वाहम्॥

G S S Murthy

unread,
Jan 20, 2024, 11:58:30 PM1/20/24
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या
पदपङ्कज->पदपद्म ?
भवेतुम्->भवितुम् ?
भवदीयः
मूर्तिः

--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 21, 2024, 2:57:26 AM1/21/24
to G S S Murthy, Hindu-vidyA हिन्दुविद्या
दोषसूचनयोपकृतोऽहम्। एवं स्याद् इति भाति -

श्री-विष्णु-चित्त--पद-पङ्कज-संश्रयाय  

चेतो मम स्पृहयती किम् अतः परेण।  
नो चेन् ममापि यति-शेखर-भारतीनाम्  
भावः कथं भवितुम् अर्हति वाग्-विधेया

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 30, 2024, 9:00:27 AM1/30/24
to Hindu-vidyA हिन्दुविद्या
सम्प्रदाय-वैचित्र्याद् एव स्वारस्यम् -

श्रीमत्
-त्रयी-मकुट-देशिक-पाद-पद्म-  
भृङ्गायमाण-वरदार्य-दयैक-पात्रम्।  
तत्-सूक्ति-लेश-विभवात्त-समस्त-तत्वं
भक्त्या **भजामि पर-वादि-भयङ्करार्यम्**
वेदान्त-देशिक-कटाक्ष-विवृद्ध-बोधं  
कान्तोपयन्तृ-यमिनः करुणैक-पात्रम्।
वत्सान्ववायम् अनवद्य-गुणैर् उपेतं
भक्त्या **भजामि पर-वादि-भयङ्करार्यम्**

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 30, 2024, 11:18:32 PM1/30/24
to Hindu-vidyA हिन्दुविद्या
अङ्के कवेर-कन्यायास्  
तुङ्गे भुवन-मङ्गले ।
रङ्गे धाम्नि **सुखासीनम्**
वन्दे वर-वरम् मुनिम् ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 31, 2024, 4:12:50 AM1/31/24
to Hindu-vidyA हिन्दुविद्या
(श्रीवत्सचिह्नमिश्रेभ्यो  
नम उक्तिम् **अधीमहे**
यदुक्तयस्त्रयीकण्ठे
**यान्ति** मङ्गलसूत्रताम् ॥)

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 31, 2024, 10:46:29 AM1/31/24
to Hindu-vidyA हिन्दुविद्या
तत्त्व-ज्ञान-समुच्चयो घन-दया-सारस्य, सारो महान्,  
निष्कर्षः कमला-निवास-चरण-द्वन्द्वानुराग-स्मृतेः ।
अक्लेशः परिपाक एष जगताम् अक्षय्य-पुण्यावलेर्,  
अस्माकं निधिर् अक्षयो **विजयते** श्रीमान् शठारिर् गुरुः ॥1 ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Feb 6, 2024, 4:21:10 AM2/6/24
to Hindu-vidyA हिन्दुविद्या
**जयति** सकल-विद्या-वाहिनी--जन्म-शैलो  
जन-पथ--परिवृत्ति-श्रान्त--विश्रान्तिशाखी ।
निखिल-कुमति-माया--शर्वरी--बाल-सूर्यो
निगम-जल-धि--वेला-पूर्ण-चन्द्रो यतीन्द्रः ॥ ४१ ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Feb 6, 2024, 6:36:19 AM2/6/24
to Ramanujachar P, Hindu-vidyA हिन्दुविद्या
धन्योऽस्मि 🙏 

On Tue, 6 Feb 2024 at 16:39, Ramanujachar P <ramanu...@gmail.com> wrote:
जनिपथ




--
Dr. P. Ramanujan
Parankushachar Institute of Vedic Studies (Regd.)
Bengaluru

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Feb 15, 2024, 12:23:31 PM2/15/24
to Hindu-vidyA हिन्दुविद्या
विख्यातो यतिसार्वभौम-जलधेश् चन्द्रोपममत्वेन यः
श्रीभाष्येण यद्-अन्वयाः सुविहिताः श्रीविष्णुचित्तादयः।
व्याख्याम् भाष्य-कृद्-आज्ञयोपनिषदां यो द्राविडीनां व्यधात्
पूर्वं तं कुरुगेश्वरं गुरुवरं कारुण्यपूर्णम् भजे।
द्राविडागम-सारज्ञं रामानुज-पदाश्रितम्।
सुधियां कुरुगेशार्यं नमामि शिरसान्वहम्॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Feb 15, 2024, 12:26:54 PM2/15/24
to Hindu-vidyA हिन्दुविद्या
उपवीतिनम् ऊर्ध्वपुण्ड्रवन्तं  
त्रिजगत्पुण्यफलं त्रिदण्डहस्तम्।  
शरणागतसार्थवाहमीडे   
शिखया शेखरिणम् पतिं यतीनाम्॥


विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Feb 15, 2024, 8:26:29 PM2/15/24
to Hindu-vidyA हिन्दुविद्या
On Thu, 15 Feb 2024 at 22:52, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
विख्यातो यतिसार्वभौम-जलधेश् चन्द्रोपममत्वेन यः
श्रीभाष्येण यद्-अन्वयाः सुविहिताः श्रीविष्णुचित्तादयः।
व्याख्याम् भाष्य-कृद्-आज्ञयोपनिषदां यो द्राविडीनां व्यधात्
पूर्वं तं कुरुगेश्वरं गुरुवरं कारुण्यपूर्णम् भजे।

विख्यातो यतिसार्वभौम-जलधेश् चन्द्रोपमत्वेन यः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Feb 21, 2024, 8:30:36 AM2/21/24
to Hindu-vidyA हिन्दुविद्या

सांख्य-सौगत-चार्वाक-
शाङ्करादि-तमो-नुदम् ।
त्रय्य्-अन्त-देशिकं वन्दे
वेङ्कटेश-ह्वयं महः ॥
सुदर्शन-कृपा-लब्ध--
वेद-तत्त्वार्थ-सागरम् ।
अनुष्ठित-क्रतु-शतं
वन्देऽस्मत्-पितरं गुरुम् ॥
कुमार-तातयाचार्यं
सदाचार-परं सदा ।
वेदान्ताचार्य-सिद्धान्त-
विजय-ध्वजम् आश्रये ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Feb 26, 2024, 10:49:41 AM2/26/24
to Hindu-vidyA हिन्दुविद्या
तत्कटाक्षेण तद्रूपं
दधतो बुक्कभूपतेः ।
कृतावतरणः क्षीर-
सागराद् इव चन्द्रमाः ॥ ३ ॥

विजिताराति-व्रातो
वीरः श्रीहरिहरः क्षमाधीशः ।
धर्म-ब्रह्माध्वन्यः
समादिशत् सायणाचार्यम् ॥ ४ ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 4, 2024, 3:11:05 AM3/4/24
to Hindu-vidyA हिन्दुविद्या
> ज्योतिश्-च्छन्दः-शब्द-शास्त्र-प्रवीणः
काव्ये श्रेणी-रूपकालं-कृति-ज्ञः ।
मीमांसायाः ब्रह्मकर्मानुगायाः
स्रष्टा साक्षात्सर्वतन्त्रस्वतन्त्रः ॥

> 1. The Master of all arts (Sri Desika) was an expert in the Sastras, Astronomy, Metrical science, Grammar; well knew Dramatic Composition, Rhetoric and many Kavyas and also wrote works in the Brahma and Karma Mimāmsas.


> सांख्ये योगे भाट्टतन्त्रं गुरूक्तौ
शैवे जैने शङ्करे भास्करे च ।
शास्त्रे बौद्धे यादवे गर्वितानां
प्रत्याख्याता सर्वतन्त्र स्वतन्त्रः ॥

> 2. The Master of all arts refuted all those puffed up with the study of Sankhya, Yoga, Tantra (of Bhatta) the creed of Brihaspati, Pasupata (Tantra), Jainism, the Philosophy of Sankara and Bhaskara, the doctrine of Buddha and the Philosophy of Yadava.


> भरद्वाज-शाण्डिल्य-हारीत-मुख्य--
स्मृति-स्तोम-सूक्ष्मार्थ-निर्णीति-दक्षः ।
पुराणागमादिष्व् असाधारण-श्रीः
सुतो भाति लोकेष्व् अनन्तार्य-सूरेः ॥

> 3. The son of Anantasūri shines in this world with
peerless glory in the researob of the Puranas, the Vedas etc, being an expert in determining the subtle meanings of the Smrities aggregate of Bharadvaja, Sandilya and Hārita.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 4, 2024, 3:33:31 AM3/4/24
to Hindu-vidyA हिन्दुविद्या
> अनपाय-विष्णु-पद-संश्रयं **भजे**
कलया कयापि कलयाप्य् **अनुज्झितम्।**
अकलङ्क-योगम् अजडाशयोदयं
यति-राज-चन्द्रम् उपराग-दूरगम् ॥+++(5)+++

> Bow I, to the Moon-Yatirāja, the resorter of eternal Vishnupada (=Sky and Vishnu's feet.),
> the Moon not bereft of any Kalā (=Beam and Art) even partially,
> but free from the usual stain-contact, the Moon that originated not from a Jadasaya (=Ocean and dull-headed) the Moon that is immune from the influence of the Eclipse.


> जयति सकल-विद्या-वाहिनी जन्मशैलो
जनिपथ परिवृत्ति-श्रान्त-विश्रान्ति-शाखी ।
निखिल-कु-मति-माया-शर्वरी-बाल-सूर्यो
निगम जलधि-वेला-पूर्ण-चन्द्रो यतीन्द्रः ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 4, 2024, 5:23:34 AM3/4/24
to Hindu-vidyA हिन्दुविद्या
> वादि-द्विप-शिरो-भङ्ग-
पञ्चानन-पराक्रमः ।
श्रीमद्-वेङ्कटनाथार्यो
वेदान्त-गुरुर् एधते ॥

> 2. Sri Venkatanatha, (Sri Vedanta Desika) the Lion to break the head of the Elephant-Arguers, prospers.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 4, 2024, 5:36:22 AM3/4/24
to Hindu-vidyA हिन्दुविद्या
> **आनीयानील**-शृङ्ग-द्युति-रचित-जगद्-रञ्जनाद् अञ्जनाद्रेश्+++(=तिरुपतेः‌/विजयनगरात्?!)+++
चेञ्च्याम् **आराध्य** कञ्चित् समयम् अथ निहत्योद्धनुष्कांस् तुलुष्कान् ।
लक्ष्मी-भूभ्याम् उभाभ्यां सह निज-नगरे **स्थापयन्** रङ्गनाथं
सम्यग् वर्यां **सपर्यां** पुनर् **अकृत** यशो-दर्पणो गोपणार्यः ॥

> Gopannarya, the Fame-mirror, brought back Ranganatha from the Anjana (Tirupati) Hills, which delights the world with the charm of the blue mountain-summits, worshipped Him for sometime in the fortress of Gingee, after overthrowing the armed musalmans, installed Him with His Spouses Lakshmi and Bhu in His own city, and again arranged for His best worship.


> विश्वेशं रङ्ग-राजं वृषभ-गिरि-तटाद् गोप्पण-क्षोणि-देवो
**नीत्वा** स्वां राज-धानी निज-बल-निहतोत्सिक्त-तौलुष्क-सैन्यः ।
**कृत्वा** श्री-रङ्ग-भूमिं कृत-युग-सहितां, तं च लक्ष्मी-महीभ्यां
संस्थाप्यास्यां सरो-जोद्भव इव **कुरुते** साधु-चर्यां सपर्याम् ॥

> Governor Gopannarya, took Sri Ranganatha, the Lord of the Kosmos from the Tirupati Hills to his own capital after the overthrow of the Mahammadan army by his strength, re-installed Him with Lakshmi and Bhu in Srirangam, made holy, as it was in the Krita age and performed like Brabma the worship ordained by the pious.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 18, 2024, 1:03:24 PM3/18/24
to Hindu-vidyA हिन्दुविद्या
परं ब्रह्मैवाज्ञं भ्रम-परिगतं संसरति,  
तत् परोपाध्य्-आ-लीढं विवशम्, अ-शुभस्यास्पदम् +++(च)+++ इति ।  
श्रुति-न्यायापेतं जगति विततं मोहनम् इदं  
तमो येनापास्तं स हि विजयते यामुनमुनिः ॥


Gloriously triumphs the sage Yamuna, who dispelled the delusive darkness filling the  world in the shape of doctrines devoid of both scriptural authority and reason  maintaining that :—
(a) the highest Brahman itself is bereft of knowledge and is caught up in  illusion and hence wanders in the realm of transmigration,  
(b) it is conditioned by an alien adjunct and is rendered helpless and that  
(c) it has become the seat of evil. (2)

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 19, 2024, 1:14:01 AM3/19/24
to Hindu-vidyA हिन्दुविद्या
प्रणामं लक्ष्मणमुनिः
प्रतिगृह्णातु मामकम् ।
प्रसाधयति यत् सूक्तिः
स्वाधीनपतिकां श्रुतिम् ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 19, 2024, 3:05:11 AM3/19/24
to Hindu-vidyA हिन्दुविद्या
अद्भुतं यस्य विक्रान्तं
वेद-वीथी-विशोधने।
अपरं निगमान्तार्यं
प्रपद्ये वीरराघवम्॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 30, 2024, 8:41:17 AM3/30/24
to Hindu-vidyA हिन्दुविद्या
व्यक्तीकुर्वन् निगम-शिरसाम् अर्थम् अन्तर्निगूढं
श्री-वैकुण्ठ-स्तवम् अकृत यः श्रेयसे सज्जनानाम् ।
कूराधीशं गुरुतर-दया-दुग्ध-सिन्धुं तम् ईडे
श्रीवत्साङ्कं श्रुति-मत-गुरु-च्छात्र-शीलैक-धाम ॥

अर्वाञ्चो यत्-पद-सरसि-ज-द्वन्द्वम् आश्रित्य पूर्वे
मूर्ध्ना यस्यान्वयम् उपगता देशिका मुक्तिम् आपुः ।
सोऽयं रामानुज-मुनिर् अपि स्वीय-मुक्तिं कर-स्थां
यत्-सम्बन्धाद् अमनुत कथं वर्ण्यते कूरनाथः? ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 3, 2024, 8:19:36 AM4/3/24
to Hindu-vidyA हिन्दुविद्या
उद्भट-बुद्धिर् भाट्टे सांख्ये  
ऽसंख्यः स्वतन्त्रधीस् तन्त्रे ।  
वेदे ऽनवद्य-विद्यो  
ऽनल्पः शिल्पादिषु कलासु ।  

स्वच्छन्दो यश् छन्दसि  
शास्त्रे वैशेषिके विशेषज्ञः ।  
यः श्री-प्रभाकर-गुरुः  
प्रभाकर-दर्शने कविः काव्ये ॥  

बहु-गुण-गणित-प्रभृति-  
स्कन्ध-त्रितये त्रिनेत्र-समः ।  
विबुधाभिवन्दित-पदो  
जयति श्रीभास्कराचर्यः ॥

Shankar Rajaraman

unread,
Apr 3, 2024, 10:27:10 AM4/3/24
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या
 प्राभाकरदर्शने इति स्यात्, अन्यथा छन्दोदोषापत्तेः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 3, 2024, 10:46:38 AM4/3/24
to Shankar Rajaraman, Hindu-vidyA हिन्दुविद्या
अनुगृहीतोऽस्मि

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 3, 2024, 9:19:37 PM4/3/24
to Hindu-vidyA हिन्दुविद्या
निरूपितं हि सात्त्वत-प्रामाण्यं निखिल-निगम-व्यसन-व्यसनिना मति-मन्थान-निर्मथित--निगम-सिन्धु--
समुदित-महाभारत-चन्द्र-चन्द्रिका--
निरवशेष-मुषित-भुवन-भवनोदर-तिमिरेण
बादरायणेन भगवता नारायणेन ।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 17, 2024, 10:50:30 AM4/17/24
to Hindu-vidyA हिन्दुविद्या
श्रीमल्-लक्ष्मण-योगीन्द्र-  
सिद्धान्त-विजय-ध्वजम् ।
विश्वामित्र-कुलोद्भूतं
वरदार्यम् अहं भजे ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 18, 2024, 5:42:04 AM4/18/24
to Hindu-vidyA हिन्दुविद्या
अनभ्यस्त-समस्तार्था  
अभ्यस्ता इव भूरिशः।
स्ववशा इव संसिद्धाः
सद्-आचार्य-परिग्रहात्॥ इति कुमारवरदार्ये प्रतिवादिभयङ्कराण्णङ्गराचार्यः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 25, 2024, 4:24:39 AM4/25/24
to Hindu-vidyA हिन्दुविद्या
पञ्च-मत-भञ्जन-ताताचार्ये -

शुकतातं त्रयीमार्गे
तत्तातं तत्त्वनिर्णये।
तत्ताततातम् आचारे
ताताचार्यम् अहम् भजे॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 21, 2024, 5:40:15 AM5/21/24
to Hindu-vidyA हिन्दुविद्या
जयति सकल-विद्या-वाहिनी-जन्म-शैलो
जनि-पथ-परिवृत्ति-श्रान्त-विश्रान्ति-शाखी ।
निखिल-कुमति-माया-शर्वरी-बाल-सूर्यो
निगम-जलधि-वेला-पूर्ण-चन्द्रो यतीन्द्रः ॥


लोकेशः

unread,
May 28, 2024, 4:06:47 AM5/28/24
to Hindu-vidyA हिन्दुविद्या
आर्यनागार्जुनस्तुतिः आचार्यचन्द्रकीर्तिना मध्यमकशास्त्रवृत्तौ -

योऽन्तद्वयावासविधूतवासः संबुद्धधीसागरलब्धजन्मा ।
सद्धर्मतोयस्य गभीरभावं यथानुबुद्धं कृपया जगाद ॥ १ ॥


यः अन्तद्वयावासविधूतवासः । अन्तद्वयं सच् च असच् च । अथवा आस्ति नास्ति च । यथोक्तं भगवता कात्यायनाववादसूत्रे -

अस्तीति काश्यप अयमेकोऽन्तः । नास्तीति काश्यप अयमेकोऽन्तः । यदेनयोरन्तयोर्मध्यम्, तदरूप्यमनिदर्शनमप्रतिष्ठमनाभासमनिकेतमविज्ञप्तिकम् । इयमुच्यते काश्यप मध्यमा प्रतिपद् भूतप्रत्यवेक्षा इति ॥

अन्तद्वयस्य आवासः त्यक्तः येन कृतः वासः सः अन्तद्वयावासविधूतवासः । सः पुनः कः ? संबुद्धधीसागरलब्धजन्मा । सम्यक् बुद्धः संबुद्धः । तस्य धीः बुद्धिः संबुद्धधीः । संबुद्धधी एव सागरः संबुद्धधीसागरः । तत्र लब्धं जन्म येन सः संबुद्धधीसागरलब्धजन्मा

सः सद्धर्मतोयस्य गभीरभावं यथानुबुद्धं यथाज्ञातं तथा कृपया करुणया जगाद सर्वेषां कल्याणाय । दुर्गतेः रक्षति सुगतिं नयति इति धर्मः । शोभनो धर्मः सद्धर्मो यथोक्तम् आचार्येण चन्द्रकीर्तिना -

शोभनो धर्मः सद्धर्मः, सकलसंसारदुःखक्षयकरत्वेन प्रशंसनीयत्वात् इति ।

सद्धर्म एव तोयम् । सद्धर्मतोयम् । तस्य गभीरभावं गूढभावम् ।


यस्य दर्शनतेजांसि परवादिमतेन्धनम् ।
दहन्त्यद्यापि लोकस्य मानसानि तमांसि च ॥ २ ॥


यस्य दर्शनतेजांसि । दृश्यते अनेन इति दर्शनं सिद्धान्तः इति यावत् । दर्शनस्य अग्नयः दर्शनतेजांसि । परवादेः मतं परवादिमतं तदेव इन्धनम् परवादिमतेन्धनम्यस्य दर्शनतेजांसि परवादिमतेन्धनं दहन्ति
पुनः किं दहन्ति ? दहन्ति अद्यापिलोकस्य जनस्य मानसानि तमांसि । मनसः भावः मानसम् । मनसः तमांसि मानसानि तमांसि

यस्यासमज्ञानवचःशरौघा निघ्नन्ति निःशेषभवारिसेनाम् ।
त्रिधातुराज्यश्रियमादधाना विनेयलोकस्य सदेवकस्य ॥ ३ ॥

यस्य असमज्ञानस्य वचःशरौघा निःशेषां संपूर्णां भवारिसेनां निघ्नन्ति प्रकर्षेण घ्नन्ति ।

नागार्जुनाय प्रणिपत्य तस्मै तत्कारिकाणां विवृतिं करिष्ये ।
उत्तानसत्प्रक्रियवाक्यनद्धां तर्कानिलाव्याकुलितां प्रसन्नाम् ॥ ४ ॥

तस्मै आचार्याय नागार्जुनाय प्रणिपत्य तत्कारिकाणां तस्य मूलमध्यमककारिकाणां विवृत्तिं करिष्ये अहम् चन्द्रकीर्ति इति अभिप्रायः । कीदृशी विवृत्तिः ? उत्तानसत्प्रक्रियवाक्यनद्धा तर्कानिलाव्याकुलिता प्रसन्ना च ।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 14, 2024, 6:19:21 AM7/14/24
to Hindu-vidyA हिन्दुविद्या
यद्य् एतं यति-सार्व-भौम-कथितं **विद्याद्** अविद्यातमः-  
प्रत्यूषं प्रतितन्त्रम् अन्तिम-युगे कश्चिद् विपश्चित्तमः ।
तत्रैकत्र झटित्य् **उपैति विलयं** तत्-तन्-मत-स्थापना-
हेवाक-प्रथमान-हैतुक-कथा-कल्लोल-कोलाहलः ॥ ११

If, in the Kali yuga, there is any one supremely wise who can understand this unique and distinctive doctrine of the relationship between Iśvara and the world being that between the soul and the body, which was taught by that sovereign sannyāsin (Śrī Rāmānuja) and which is like the dawn that dispels the darkness of ignorance , then in that place where he is, the tumultuous waves of logical disputation arising from the eagerness to establish the truths of other systems will subside at once.

Si, en el Kali Yuga, hay alguien supremamente sabio  
que puede entender esta doctrina única y distintiva  
de la relación entre Iśvara y el mundo  
que entre el alma y el cuerpo,  
que fue enseñada por ese sannyāsin (śrī rāmānuja)  
y que es como el amanecer  
que disipa la oscuridad de la ignorancia,  
luego en ese lugar donde está,  
las ondas tumultuosas de la disputa lógica  
derivadas del afán de establecer las verdades de otros sistemas  
disminuirán de inmediato.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Aug 17, 2024, 11:35:50 PM8/17/24
to Hindu-vidyA हिन्दुविद्या
तत्त्वेन यश् चिद्-अचिद्-ईश्वर--तत्-स्वभाव-  
भोगापवर्ग--तद्-उपाय-गतीर् उदारः ।  
सन्दर्शयन् **निरममीत** पुराणरत्नं  
तस्मै नमो मुनिवराय **पराशराय** ॥ ४॥ माता पिता युवतयस् तनया विभूतिस्
सर्वं यद् एव नियमेन मद्-अन्वयानाम् ।
आद्यस्य नः कुल-पतेर् वकुलाभिरामं
श्रीमत्-तद्-अङ्घ्रि-युगलं +++(शठकोपरूपं)+++ **प्रणमामि** मूर्ध्ना ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 17, 2024, 11:18:30 AM9/17/24
to Hindu-vidyA हिन्दुविद्या
श्री-चैतन्य-मतानुगा बहुविधैस् तत्त्वैः समुद्भासिता  
सद्भक्ति-प्रतिपालनी सुवचसा प्रेमार्थ-संस्थापिका ।
जीवातुर् हरिभक्त-जीव-निचये चित्त-श्रुति-प्रीतिदा
श्रीजीव-प्रतिभा जगद्-विजयिनी सर्वैर् धिया धार्थताम् ॥

Hari Parshad Das

unread,
Sep 21, 2024, 5:14:50 AM9/21/24
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या
जीवो जीवयतीह जीवनिकरान् जीवं प्रकामं स्तुवे
जीवेनाच्युतभक्तितत्त्वमुदितं जीवाय मूर्ध्ना नमः ।
जीवात् कोऽपि वरो न भागवतविज्जीवस्य भृत्योऽस्म्यहं
जीवे जीवदया वसत्यतिशया जीव! प्रभो! रक्ष माम् ॥

V Subrahmanian

unread,
Sep 21, 2024, 7:06:28 AM9/21/24
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या
मधुसूदनसरस्वत्याः पारं वेत्ति सरस्वती |
पारं वेत्ति सरस्वत्या मधुसूदनसरस्वती ||
Only the Goddess of Learning, Sarasvati, knows the extent of knowledge of Madhusudana Sarasvati. And Madhusudana Sarasvati knows the extent of knowledge of Goddess Sarasvati.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 3, 2024, 10:50:51 AM10/3/24
to Hindu-vidyA हिन्दुविद्या
येऽमी केचन मत्सरात् स-वयसो दुर्-मान-सारा नरा  
गम्भीरां गुणशालिनीम् अपि गिरं **निन्दन्ति, निन्दन्तु** ते ।  
सारासार-विचार-कौशल-दशा-पारे परे ऽवस्थिताः  
सन्तस् **सन्त्य्** अनसूयवो ऽपि बहवः **शंसन्ति** ये मद्-गिरम् ॥

इति यामुनः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 10, 2024, 4:11:08 AM10/10/24
to Hindu-vidyA हिन्दुविद्या
> ‘**संभाषा दर्शनं स्पर्शः  
कीर्तनं स्मरणं नतिः** ।  
पावनानि किलैतानि  
साधूनाम् इति **शुश्रुम** ॥  
>
> **सेव्याः** श्रियोऽर्थिभिस् सन्तः  
पुण्य-तीर्थ-फलोपमाः ।  
क्षणोपासन-योगोऽपि  
**न** तेषां **निष्फलो** भवेत् ॥  
>
> साधूनां **दर्शनं** पुण्यं  
तीर्थ-भूता हि साधवः ।  
कालेन **फल-दं** तीर्थं  
सद्यस् साधु-समागमः’ 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 10, 2024, 4:14:52 AM10/10/24
to Hindu-vidyA हिन्दुविद्या
> ‘सद्भिरेव सहासीत  
सद्भिः कुर्वीत सङ्गमम् ।  
सद्भिर्विवादं मैत्रीं च  
नासद्भिः किञ्चिद् आचरेत् ॥’  
(वि.ध. २-८) ॥

> ‘अहन्य् अहनि धर्मस्य  
योनिः साधुसमागमः ।  
मोहजालस्य योनिर् हि  
मूढैर् एव समागमः ॥’,+++(5)+++

> ‘वासो यथा राग-**वशं प्रयाति**  
तथा स तेषां **वशम् अभ्युपैति** ।  
सत्-सन्निकर्षे **परिवर्तितव्यं**  
विद्याधिकाश्चापि **निषेवणीयाः** ॥  
>
> सुवर्णतां **गच्छति** सन्निकर्षात्  
नीलः खगो मेरुम् इवाश्रयन् वै’

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 10, 2024, 4:23:27 AM10/10/24
to Hindu-vidyA हिन्दुविद्या
> ‘पशुर् मनुष्यः पक्षी वा  
ये च वैष्णव-संश्रयाः ।  
तेनैव ते **प्रयास्यन्ति**  
तद्विष्णोः परमं पदम्’  
(शाणडिल्यस्मृतिः १-१५)

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 10, 2024, 5:22:35 AM10/10/24
to Hindu-vidyA हिन्दुविद्या
> ‘सिद्धिर्भवति वा नेति  
**संशयो**ऽच्युतसेविनाम् ।  
**न संशयो** ऽत्र तद्-भक्त-  
परिचर्या-रतात्मनाम् ॥  
केवलं भगवत्-पाद-  
**सेवया विमलं** मनः ।  
**न जायते** यथा नित्यं  
तद्-भक्त-चरणार्चनात् ॥’

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 10, 2024, 5:43:49 AM10/10/24
to Hindu-vidyA हिन्दुविद्या
> ‘**दुर्लभा** भगवद्-योग-  
भाविनो भुवि मानवाः ।  
तद्-दर्शनात् तद्-आलापात्  
**सुलभं** शाश्वतं पदम् ॥’

इति । एवम्

> ‘आराधनानां सर्वेषां  
विष्णोर् **आराधनं** परम् ।  
तस्मात् परतरं प्रोक्तं  
**तदीयाराधनं** परम् ॥’

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 10, 2024, 6:00:58 AM10/10/24
to Hindu-vidyA हिन्दुविद्या
“न त्यजेयं कथंचन” (रामा.यु. १८.३),  
“ज्ञानी त्वात्मैव मे मतम्” (गीता. ७.१८)


विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 20, 2024, 5:20:16 AM10/20/24
to Hindu-vidyA हिन्दुविद्या
सद्-धी-भव्यान् सु-वाचः सु-चरित--सु-भगान् कृष्ण-सारूप्य-सौम्यान्  
स्व्-आहारोदार-शीलान् तनु-धृत--भगवल्-लक्ष्मणो बाल्य-गुप्तान् ।
छात्र-च्छन्द-स्व-वृत्तीन् अभिगत-शिशिरान् अन्तरङ्गोक्ति-योग्यान्
आचार्यान् कृष्ण-लब्धाव् **अवृणुत** शठजित् प्रेयसी-दूत-नीत्या ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Nov 20, 2024, 12:27:32 AM11/20/24
to Hindu-vidyA हिन्दुविद्या
महताम् अपि केषांचिद्  
अतिवादाः पृथग्-विधाः ।  
तत्-तद्-अर्थ-प्रशंसादि-  
तत्-परत्वाद् अबाधिताः ॥ ३३ ॥

इति वेङ्कटनाथार्यः। 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Nov 20, 2024, 12:50:38 AM11/20/24
to Hindu-vidyA हिन्दुविद्या
कर्माद्य्-उपाया इह केचन स्युः  
केचिच् च लक्ष्मी-रमणाङ्घ्र्य्-उपायाः ।
श्रीमद्-यतीन्द्र-प्रिय-वेङ्कटेश -
गुर्वङ्घ्र्युपाया वयम् एव धन्याः॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 28, 2025, 12:50:39 PMApr 28
to Hindu-vidyA हिन्दुविद्या
अर्वाञ्चो यत्-पद--सरसि---द्वन्द्वम् **आश्रित्य** पूर्वे  
मूर्ध्ना यस्यान्वयम् **उपगता** देशिका मुक्तिम् **आपुः**
सोऽयं रामानुजमुनिर् अपि स्वीय-**मुक्तिं** कर-**स्थां**
यत्-सम्बन्धाद् **अमनुत** कथं **वर्ण्यते** कूर-नाथः ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 2, 2025, 3:55:23 AMMay 2
to Hindu-vidyA हिन्दुविद्या
**वन्दे** यतीन्द्रम् अनिशं  
यत्-सूक्त्य्--अ-मृत-वाहिनी ।  
संसार-सर्प-सन्दष्ट–  
जीव-जीवातुर् अद्भुता ॥ ६ ॥ 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 2, 2025, 4:02:42 AMMay 2
to Hindu-vidyA हिन्दुविद्या
यो ऽसाव् आचार्य-भक्तौ मधुर-कविर् इति **प्रोच्यते** सर्वलोकैः  
विष्णोर् भक्तौ तथा यं **कथयति** जनता कारि+++(←शठारिपिता)+++-सूनोस् समानम् ।  
श्रीभाष्यादि-प्रचारे यति-पतिर् इति यं **मेनिरे** पण्डिताग्र्याः  
सो ऽयं **जेजीयतां** श्री-नर-हरि-शठ-जिद्-योगि-राजो दयालुः ॥१२॥  

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 13, 2025, 9:48:30 PMJul 13
to Hindu-vidyA हिन्दुविद्या
तत्-तत्-कल्पित-युक्तिभिस् **शकलशः कृत्वा** तदीयं मतं  
यच्-छिष्यैर् **उदमर्दि** सात्त्वत-मत-स्पर्धावताम् **उद्धतिः** ॥  
यच् चैतत् सततं मुकुन्द-चरण-द्वन्द्वास्पदं **वर्तते**  
**जीयान्** नाथ-मुनिस् स्व-योग-महिम-प्रत्यक्ष-तत्त्व-त्रयः ॥  
</details>

<details><summary>English</summary>

139\. May Nāthamuni 285 be victorious, he to whom the Three Principles are immediately evident by virtue of his own miraculous power, he by whose pupils the arrogance of the rivals of the Sāttvata Doctrine is terminated after their own view was rent to pieces by variously apposite arguments, he whose spirit is for ever the abode of the feet of Mukunda.

285: Predecessor of Yāmuna at Śrīraṅga.  

</details>


आकल्पं **विलसन्तु** सात्त्वत-मत-प्रस्पर्धि--दुष्-पद्धति--  
व्यामुग्धोद्धत-दुर्विदग्ध-परिषद्-वैदग्ध्य-विध्वंसिनः ।  
श्रीमन्-नाथ-मुनीन्द्र-वर्द्धित-धियो निर्धूत-विश्वाशिवाः  
सन्तस् सन्तत-गद्य-पद्य-पदवी-**हृद्यानवद्योक्तयः** ।  
</details>

<details><summary>English</summary>

May, for the length of this Aeon, play on the pious, enchanting and irreproachable sayings of the extensive collection of prose and verse compositions which eclipse the cleverness of the befuddled, conceited and witless assembly of the evil crowd of the rivals of the Sāttvata doctrine, whose spirit has been increased by the glorious Nāthamunīndra,286 and by which all the unholy powers are cleansed,

286: Nāthamuni compiled the sayings of the Vaiṣṇava saints, the Āḻvārs.  

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 16, 2025, 8:39:30 PMJul 16
to Hindu-vidyA हिन्दुविद्या
काञ्ची-मण्डल-मण्डनस्य मखिनः कर्नाट-भू-भृद्-गुरोस्  
तातार्यस्य दिगन्त-कान्त-यशसो यं भागिनेयं **विदुः** ॥  
अस्तोकाध्वर-**कर्तुर्** अप्पय-गुरोर् अस्यैष विद्वन्-मणेः  
पुत्रः श्री-रघु-नाथ-दीक्षित-कविः पूर्णो[^3] गुणैर् एधते ॥ २ ॥
Reply all
Reply to author
Forward
0 new messages